Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
śivalokaṃ samāsādya muninā brahmasūnunā |
kiṃ cakre brūhi ṣaḍvaktra kathāṃ kautukaśālinīm || 1 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇu kuṃbhaja vakṣyāmi nāradena mahātmanā |
yatkṛtaṃ tatra gatvāśu kailāsaṃ śaṃkarālayam || 2 ||
[Analyze grammar]

munirgaganamārgeṇa prāpya taddhāma śāṃbhavam |
dṛṣṭvā śivau praṇamyātha śivena vihitādaraḥ || 3 ||
[Analyze grammar]

taduddiṣṭāsanaṃ bheje paśyaṃstatkrīḍanaṃ param |
krīḍaṃtau tau tu cākṣābhyāṃ yadā na ca virametuḥ || 4 ||
[Analyze grammar]

tadautsukyena sa muniḥ preryamāṇa uvāca ha |
nārada uvāca |
devadeva tava krīḍākhilaṃ brahmāṃḍagolakam |
māsā dvādaśa ye nātha te sāriphalake gṛhāḥ || 5 ||
[Analyze grammar]

kṛṣṇāḥ kṛṣṇetarā yā vai tithayastāśca sārikāḥ |
dvipaṃcadaśamāse yāstvakṣayugmaṃ tathāyane || 6 ||
[Analyze grammar]

sṛṣṭipralaya saṃjñau dvau glahau jayaparājayau |
devījaye bhavetsṛṣṭirasṛṣṭirdhūrjaṭerjaye || 7 ||
[Analyze grammar]

bhavatoḥ khelasamayo yaḥ sā sthitirudāhṛtā |
itthaṃ krīḍaiva sakalametadbrahmāṃḍamīśayoḥ || 8 ||
[Analyze grammar]

na devī jeṣyati patiṃ neśaḥ śaktiṃ vijeṣyati |
kiṃcidvijñaptukāmosmi tanmātaravadhāryatām || 9 ||
[Analyze grammar]

devaḥ sarvajñanāthopi na kiṃcidavabudhyati |
mānāpamānayoryasmādasau dūre vyavasthitaḥ || 10 ||
[Analyze grammar]

līlātmā guṇavāneṣa vicārādatinirguṇaḥ |
kurvannapi hi karmāṇi bādhyate naiva karmabhiḥ || 11 ||
[Analyze grammar]

madhyasthopi hi sarvasya mādhyasthyamavalaṃbatai |
sarvatrāyaṃ maheśāno mitrā'mitrasamānadṛk || 12 ||
[Analyze grammar]

tvaṃ śaktirasya devasya sarveṣāṃ mānyabhūḥ parā |
dakṣasyāpi tvayā māno datto patyanimittakaḥ || 13 ||
[Analyze grammar]

paraṃ tvaṃ sarvajagatāṃ janayitryekikā dhruvam |
tvatta āvirbhavaṃtyeva dhātṛkeśavavāsavāḥ || 14 ||
[Analyze grammar]

tvamātmānaṃ na jānāsi tryakṣamāyāvimohitā |
ataeva hi me cittaṃ dunotyatitarāṃ sati || 15 ||
[Analyze grammar]

anyā api hi yāḥ satyaḥ pātivratyaparāyaṇāḥ |
tā bhartṛcaraṇau hitvā kiṃcidanyanna manvate || 16 ||
[Analyze grammar]

athavāstāmiyaṃ vārtā prastutaṃ prabravīmyaham |
adya nīlagirestasmāddharidvārasamīpataḥ || 17 ||
[Analyze grammar]

apūrvamiva saṃvīkṣya pariprāptastavāṃtikam |
atyāścaryaviṣādābhyāṃ kicidvaktumihotsukaḥ || 18 ||
[Analyze grammar]

āścaryaheturevāyaṃ yatpuṃjātaṃ trayītale |
taddṛṣṭaṃ sakalatraṃ ca dakṣasyādhvaramaṃḍape || 19 ||
[Analyze grammar]

sālaṃkāraṃ samānaṃ ca sānaṃdamukhapaṃkajam |
vismṛtākhilakāryaṃ ca dakṣayajñapravartakam || 20 ||
[Analyze grammar]

viṣāde kāraṇaṃ caitadyato jātamidaṃ jagat |
yasminpravartate yatra layameṣyati ca dhruvam || 21 ||
[Analyze grammar]

tadeva tatra no dṛṣṭaṃ bhavadvaṃdvaṃ bhavāpaham |
prāyo viṣādajanakaṃ bhavatoryadadarśanam || 22 ||
[Analyze grammar]

tadeva nābhavattatra samabhūdanyadeva hi |
tacca vaktuṃ na śakyeta tadvaktā dakṣa eva saḥ || 23 ||
[Analyze grammar]

tāni vākyāni cākarṇya druhiṇena yayetataḥ |
maharṣiṇā dadhīcena dhikkṛto nitarāṃ hi saḥ || 24 ||
[Analyze grammar]

śaptaśca vīkṣamāṇānāṃ devarṣīṇāṃ prajāpatiḥ |
mayā ca karṇau pihitau śrutvā tadgarhaṇā giraḥ || 25 ||
[Analyze grammar]

dadhīcinā samaṃ keciddurvāsaḥ pramukhā dvijāḥ |
bhavaniṃdāṃ samākarṇya kiyatopi viniryayuḥ || 26 ||
[Analyze grammar]

prāvartata mahāyāgo hṛṣṭapuṣṭamahājanaḥ |
tathā draṣṭuṃ na śaknomi tata āgatavāniha || 27 ||
[Analyze grammar]

bhaginyopi ca yā devi tava tatra sabhartṛkāḥ |
tāsāṃ gauravamālokya na kiṃcidvaktumutsahe || 28 ||
[Analyze grammar]

iti devī samākarṇya satī dakṣakumārikā |
karādakṣau samutsṛjya dadhyau kiṃcitkṣaṇaṃ hṛdi || 29 ||
[Analyze grammar]

uvāca ca bhavatvevaṃ śaraṇaṃ bhava eva me |
saṃpradhāryeti manasi satī dākṣāyaṇī tataḥ || 30 ||
[Analyze grammar]

drutameva samuttasthau praṇanāma ca śaṃkaram |
maulāvaṃjalimādhāya devī devaṃ vyajijñapat || 31 ||
[Analyze grammar]

devyuvāca |
vijayasvāṃdhakadhvaṃsiṃ tryaṃbaka tripurāṃtaka |
caraṇau śaraṇaṃ te me dehyanujñā sadāśiva || 32 ||
[Analyze grammar]

mā niṣedhīḥ prārthayāmi yāsyami pituraṃtikam |
uktveti maulimadadhādaṃdhakāri padāṃbuje || 33 ||
[Analyze grammar]

athoktā śaṃbhunā devī mṛḍānyuttiṣṭha bhāmini |
kimapūrṇaṃ tavāstyatra vadasau bhāgyasuṃdari || 34 ||
[Analyze grammar]

lakṣmyā api ca saubhāgyaṃ brahmāṇyai kāṃtiruttamā |
śacyai nityanavīnatvaṃ bhavatyā dattamīśvari || 35 ||
[Analyze grammar]

tvayā ca śaktimānasmi mahadaiśvaryarakṣaṇe |
tvāṃ ca śaktiṃ samāsādya svalīlārūpadhāriṇīm || 36 ||
[Analyze grammar]

etatsṛjāmi pāmyadmi tvallīlāpreritoṃgane |
kuto māṃ hātumicchestvaṃ mama vāmārdhadhāriṇi || 37 ||
[Analyze grammar]

śivā śivoditaṃ ceti śrutvāpyāha maheśvaram |
jīviteśa vihāya tvāṃ na kvāpi pariyāmyaham || 38 ||
[Analyze grammar]

mano me caraṇadvaṃdve tava sthāsyati niścalam |
kratuṃ draṣṭuṃ pituryāmi naikṣi yajño mayā kvacit || 39 ||
[Analyze grammar]

śaṃbhuḥ kātyāyanīvākyāmiti śrutvā tadābravīt |
kratustvayā nekṣitaścedāharāmi tataḥ kratum || 40 ||
[Analyze grammar]

macchakti dhāriṇī tvaṃ vā sṛjaivānyāṃ kratukriyām |
anyo yajñapumānastu saṃtvanye lokapālakāḥ || 41 ||
[Analyze grammar]

anyānāśu vidhehi tvamṛṣīnārtvijyakarmaṇi |
punarjagāda devīti śrutvā śaṃbhorudīritam || 42 ||
[Analyze grammar]

pituryajñotsavo nātha draṣṭavyo'tra mayā dhruvam |
dehyanujñāṃ gamiṣyāmi mā me kārṣīrvaconyathā || 43 ||
[Analyze grammar]

kaḥ pratīpayituṃ śaktaśceto vā jalameva vā |
nimnāyābhyudyataṃ nātha mādya māṃ pratiṣedhaya || 44 ||
[Analyze grammar]

niśamyeti punaḥ prāha sarvajño bhūtanāyakaḥ |
 mā yāhi devi māṃ hitvā gatā ca na miliṣyasi || 45 ||
[Analyze grammar]

adya prācīṃ yiyāsuṃ tvāṃ vārayetpaṃguvāsaraḥ |
nakṣatraṃ ca tathā jyeṣṭhā tithiśca navamī priye || 46 ||
[Analyze grammar]

adya saptadaśo yogo viyogodya tano'śubhaḥ |
dhaniṣṭhārdha samutpanne tava tārādya paṃcamī || 47 ||
[Analyze grammar]

mā gā devi gatādya tvaṃ nahi drakṣyasi māṃ punaḥ |
punardevī babhāṣe sā yadi nāmnāpyahaṃ satī || 48 ||
[Analyze grammar]

tadā tanvaṃtareṇāpi kariṣye tava dāsatām |
tato bhavaḥ punaḥ prāha ko vā vārayituṃ prabhuḥ || 49 ||
[Analyze grammar]

parikṣubdhamanovṛttiṃ striyaṃ vā puruṣaṃ tu vā |
punarna darśanaṃ devi mayā satyaṃ bravīmyaham || 50 ||
[Analyze grammar]

paraṃ na devi gaṃtavyaṃ mahāmānadhanecchubhiḥ |
anāhūta tayā kāṃte mātāpitṛgṛhānapi || 51 ||
[Analyze grammar]

yathā siṃdhugatā siṃdhurna punaḥ parivartate |
tathādya gaṃtryā no jātu tavāgamanamiṣyate || 52 ||
[Analyze grammar]

devyuvāca |
avaśyaṃ yadyahaṃ raktā tava pādābuṃjadvaye |
tathā tvameva me nātho bhaviṣyasi bhavāṃtare || 53 ||
[Analyze grammar]

ityuktvā niryayau devī kopāṃdhīkṛtalocanā |
yiyāsubhiśca kāryārthaṃ yatkartavyaṃ na tatkṛtam || 54 ||
[Analyze grammar]

na nanāma mahādevaṃ na ca cakre pradakṣiṇam |
ataeva hi sā devī na gatā punarāgatā || 55 ||
[Analyze grammar]

apraṇamya maheśānamakṛtvāpi pradakṣiṇam |
adyāpi na nivartaṃte gatāḥ prāgvāsarā iva || 56 ||
[Analyze grammar]

tayā caraṇacāriṇyā rājñyā tribhuvaneśituḥ |
api tatpāvanaṃ vartma meneti kaṭhinaṃ bahu || 57 ||
[Analyze grammar]

devopi tāṃ satīṃ yāṃtīṃ dṛṣṭvā caraṇacāriṇīm |
atīva vivyathe citte gaṇāṃścātha samāhvayat || 58 ||
[Analyze grammar]

gaṇā vimānaṃ nayata manaḥpavanacakriṇam |
paṃcāsyāyutasaṃyuktaṃ ratnasānudhvajocchritam || 59 ||
[Analyze grammar]

mahāvātapatākaṃ ca mahābuddhyakṣalakṣitam |
narmadālakanaṃdā ca yatreṣādaṃḍatāṃgate || 60 ||
[Analyze grammar]

chatrībhūtau ca yatrastaḥ sūryācaṃdramasāvapi |
yasminmakaratuṃḍaṃ ca vārāhīśaktiruttamā || 61 ||
[Analyze grammar]

dhūḥ svayaṃ cāpi gāyatrī rajjavastakṣakādayaḥ |
sārathiḥ praṇavo yatra kreṃkāraḥ praṇavadhvaniḥ || 62 ||
[Analyze grammar]

aṃgāni rakṣakā yatra varūthaśchaṃdasāṃ gaṇaḥ |
ityājñaptā gaṇāstūrṇaṃ rathaṃ ninyurharājñayā || 63 ||
[Analyze grammar]

devyā sanāthaṃ taṃ kṛtvā vimānaṃ pārṣadā divi |
anujagmurmahādevīṃ divyāṃ tejovijṛṃbhiṇīm || 64 ||
[Analyze grammar]

sā kṣaṇaṃ tryakṣaramaṇī vīkṣya dakṣasabhāṃgaṇam |
nabhoṃ'gaṇādvimānasthānato vegādavātarat || 65 ||
[Analyze grammar]

aviśad yajñavāṭaṃ ca cakitaṃrakṣi vīkṣitā |
kṛtamaṃgalanepathyāṃ prasūṃ dṛṣṭvā kirīṭinīm || 66 ||
[Analyze grammar]

sabhartṛkāśca bhaginīrnavālaṃkṛtiśālinīḥ |
sāścaryāśca sagarvāśca sānaṃdāśca sasādhvasāḥ || 67 ||
[Analyze grammar]

aciṃtitā tvanāhūtā vimānāddharavallabhā |
kathameṣā pariprāptā kṣaṇamitthaṃ prapaśyatīḥ || 68 ||
[Analyze grammar]

asaṃbhāṣyā pitāḥ sarvā gatā dakṣāṃtikaṃ satī |
pitrā pṛṣṭā tu mātrāpi bhadraṃ jātaṃ tvadāgame || 69 ||
[Analyze grammar]

satyuvāca |
yadi bhadraṃ janetarme samāgamanato bhavet |
kathaṃ nāhaṃ samāhūtā yathaitā me sahodarāḥ || 70 ||
[Analyze grammar]

dakṣa uvāca |
ayi kanye mahādhanye hyananye sarvamaṃgale |
ayaṃ te na manāgdoṣo doṣa eṣa mamaiva hi || 71 ||
[Analyze grammar]

tādṛgvidhāya yatpatye mayā dattājñabuddhinā |
yadahaṃ taṃ samājñāsyamīśvarosau nirīśvaraḥ || 72 ||
[Analyze grammar]

tadā kathamadāsyaṃ tvāṃ tasmai māyāsvarūpiṇaṃ |
ahaṃ śivākhyayā tuṣṭo na jāne śivarūpiṇam || 73 ||
[Analyze grammar]

pitāmahena bahudhā varṇitosau mamāgrataḥ |
śaṃkaroyamayaṃ śabhurasau paśupatiḥ śivaḥ || 74 ||
[Analyze grammar]

śrīkaṃṭhosau maheśo'sau sarvajñosau vṛṣadhvajaḥ |
asmai kanyāṃ prayaccha tvaṃ mahādevāya dhanvine || 75 ||
[Analyze grammar]

vākyācchatadhṛtestasmāttasmai dattā mayānaghe |
na jāne taṃ virūpākṣamukṣagaṃ viṣabhakṣiṇam || 76 ||
[Analyze grammar]

pitṛkānanasaṃvāsaṃ śūlinaṃ ca kapālinam |
dvijihvasaṃgasubhagaṃ jalādhāraṃ kapardinam || 77 ||
[Analyze grammar]

kalaṃkikṛtamauliṃ ca dhūlidhūsaracarcitam |
kvacitkaupīnavasanaṃ nagnaṃ vātūlavatkvacit || 78 ||
[Analyze grammar]

kvacicca carmavasanaṃ kvacidbhikṣāṭanapriyam |
viṭaṃkabhūtānucaraṃ sthāṇumugraṃ tamoguṇam || 79 ||
[Analyze grammar]

rudraṃ raudraparīvāraṃ mahākālavapurdharam |
nṛkaroṭīparikaraṃ jātigotravivarjitam || 80 ||
[Analyze grammar]

na samyagvetti taṃ kaścijjānānopi pratāritaḥ |
kiṃ bahūktena tanaye samasta nayaśālini || 81 ||
[Analyze grammar]

kva pāṃsulapaṭacchanno mahāśaṃkhavibhūṣaṇaḥ |
prabaddhasarpakeyūraḥ pralaṃbita jaṭāsaṭaḥ || 82 ||
[Analyze grammar]

ḍamaḍḍamarukavyagra hastāgraḥ khaṃḍacaṃdrabhṛt |
tāṃḍavāḍaṃbararuciḥ sarvāmaṃgala ceṣṭitaḥ || 83 ||
[Analyze grammar]

mṛḍāni saharaḥ kvā'yamadhvaro maṃgalālayaḥ |
ataeva samāhūtā neha tvaṃ sarvamaṃgale || 84 ||
[Analyze grammar]

dukūlānyanukūlāni ratnālaṃkṛtayaḥ śubhāḥ |
prāgeva dhāritāstetra paśyāgatya gṛhāṇa ca || 85 ||
[Analyze grammar]

iha maṃgalaveśeṣu deveṃdreṣu sa śūladhṛk |
kathamarho bhavecceti maṃgale viṣamekṣaṇaḥ || 86 ||
[Analyze grammar]

ityākarṇya satī sādhvī janeturuditaṃ tadā |
atyaṃtadūnahṛdayā vaktuṃ samupacakrame || 87 ||
[Analyze grammar]

satyuvāca |
nākarṇitaṃ mayā kiṃcittvayi prabruvati prabho |
padadvayīṃ samākarṇya tāṃ ca te kathayāmyaham || 88 ||
[Analyze grammar]

na samyagvetti taṃ kaścijjānānopi pratāritaḥ |
etatsamyaktvayākhyāyi kastaṃ vetti sadāśivam || 89 ||
[Analyze grammar]

tvaṃ tu pratāritaḥ pūrvamadhunāpi pratāritaḥ |
kṛtvā tena ca saṃbaṃdhamasaṃbaddhapralāpabhāk || 90 ||
[Analyze grammar]

yādṛśaṃ vakṣitaṃ śaṃbhuṃ tādṛśaṃ yadyamanyathāḥ |
kuto māmadadāstasmai yaṃ ca kaśca na veda na || 91 ||
[Analyze grammar]

athavā tena saṃbaṃdhe na heturbhavato matiḥ |
tatra heturabhūttāta mama puṇyaikagauravam || 92 ||
[Analyze grammar]

athoktvaivaṃ bahutaraṃ tvaṃ janetāsya varṣmaṇaḥ |
śrutānena ca dehena patyuḥ parivigarhaṇā || 93 ||
[Analyze grammar]

puraścaraṇamevaitadyadasyaiva visarjanam |
suślāghyajanmayā tāvatprāṇitavyaṃ suyoṣitā |
yāvajjīvitanāthasyāśravaṇīyā vigarhaṇā || 94 ||
[Analyze grammar]

ityuktvā krodhadīptāgnau mahādevasvarūpiṇi |
juhāva dehasamidhaṃ prāṇarodhavidhānataḥ || 95 ||
[Analyze grammar]

tato vivarṇatāṃ prāptāḥ sarve devāḥ savāsavāḥ |
nāgnirjajvāla ca tathā yathājyāhutibhiḥ purā || 96 ||
[Analyze grammar]

maṃtrāḥ kuṃṭhitasāmarthyāstatkṣaṇādeva cābhavan |
aho mahāniṣṭataraṃ kimetatsamupasthitam || 97 ||
[Analyze grammar]

kecidūcurdvijavarā mithaḥ pariyiyāsavaḥ |
mahājhaṃjhānilaḥ prāptaḥ parvatāṃdolanakṣamaḥ || 98 ||
[Analyze grammar]

makhamaṃḍapa bhūstena kṣaṇataḥ sthapuṭīkṛtā |
akāṃḍaṃ taḍidāpāto jātobhūdbhūprakapanaḥ || 99 ||
[Analyze grammar]

divaścolkāḥ prapatitāḥ piśācā nṛtyamādadhuḥ |
ātāpigṛdhrairupari gagane maṃḍalāyitam || 100 ||
[Analyze grammar]

raveradhastādaśivaṃ śivāstatrāpyarāriṣuḥ |
meghārudhiravipuḍbhistatra vṛṣṭiṃ vyadhuḥ parām || 1 ||
[Analyze grammar]

nirghātaniḥsvano bhūmerutthito hṛtprakaṃpanaḥ |
divyāyudhāni ca mitho yudhyaṃti smātibhīṣaṇam || 2 ||
[Analyze grammar]

havanīyaṃ mahadravyaṃ dūṣitaṃ kroṣṭubhiḥ śvabhiḥ |
cakorāḥ karaṭāstatra viceruryajñamaṃḍape || 3 ||
[Analyze grammar]

śmaśānavāṭavajjāto yajñavāṭaḥ sa vai kṣaṇāta |
yadyatrāvasthitaṃ sarvaṃ tattatraiva pariṣṭhitam || 4 ||
[Analyze grammar]

citranyastamivāsīcca vastujātamaśobhi ca |
sthagitā iva saṃvṛttāstatra cakradharādayaḥ || 5 ||
[Analyze grammar]

dakṣopi vadanaglānimavāpya saparicchadaḥ |
punaryathākathaṃcicca yajñaṃ prāvartayandvijāḥ || 106 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe satīdehavisarjanaṃ nāmāṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: