Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 183 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ataḥ paraṃ mahārāja gacchetkedārasaṃjñakam |
yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam |
sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamatra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam |
uttare narmadākūle etadvistarato vada || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
purā kṛtayugasyādau śaṅkarastu maheśvaraḥ |
bhṛguṇārādhitaḥ śaptaḥ śriyā ca bhṛgukacchake || 3 ||
[Analyze grammar]

apavitramidaṃ kṣetraṃ sarvavedavivarjitam |
bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā || 4 ||
[Analyze grammar]

tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam |
vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ || 5 ||
[Analyze grammar]

tataḥ pratyakṣatāmāgālliṅgībhūto maheśvaraḥ |
prādurbhūtastu sahasā bhittvā pātālasaptakam || 6 ||
[Analyze grammar]

dadarśātha bhṛgurdevamautpalīṃ kelikāmiva |
stutiṃ cakre sa devāya sthāṇave tryambaketi ca || 7 ||
[Analyze grammar]

evaṃ stutaḥ sa bhagavān provāca prahasanniva |
punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune || 8 ||
[Analyze grammar]

bhṛguruvāca |
pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho |
upavitramidaṃ kṣetraṃ sarvavedavivarjitam |
bhaviṣyatīti ca procya gatā devī vidaṃ prati || 9 ||
[Analyze grammar]

punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam |
tathā kuru maheśāna prasanno yadi śaṅkara || 10 ||
[Analyze grammar]

īśvara uvāca |
kedārākhyamidaṃ brahmaṃlliṅgamādyaṃ bhaviṣyati |
kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi || 11 ||
[Analyze grammar]

ekādaśamadṛśyaṃ hi kṣetramadhye bhaviṣyati |
pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ || 12 ||
[Analyze grammar]

tathā vai dvādaśādityā matprasādāttu mūrtitaḥ |
vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ || 13 ||
[Analyze grammar]

durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa |
bhṛgukṣetre bhaviṣyanti vīrabhadrāśca mātaraḥ || 14 ||
[Analyze grammar]

pavitrīkṛtametaddhi nityaṃ kṣetraṃ bhaviṣyati |
nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ || 15 ||
[Analyze grammar]

yaḥ pūjayati kedāraṃ sa gacchecchivamandiram |
tasmiṃstīrthe naraḥ snātvā pitḥnuddiśya bhārata |
śrāddhaṃ dadāti vidhivattasya prītāḥ pitāmahāḥ || 16 ||
[Analyze grammar]

iti te kathitaṃ samyakkedārākhyaṃ savistaram |
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 183

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: