Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| evaṃ tasya narendrasya vyāghrarūpasya kānane |
jagāma sumahānkālo nighnato vividhāndvija || 1 ||
[Analyze grammar]

kasyacittvatha kālasya tasmindeśe dvijottamāḥ |
ā yātaṃ gokulaṃ ramyaṃ gopagopīsamākulam || 2 ||
[Analyze grammar]

tatrāsti nandinīnāma dhenuḥ pīnapayodharā |
vistīrṇajaghanābhogā haṃsavarṇā ghaṭasravā || 3 ||
[Analyze grammar]

atha sā nijayūthasya sadāgre tṛṇavāṃchayā |
bhramamāṇā nikuñjāṃte liṃgaṃ devasya śūlinaḥ || 4 ||
[Analyze grammar]

apaśyattejasā yuktaṃ svayameva vyavasthitam |
dvādaśārkapratīkāśaṃ cittāhlādakaraṃ param || 5 ||
[Analyze grammar]

tatastasyopari sthitvā susrāva sumahatpayaḥ |
śraddhayā parayā yuktā tasya snānakṛte dvijāḥ || 6 ||
[Analyze grammar]

evaṃ tāṃ snapanaṃ tasya sadā liṃgasya kurvatīm |
na jānāti janaḥ kaścidvane vṛkṣasamākule || 7 ||
[Analyze grammar]

anyasmindivase tatra sthāne vyāghraḥ samāgataḥ |
tīkṣṇadaṃṣṭro mahākāyaḥ sarvajantubhayāvahaḥ || 8 ||
[Analyze grammar]

atha sā tatra āyātā patitā dṛṣṭigocare |
nandinī dvīpinastasya daivayogāddvijottamāḥ || 9 ||
[Analyze grammar]

tataḥ sā gokule baddhaṃ smṛtvā svaṃ laghuvatsakam |
atṛṇādaṃ payovṛttiṃ karuṇaṃ paryadevayat || 10 ||
[Analyze grammar]

adyaikāhaṃ ca saṃprāptā kānane janavarjite |
putraṃ bālaṃ parityajya gopairgoṣṭhe niyaṃtritam || 11 ||
[Analyze grammar]

yena satyena bhaktyādya snapanāyāhamāgatā |
śivasya tena satyena bhūyānme sutasaṃgamaḥ || 12 ||
[Analyze grammar]

evaṃ sā karuṇaṃ yāvannandinī vilapatyalam |
tāvadvyāghraḥ smitaṃ kṛtvā provāca paruṣākṣaram || 13 ||
[Analyze grammar]

vyāghra uvāca |
pralāpānkiṃ mudhā dheno karoṣi vaśagā mama |
tasmādiṣṭatamaṃ devaṃ smara svargakṛte śubhe || 14 ||
[Analyze grammar]

dhenuruvāca |
nāhamātmakṛte vyāghra vilapāmi suduḥ khitā |
śivārcanakṛte mṛtyurmama jātaḥ śubhāvahaḥ || 15 ||
[Analyze grammar]

vatso me gokule baddhaḥ smaramāṇo mamāgamam |
santiṣṭhate payovṛttiḥ kathaṃ syātsa mayā vinā || 16 ||
[Analyze grammar]

etasmātkāraṇādvyāghra vilapāmi suduḥkhitā |
na cātmajīvanārthāya satyenātmānamālabhe || 17 ||
[Analyze grammar]

tasmānmuṃca mahāvyāghra māṃ sadyaḥ sutavatsalām |
sakhījanasya taṃ dattvā samāgacchāmi teṃtikam || 18 ||
[Analyze grammar]

vyāghra uvāca |
kathaṃ mṛtyumukhaṃ prāpya niṣkramya ca kathañcana |
bhūyastatraiva niryāsi tasmāttvāṃ bhakṣayāmyaham || 19 ||
[Analyze grammar]

nandinyuvāca |
śapathairāgamiṣyāmi yaiḥ punarvyāghra teṃ'tikam |
tānākarṇaya me vaktrāttato yuktaṃ samācara || 20 ||
[Analyze grammar]

yatpāpaṃ brahmahatyāyāṃ mātāpitrośca vaṃcane |
tena pāpena lipyehaṃ nāgacchāmi punaryadi || 21 ||
[Analyze grammar]

vivastraṃ snānasaktānāṃ divāmaithunagāminām |
yatpāpaṃ tena lipye'haṃ nāgacchāmi punaryadi || 22 ||
[Analyze grammar]

rajasvalānusaktānāṃ yatpāpaṃ nagnaśāyinām |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 23 ||
[Analyze grammar]

viśvāsaghātakānāṃ ca kṛtaghnānāṃ ca yadbhavet |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 24 ||
[Analyze grammar]

gokanyābrāhmaṇānāṃ ca dūṣakānāṃ ca yadbhavet |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 25 ||
[Analyze grammar]

vṛthāpākaprakartṛṇāṃ vṛthāmāṃsāśināṃ ca yat |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 26 ||
[Analyze grammar]

vratabhaṃgaprakartṛṇāmanṛtau gāmināṃ ca yat |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 27 ||
[Analyze grammar]

paiśunyasūcakānāṃ ca yatpāpaṃ śastrakarmaṇām |
tena pāpena lipye'haṃ nāgacchāmi punaryadi || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: