Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 184 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
dhautapāpaṃ tato gacchedbhṛgutīrthasamīpataḥ |
vṛṣeṇa tu bhṛgustatra bhūyobhūyo dhutastataḥ || 1 ||
[Analyze grammar]

dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam |
tatra sthito mahādevastuṣṭyarthaṃ bhṛgusattame || 2 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 3 ||
[Analyze grammar]

yastu samyagvidhānena tatra snātvārcayecchivam |
devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ || 4 ||
[Analyze grammar]

brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira |
praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryabhūtaṃ loke'sminkathayasva dvijottama |
praviśenna brahmahatyā yathā vai dhautapāpmani || 6 ||
[Analyze grammar]

brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana |
kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija |
etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt || 7 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ |
vikāraṃ pañcamaṃ dṛṣṭvā śiro'śvamukhasannibham || 8 ||
[Analyze grammar]

aṅguṣṭhāṅguliyogena tacchirastena kṛntitam |
kṛttamātre tu śirasi brahmahatyā'bhavattadā || 9 ||
[Analyze grammar]

brahmahatyāyutaścāsīduttare narmadātaṭe |
dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā || 10 ||
[Analyze grammar]

tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu |
dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām || 11 ||
[Analyze grammar]

dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm |
tatra viśramamāṇaśca śaṅkarastripurāntakaḥ || 12 ||
[Analyze grammar]

sa śaṅkaro brahmahatyāvihīnaṃ mene tmānaṃ tasya tīrthasya bhāvāt |
suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt || 13 ||
[Analyze grammar]

vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayātprabhītā |
raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā || 14 ||
[Analyze grammar]

māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt |
saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra || 15 ||
[Analyze grammar]

vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām |
babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe || 16 ||
[Analyze grammar]

tadāprabhṛti rājendra brahmahatyāvināśanam |
vidhautapāpaṃ tattīrthaṃ narmadāyāṃ vyavasthitam || 17 ||
[Analyze grammar]

āśvayukśuklanavamī tatra tīrthe viśiṣyate |
dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ || 18 ||
[Analyze grammar]

samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ |
ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam || 19 ||
[Analyze grammar]

abhyasanbrahmahatyāyā mucyate nātra saṃśayaḥ |
vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ || 20 ||
[Analyze grammar]

snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate |
vandhyā strījananī yā tu kākavandhyā mṛtaprajā || 21 ||
[Analyze grammar]

sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī |
apaṭhastu naropoṣya ṛgyajuḥsāmasambhavām || 22 ||
[Analyze grammar]

ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa |
anṛcopoṣya gāyatrīṃ japedvai vedamātaram || 23 ||
[Analyze grammar]

japannavamyāṃ viprendro mucyate pāpasañcayāt |
evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ || 24 ||
[Analyze grammar]

dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama |
prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale'pi vā || 25 ||
[Analyze grammar]

sa gacchati vimānena jvalanārkasamaprabhaḥ |
haṃsabarhiprayuktena sevyamāno'psarogaṇaiḥ || 26 ||
[Analyze grammar]

śivasya paramaṃ sthānaṃ yatsurairapi durlabham |
krīḍate svecchayā tatra yāvaccandrārkatārakam || 27 ||
[Analyze grammar]

dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam |
tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt || 28 ||
[Analyze grammar]

atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham |
tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa || 29 ||
[Analyze grammar]

saṃnyasenniyamenānnaṃ saṃnyasedviṣayādikam |
phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet || 30 ||
[Analyze grammar]

evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati |
tatra bhuktvākhilānbhogāñjāyate bhuvi bhūpatiḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 184

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: