Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
idaṃ skāṃdamahaṃ śrutvā kāśīkhaṃḍamanuttamam |
nitarāṃ paritṛptosmi hṛdi cāpi vidhāritam || 1 ||
[Analyze grammar]

anukramaṇikādhyāyaṃ tathā māhātmyamuttamam |
pārāśarya samācakṣva yathāpūrvamidaṃ bhavet || 2 ||
[Analyze grammar]

vyāsa uvāca |
sūtāvadhehi dharmātmañjātūkarṇya niśāmaya |
śukavaiśaṃpāyanādyāḥ śṛṇvaṃtvapi ca bālakāḥ || 3 ||
[Analyze grammar]

anukramaṇikādhyāyaṃ māhātmyaṃ cāpi khaṃḍajam |
pravakṣyāmyaghanāśāya mahāpuṇyapravardhanam || 4 ||
[Analyze grammar]

viṃdhyanāradasaṃvādaḥ prathame parikīrtitaḥ |
satyalokaprabhāvaśca dvitīyaḥ samudāhṛtaḥ || 5 ||
[Analyze grammar]

agasterāśramapade devānāmāgamastataḥ |
pativratā caritraṃ ca prasthānaṃ kuṃbhasaṃbhavaḥ || 6 ||
[Analyze grammar]

tīrthapraśaṃsā ca tataḥ saptapuryastataḥ smṛtāḥ |
saṃyaminyāḥ svarūpaṃ ca bradhnalokastataḥ param || 7 ||
[Analyze grammar]

iṃdrāgnyorlokasaṃprāptistataśca śivaśarmaṇaḥ |
agneḥ samudbhavastasmāt kravyādvaruṇasaṃbhavaḥ || 8 ||
[Analyze grammar]

gaṃdhavatyalakāpuryorīśayostu samudbhavaḥ |
caṃdralokapariprāptiḥ śivaśarmadvijanmanaḥ || 9 ||
[Analyze grammar]

uḍuloka kathā tasmāttataḥ śukrasamudbhavaḥ |
māheya gurusaurīṇāṃ lokānāṃ varṇanaṃ tataḥ || 10 ||
[Analyze grammar]

saptarṣīṇāṃ tato lokā dhruvasya ca tapastataḥ |
tato dhruvapadaprāptirdhruvaloka sthitistataḥ || 11 ||
[Analyze grammar]

darśanaṃ satyalokasya tasya vai śivaśarmaṇaḥ |
caturbhujābhiṣekaśca nirvāṇaṃ śivaśarmaṇaḥ || 12 ||
[Analyze grammar]

skaṃdāgastyośca saṃvādo maṇikarṇyāḥ samudbhavaḥ |
tatastu gaṃgāmāhātmyaṃ tato daśaharāstavaḥ || 13 ||
[Analyze grammar]

prabhāvaścāpi gaṃgāyā gaṃgānāmasahasrakam |
vārāṇasyāḥ praśaṃsātha bhairavāvirbhavastataḥ || 14 ||
[Analyze grammar]

daṃḍapāṇeḥ samudbhūtirjñānavāpyudbhavastataḥ |
ākhyānaṃ ca kalāvatyāḥ sadācārastataḥ param || 15 ||
[Analyze grammar]

brahmacāri prakaraṇaṃ tataḥ strīlakṣaṇāni ca |
kṛtyākṛtyaprakaraṇamavimukteśavarṇanam || 16 ||
[Analyze grammar]

tato gṛhasthadharmāśca tato yoganirūpaṇam |
kālajñānaṃ tataḥ proktaṃ divodāsasya varṇanam || 17 ||
[Analyze grammar]

kāśyāśca varṇanaṃ tasmādyoginīvarṇanaṃ tataḥ |
lolārkasya samākhyānamuttarārkakathā tataḥ || 18 ||
[Analyze grammar]

sāṃbādityasya mahimā drupadāditya śaṃsanam |
tatastu garuḍākhyānamaruṇārkādayastataḥ || 19 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ maṃdarācca gaṇāgamaḥ |
piśācamocanākhyānaṃ gaṇeśapreṣaṇaṃ tataḥ || 20 ||
[Analyze grammar]

māyāgaṇapateścātha ḍhuṃḍhiprādurbhavastataḥ |
viṣṇumāyāprapaṃcotha divodāsavisarjanam || 21 ||
[Analyze grammar]

tataḥ paṃcanadotpattirbiṃdumādhavasaṃbhavaḥ |
tato vaiṣṇavatīrthānāṃ māhātmyaparivarṇanam || 22 ||
[Analyze grammar]

prayāṇaṃ maṃdarātkāśīṃ vṛṣabhadhvajaśūlinaḥ |
jaigīṣavyena saṃvādo jyeṣṭhasthāne maheśituḥ || 23 ||
[Analyze grammar]

tataḥ kṣetrarahasyasya kathanaṃ pāpanāśanam |
athātaḥ kaṃdukeśasya vyāghreśasya samudbhavaḥ || 24 ||
[Analyze grammar]

tataḥ śaileśvarakathā ratneśasya ca darśanam |
kṛttivāsaḥ samutpattistataścāyatanāgamaḥ || 25 ||
[Analyze grammar]

devatānāmadhiṣṭhānaṃ durgāsuraparākramaḥ |
durgāyā vijayaścātha tata oṃkāravarṇanam || 26 ||
[Analyze grammar]

punaroṃkāramāhātmyaṃ trilocanasamudbhavaḥ |
trilocanaprabhāvotha kedārākhyānameva ca || 27 ||
[Analyze grammar]

tato dharmeśamahimā tataḥ pakṣikathā śubhā |
tato viśvabhujākhyānaṃ durdamasya kathā tataḥ || 28 ||
[Analyze grammar]

tato vīreśvarākhyānaṃ vīreśa mahimā punaḥ |
gaṃgātīrthaiśca saṃyuktā kāmeśa mahimā tataḥ || 29 ||
[Analyze grammar]

viśvakarmeśa mahimā dakṣayajñasamudbhavaḥ |
satyā dehavisargaśca tato dakṣeśvarodbhavaḥ || 30 ||
[Analyze grammar]

tato vai pārvatīśasya mahimnaḥ parikīrtanam |
gaṃgeśasyātha mahimā narmadeśasamudbhavaḥ || 31 ||
[Analyze grammar]

satīśvarasamutpattiramṛteśādi vaṇarnam |
vyāsasya hi bhujastaṃbho vyāsaśāpavimokṣaṇam || 32 ||
[Analyze grammar]

kṣetratīrthakadaṃbaṃ ca muktimaṃḍapa saṃkathā |
viśveśāvirbhavaścātha tato yātrāparikramaḥ || 33 ||
[Analyze grammar]

etadākhyānaśatakaṃ krameṇa parikīrtitam |
yasya śravaṇamātreṇa sarvakhaṃḍa śruteḥ phalam |
anukramaṇikādhyāyepyasti yātrāparikramaḥ || 34 ||
[Analyze grammar]

sūta uvāca |
yātrā parikramaṃ brūhi janānāṃ hitakāmyayā |
yathāvatsiddhikāmānāṃ satyavatyāḥ sutottama || 35 ||
[Analyze grammar]

vyāsa uvāca |
niśāmaya mahāprājña lomaharṣaṇa vacmi te |
yathā prathamato yātrā kartavyā yātrikairmudā || 36 ||
[Analyze grammar]

sacailamādau saṃsnāya cakrapuṣkariṇījale |
saṃtarpyadevāsapitṝnbrāhmaṇāṃśca tathārthinaḥ || 37 ||
[Analyze grammar]

ādityaṃ draupadīṃ viṣṇuṃ daṃḍapāṇiṃ maheśvaram |
namaskṛtya tato gaccheddraṣṭuṃ ḍhuṃḍhivināyakam || 38 ||
[Analyze grammar]

jñānavāpīmupaspṛśya naṃdikeśaṃ tatorcayet |
tārakeśaṃ tatobhyarcya mahākāleśvaraṃ tataḥ || 39 ||
[Analyze grammar]

tataḥ punardaṃḍapāṇimityeṣā paṃcatīrthikā || 40 ||
[Analyze grammar]

dainaṃdinī vidhātavyā mahāphalamabhīpsubhiḥ |
tato vaiśveśvarī yātrā kāryā sarvārtha siddhidā || 41 ||
[Analyze grammar]

dvisaptāyatanānāṃ ca kāryā yātrā prayatnataḥ |
kṛṣṇāṃ pratipadaṃ prāpya bhūtāvadhi yathāvidhi || 42 ||
[Analyze grammar]

athavā pratibhūtaṃ ca kṣetrasiddhimabhīpsubhiḥ |
tattattīrthakṛtasnānastattalliṃgakṛtārcanaḥ || 43 ||
[Analyze grammar]

maunena yātrāṃ kurvāṇaḥ phalaṃ prāpnoti yātrikaḥ |
oṃkāraṃ prathamaṃ paśyenmatsyodaryāṃ kṛtodakaḥ || 44 ||
[Analyze grammar]

triviṣṭapaṃ mahādevaṃ tato vai kṛttivāsasam |
ratneśaṃ cātha caṃdreśaṃ kedāraṃ ca tato vrajet || 45 ||
[Analyze grammar]

dharmeśvaraṃ ca vīreśaṃ gacchetkāmeśvaraṃ tataḥ |
viśvakarmeśvaraṃ cātha maṇikarṇīśvaraṃ tataḥ || 46 ||
[Analyze grammar]

avimukteśvaraṃ dṛṣṭvā tato viśveśamarcayet |
eṣā yātrā prayatnena kartavyā kṣetravāsinā || 47 ||
[Analyze grammar]

yastu kṣetramuṣitvā tu naitāṃ yātrāṃ samācaret |
vighnāstasyopatiṣṭhaṃte kṣetroccāṭanasūcakāḥ || 48 ||
[Analyze grammar]

aṣṭāyatana yātrānyā kartavyā vighraśāṃtaye |
dakṣeśaḥ pārvatīśaśca tathā paśupatīśvaraḥ || 49 ||
[Analyze grammar]

gaṃgeśo narmadeśaśca gabhastīśaḥ satīśvaraḥ |
aṣṭamastārakeśaśca pratyaṣṭami viśeṣataḥ || 50 ||
[Analyze grammar]

dṛśyānyetāni liṃgāni mahāpāpopaśāṃtaye |
aparāpi śubhā yātrā yogakṣemakarī sadā || 51 ||
[Analyze grammar]

sarvavighropahaṃtrī ca kartavyā kṣetravāsibhiḥ |
śaileśaṃ prathamaṃ vīkṣya varaṇāsnānapūrvakam || 52 ||
[Analyze grammar]

snānaṃ tu saṃgame kṛtvā draṣṭavyaḥ saṃgameśvaraḥ |
svalīna tīrthe susnātaḥ paśyetsvalīnamīśvaram || 53 ||
[Analyze grammar]

snātvā maṃdākinī tīrthe draṣṭavyo madhyameśvaraḥ |
paśyeddhiraṇyagarbheśaṃ tatra tīrthe kṛtodakaḥ || 54 ||
[Analyze grammar]

maṇikarṇyāṃ tataḥ snātvā paśyedīśānamīśvaram |
tataḥ kūpamupaspṛśya goprekṣamavalokayet || 55 ||
[Analyze grammar]

kāpileya hrade snātvā vīkṣeta vṛṣabhadhvajam |
upaśāṃtaśivaṃ paśyettatkūpavihitodakaḥ || 56 ||
[Analyze grammar]

paṃcacūḍāhrade snātvā jyeṣṭhasthānaṃ tatorcayet |
catuḥsamudrakūpe tu snātvā devaṃ samarcayet || 57 ||
[Analyze grammar]

devasyāgre tu yā vāpī tatropasparśane kṛte |
śukreśvaraṃ tataḥ paśyettatkūpavihitodakaḥ || 58 ||
[Analyze grammar]

daṃḍakhāte tataḥ snātvā vyāghreśaṃ pūjayettataḥ |
śaunakeśvarakuṃḍe tu snānaṃ kṛtvā tatorcayet || 59 ||
[Analyze grammar]

jaṃbukeśaṃ mahāliṃgaṃ kṛtvā yātrāmimāṃ naraḥ |
kvacinna jāyate bhūyaḥ saṃsāre duḥkhasāgare || 60 ||
[Analyze grammar]

samārabhya pratipadaṃ yāvatkṛṣṇā caturdaśī |
etatkrameṇa kartavyānye tadāyatanāni vai || 61 ||
[Analyze grammar]

imāṃ yātrāṃ naraḥ kṛtvā na bhūyopyabhijāyate |
anyā yātrā prakartavyaikā daśāyatanodbhavā || 62 ||
[Analyze grammar]

āgnīdhra kuṃḍe susnātaḥ paśyedāgnīdhramīśvaram |
urvaśīśaṃ tato gacchettatastu nakulīśvaram || 63 ||
[Analyze grammar]

āṣāḍhīśaṃ tato dṛṣṭvā bhārabhūteśvaraṃ tataḥ |
lāṃgalīśamathālokya tatastu tripurāṃtakam || 64 ||
[Analyze grammar]

tato manaḥprakāmeśaṃ prītikeśamatho vrajet |
madālaseśvaraṃ tasmāttilaparṇeśvaraṃ tataḥ || 65 ||
[Analyze grammar]

yātraikādaśaliṃgānāmeṣā kāryā prayatnataḥ |
imāṃ yātrāṃ prakurvāṇo rudratvaṃ prāpnuyānnaraḥ || 66 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi gārī yātrāmanuttamām |
śuklapakṣe tṛtīyāyāṃ yā yātrā viṣvagṛddhidā || 67 ||
[Analyze grammar]

goprekṣatīrthe susnāya mukhanirmālikāṃ vrajet |
jyeṣṭhāvāpyāṃ naraḥ snātvā jyeṣṭhāgaurīṃ samarcayet || 68 ||
[Analyze grammar]

saubhāgyagaurī saṃpūjyā jñānavāpyāṃ kṛtodakaiḥ |
tataḥ śṛṃgāragaurīṃ ca tatraiva ca kṛtodakaḥ || 69 ||
[Analyze grammar]

snātvā viśālagaṃgāyāṃ viśālākṣīṃ tato vrajet |
susnāto lalitātīrthe lalitāmarcayettataḥ || 70 ||
[Analyze grammar]

snātvā bhavānītīrthetha bhavānīṃ paripūjayet |
maṃgalā ca tatobhyarcyā biṃdutīrthakṛtodakaiḥ || 71 ||
[Analyze grammar]

tato gacchenmahālakṣmīṃ sthiralakṣmīsamṛddhaye |
imāṃ yātrāṃ naraḥ kṛtvā kṣetresminmuktijanmani || 72 ||
[Analyze grammar]

na duḥkhairabhibhūyeta ihāmutrāpi kutracit |
kuryātpraticaturthīha yātrāṃ vighneśituḥ sadā || 73 ||
[Analyze grammar]

brāhmaṇebhyastaduddeśāddeyā vai modakā mude |
bhaume bhairavayātrā ca kāryā pātakahāriṇī || 74 ||
[Analyze grammar]

ravivāre raveryātrā ṣaṣṭhyāṃ vāravisaṃyuji |
tathaiva ravisaptamyāṃ sarvavighnopaśāṃtaye || 75 ||
[Analyze grammar]

navamyāmathavāṣṭamyāṃ caṃḍīyātrā śubhā matā |
aṃtargṛhasya vai yātrā kartavyā prativāsaram || 76 ||
[Analyze grammar]

prātaḥsnānaṃ vidhāyādau natvā paṃcavināyakān |
namaskṛtvātha viśveśaṃ sthitvā nirvāṇamaṃḍape || 77 ||
[Analyze grammar]

aṃtargṛhasya yātrā vai kariṣye ghaughaśāṃtaye |
gṛhītvā niyamaṃ ceti gatvātha maṇikarṇikām || 78 ||
[Analyze grammar]

snātvā maunena cāgatya maṇikarṇīśamarcayet |
kaṃbalāśvatarau natvā vāsukīśaṃ praṇamya ca || 79 ||
[Analyze grammar]

parvateśaṃ tato dṛṣṭvā gaṃgākeśavamapyatha |
tatastu lalitāṃ dṛṣṭvā jarāsaṃdheśvaraṃ tataḥ || 80 ||
[Analyze grammar]

tato vai somanāthaṃ ca vārāhaṃ ca tato vrajet |
brahmeśvaraṃ tato natvā natvāgastīśvaraṃ tataḥ || 81 ||
[Analyze grammar]

kaśyapeśaṃ namaskṛtya harikeśavanaṃ tataḥ |
vaidyanāthaṃ tato dṛṣṭvā dhruveśamatha vīkṣya ca || 82 ||
[Analyze grammar]

gokarṇeśvaramabhyarcya hāṭakeśamatho vrajet |
asthikṣepa taḍāge ca dṛṣṭvā vai kīkaseśvaram || 83 ||
[Analyze grammar]

bhārabhūtaṃ tato natvā citregupteśvaraṃ tataḥ |
citraghaṃṭāṃ praṇamyātha tataḥ paśupatīśvaram || 84 ||
[Analyze grammar]

pitāmaheśvaraṃ gatvā tatastu kalaśeśvaram |
caṃdreśastvatha vīreśo vidyeśognīśa eva ca || 85 ||
[Analyze grammar]

nāgeśvaro hariścaṃdraściṃtāmaṇivināyakaḥ |
senāvināyakaścātha draṣṭavyaḥ sarvavighnahṛt || 86 ||
[Analyze grammar]

vasiṣṭhavāmadevau ca mūrtirūpadharāvubhau |
draṣṭavyau yatnataḥ kāśyāṃ mahāvighnavināśinau || 87 ||
[Analyze grammar]

sīmāvināyakaṃ cātha karuṇeśaṃ tato vrajet |
trisaṃdhyeśo viśālākṣī dharmeśo viśvabāhukā |
āśāvināyakaścātha vṛddhādityastataḥ punaḥ || 88 ||
[Analyze grammar]

caturvaktreśvaraṃ liṃgaṃ brāhmīśastu tataḥ paraḥ |
tato manaḥprakāmeśa īśāneśastataḥ param || 89 ||
[Analyze grammar]

caṃḍīcaṃḍīśvarau dṛśyau bhavānīśaṃkarau tataḥ |
ḍhuṃḍhiṃ praṇamya ca tato rājarājeśamarcayet || 90 ||
[Analyze grammar]

lāṃgalīśastatobhyarcyastatastu nakulīśvaraḥ |
parānneśamatho natvā paradravyeśvaraṃ tataḥ || 91 ||
[Analyze grammar]

pratigraheśvaraṃ vāpi niṣkalaṃkeśameva ca |
mārkaṃḍeyeśamabhyarcya tataścāpsaraseśvaram || 92 ||
[Analyze grammar]

gaṃgeśorcyastato jñānavāpyāṃ snānaṃ samācaret |
naṃdikeśaṃ tārakeśaṃ mahākāleśvaraṃ tataḥ || 93 ||
[Analyze grammar]

daṃḍapāṇiṃ maheśaṃ ca mokṣeśaṃ praṇamettataḥ |
vīrabhadreśvaraṃ natvā avimukteśvaraṃ tataḥ || 94 ||
[Analyze grammar]

vināyakāṃstataḥ paṃca viśvanāthaṃ tato vrajet |
tato maunaṃ visṛjyātha maṃtrametamudīrayet || 95 ||
[Analyze grammar]

aṃtargṛhasya yātreyaṃ yathāvadyā mayā kṛtā |
nyūnātiriktayā śaṃbhuḥ prīyatāmanayā vibhuḥ || 96 ||
[Analyze grammar]

iti maṃtraṃ samuccārya kṣaṇaṃ vai muktimaṃḍape |
viśramya yāyādbhavanaṃ niṣpāpaḥ puṇyavānnaraḥ || 97 ||
[Analyze grammar]

saṃprāpya vāsaraṃ viṣṇorviṣṇutīrtheṣu sarvataḥ |
kāryā yātrā prayatnena mahāpuṇya samṛddhaye || 98 ||
[Analyze grammar]

nabhasya paṃcadaśyāṃ ca kulastaṃbhaṃ samarcayet |
duḥkhaṃ rudrapiśācatvaṃ na bhavedyasya pūjanāt || 99 ||
[Analyze grammar]

śraddhāpūrvamimā yātrā kartavyāḥ kṣetravāsibhiḥ |
parvasvapi viśeṣeṇa kāryā yātrāśca sarvataḥ || 100 ||
[Analyze grammar]

na vaṃdhyaṃ divasaṃ kuryādvināyātrāṃ kvacitkṛtī |
yātrādvayaṃ prayatnena kartavyaṃ prativāsaram || 1 ||
[Analyze grammar]

ādau svargataraṃgiṇyāstato viśveśiturdhruvam |
yasya vaṃdhyaṃ dinaṃ yātaṃ kāśyāṃ nivasataḥ sataḥ || 2 ||
[Analyze grammar]

nirāśāḥ pitarastasya tasminneva dine'bhavan |
sa daṣṭaḥ kālasarpeṇa sa dṛṣṭo mṛtyunā sphuṭam || 3 ||
[Analyze grammar]

sa muṣṭastatra divase viśveśo yatra nekṣitaḥ |
sarvatīrtheṣu sasnau sa sarvayātrāṃ vyadhātsa ca |
maṇikarṇyāṃ tu yaḥ snāto yo viśveśaṃ niraikṣata || 4 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥpunaḥ |
dṛśyo viśveśvaro nityaṃ snātavyā maṇikarṇikā || 5 ||
[Analyze grammar]

vyāsa uvāca |
sūta skāṃdamidaṃ śrutvā kāśīmāhātmyamuttamam |
naro na nirayaṃ yāti kṛtvāpyaghasahasrakam || 6 ||
[Analyze grammar]

snātvā sarvāṇi tīrthāni yacchreyaḥ samupārjyate |
kāśīkhaṃḍasya śravaṇāttatsyātsūta na saṃśayaḥ || 7 ||
[Analyze grammar]

dattvā dānāni sarvāṇi kṛtvā yajñānanekaśaḥ |
tatpuṇyaṃ labhate martyastadā tacchravaṇāddhruvam || 8 ||
[Analyze grammar]

taptvā tapāṃsi cogrāṇi prāpyate yanmahatphalam |
śravaṇādasya khaṃḍasya labhate tanna saṃśayaḥ || 9 ||
[Analyze grammar]

adhītya caturo vedānsāṃgānyatphalamāpyate |
kāśīkhaṃḍaṃ samākarṇya tatphalaṃ labhyate naraiḥ || 110 ||
[Analyze grammar]

gayayāṃ śrāddhadānācca yathā tṛpyaṃti pūrvajāḥ |
tathaitacchravaṇānnṛṇāṃ tṛpnuvaṃti pitāmahāḥ || 11 ||
[Analyze grammar]

taiśca sarvapurāṇāni śrutāni sthirabuddhibhiḥ |
kāśīkhaṃḍaṃ śrutaṃ yaiśca sarveṣāṃ śreyasāṃ padam || 12 ||
[Analyze grammar]

śrutāśca sarvadharmāstairmahāpuṇyekarāśibhiḥ |
śrutaṃ yaiḥ sthiracetobhiḥ kāśīmāhātmyamuttamam || 13 ||
[Analyze grammar]

idameva hi devejyā paramā parikīrtitā |
japettatkhaṃḍamakhilaṃ śrotavyaṃ śraddhayā dvijāḥ || 14 ||
[Analyze grammar]

śṛṇuyādekamapi ya ākhyānaṃ kāśikhaṃḍajam |
śrutāni tena sarvāṇi dharmaśāstrāṇyasaṃśayam || 15 ||
[Analyze grammar]

mahādharmaikajananaṃ mahārthapratipādakam |
kāraṇaṃ sarvakāmāpteḥ kāśīkhaṃḍamidaṃ smṛtam || 16 ||
[Analyze grammar]

etacchravaṇataḥ puṃsāṃ kaivalyaṃ naiva dūrataḥ |
tuṣyaṃti sarve pitaraḥ śrutvaitatkhaṃḍamuttamam || 17 ||
[Analyze grammar]

prīṇaṃtyamartyāḥ sarvepi brahmaviṣṇuśivādayaḥ |
munayaḥ parimodaṃte mādyaṃti sanakādayaḥ || 18 ||
[Analyze grammar]

hṛṣṭaḥ sarvo bhavedeva bhūtagrāmaścaturvidhaḥ |
mahimaśravaṇādasmādvārāṇasyā na saṃśayaḥ || 19 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvānsamastaṃ tvardhameva vā |
pādamātraṃ tadardhaṃ vā tvekaṃ vyākhyānamuttamam || 120 ||
[Analyze grammar]

sa namasyaḥ prayatnena saṃpūjyastviṣṭadevavat |
tasmai deyaṃ prayatnena viśveśa prītaye sadā || 21 ||
[Analyze grammar]

tasmiṃstuṣṭe hi saṃtuṣṭo viśveśo nātra saṃśayaḥ |
yatraitatpaṭhyate khaṃḍaṃ parānaṃdasamāśrayam || 22 ||
[Analyze grammar]

na tatra prabhavetkaścidamaṃgalasamudbhavaḥ |
ya idaṃ śṛṇuyādvidvānyaścedaṃ śrāvayetsudhīḥ || 23 ||
[Analyze grammar]

yaḥ paṭhedapi puṇyātmā te sarve rudramūrtayaḥ |
ya etatpustakaṃ ramyaṃ lekhayitvā samarpayet || 24 ||
[Analyze grammar]

akhilāni purāṇāni tena dattāni nānyathā |
atrākhyānāni yāvaṃti ślokā yāvaṃta eva hi || 25 ||
[Analyze grammar]

tathā padāni yāvaṃti varṇā yāvaṃta eva hi |
yāvaṃtyapi ca mātrāṇi yāvaṃtyaḥ padapaṃktayaḥ || 26 ||
[Analyze grammar]

guṇe sūtrāṇi yāvaṃti yāvaṃtaḥ paṭataṃtavaḥ |
citrarūpāṇi yāvaṃti ramyapustakasaṃcake || 27 ||
[Analyze grammar]

tāvadyugasahasrāṇi dātā svarge mahīyate |
etaddvādaśakṛtvo yaḥ śṛṇuyātkhaṃḍamuttamam || 28 ||
[Analyze grammar]

brahmahatyāpi tasyāśu naśyecchaṃbhoranugrahāt |
aputraḥ śṛṇuyādyastu susnātaḥ śraddhayānvitaḥ || 29 ||
[Analyze grammar]

tasya putro bhavatyeva śaṃbhorājñā prabhāvataḥ |
kiṃ bahūktena sūteha yasya yasya manorathaḥ || 130 ||
[Analyze grammar]

yo yastaṃ taṃ sa sasadā śrutvaitatprāpnuyātkṛtī |
śṛṇuyāddūradeśepi yaḥ kāśīkhaṃḍamuttamam || 31 ||
[Analyze grammar]

sa kāśīvāsapuṇyasya bhājanaṃ syācchivājñayā |
etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet |
saubhāgyaṃ cāpi sarvatra prāpnuyānnirmalāśayaḥ || 32 ||
[Analyze grammar]

yasya viśveśvarastuṣṭastasyaitacchravaṇe matiḥ |
jāyate puṇyayuktasya mahānirmalacetasaḥ || 33 ||
[Analyze grammar]

sarveṣāṃ maṃgalānāṃ ca mahāmaṃgalamuttamam |
gṛhepi likhitaṃ pūjyaṃ sarvamaṃgalasiddhaye || 134 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe'nukramaṇikānāma śatatamo'dhyāyaḥ || 100 || || 7 || || śrīkāśīkhaṇḍottarārdhaṃ sampūrṇam |
samāptaṃ cedaṃ caturthaṃ kāśīkhaṃḍam || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 50

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: