Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
punaḥ sa nārado'gastya devyāḥ prāksamupāgataḥ |
tadvṛttāṃtamaśeṣaṃ ca harāyāvedituṃ yayau || 1 ||
[Analyze grammar]

dṛṣṭvā sa nāradaḥ śaṃbhuṃ naṃdinā saha saṃkathām |
kāṃcittarjanivinyāsa pūrvaṃ kurvaṃtamānamat || 2 ||
[Analyze grammar]

upāviśacca śailādi visṛṣṭāsanamuttamam |
vailakṣyaṃ nāṭayankiṃcitkṣaṇaṃ joṣaṃ samāsthitaḥ || 3 ||
[Analyze grammar]

ākāreṇaiva sarvajñastadvṛttāṃtaṃ viveda ha |
avādīcca muniṃ śaṃbhuḥ kuto maunāvalaṃbanam || 4 ||
[Analyze grammar]

śarāriṇāṃ sthitiriyamutpattipralayātmikā |
divyānyapi śarīrāṇi kālādyāṃtyevameva hi || 5 ||
[Analyze grammar]

dṛśyaṃ vinaśvaraṃ sarvaṃ viśeṣādyadanīśvaram |
tato'tra citraṃ kiṃ brahmankaṃkālaḥ kālayenna vai || 6 ||
[Analyze grammar]

abhāvino hi bhāvasya bhāvaḥ kvāpi na saṃbhavet |
bhāvinopi hi nābhāvastato muhyaṃti no budhāḥ || 7 ||
[Analyze grammar]

śaṃbhūdīritamākarṇya sa itthaṃ munipuṃgavaḥ |
proktavānsatyamevaitadyaddevena prabhāṣitam || 8 ||
[Analyze grammar]

avaśyameva yadbhāvyaṃ tadbhūtaṃ nātra saṃśayaḥ |
paraṃ māṃ bādhatetyaṃtaṃ ciṃtaikā cittamāthinī || 9 ||
[Analyze grammar]

nāpacīyeta te kiṃcinnopacīyeta tattvataḥ |
avyayatvācca pūrṇatvāddhānivṛddhī kṛtastvayi || 10 ||
[Analyze grammar]

aho varākaḥ saṃsāraḥ kva bhaviṣyatyanīśvaraḥ |
ārabhyādyadinaṃ na tvāmarcayiṣyaṃti kepi yat || 11 ||
[Analyze grammar]

yataḥ prajāpatirdakṣo na tvāmāhūtavānkratau |
tenādyarīḍhi taṃ dṛṣṭvā devarṣimanujā api || 12 ||
[Analyze grammar]

tava rīḍhāṃ kariṣyaṃti kimaiśvaryeṇa rīḍhinām |
prāptāvaheḍanā loke jitakālabhayā api |
athaiśvaryeṇa saṃpannāḥ pratiṣṭhābhājanaṃ kimu || 13 ||
[Analyze grammar]

mahīyasāyuṣā teṣāṃ vasubhirbhūribhiśca kim |
ye'bhimānadhanāneha labdharīḍhāḥ padepade || 14 ||
[Analyze grammar]

acetanāśca sāvajñā jīvaṃtopi na kīrtaye |
abhimānadhanā dhanyā varaṃ yoṣitsusāsatī || 15 ||
[Analyze grammar]

yā tvadviniṃdāśravaṇāttṛṇīcakre svajīvitam |
ityākarṇya mahākālaḥ samyagjñātvā satīvyayam || 16 ||
[Analyze grammar]

satyaṃ mune satī devī tṛṇīcakre svajīvitam |
joṣaṃ sthite munau tatra tanmahākālasādhvasāt || 17 ||
[Analyze grammar]

rudraścātīvarudrobhūdbahukopāgnidīpitaḥ |
tatastatkopajādvahnirāvirāsīnmahādyutiḥ || 18 ||
[Analyze grammar]

pratyakṣaḥ pratimākāraḥ kālamṛtyuprakaṃpanaḥ |
uvāca ca praṇamyeśaṃ bhuśuṃḍīṃ mahatīṃ dadhat || 19 ||
[Analyze grammar]

ājñāṃ dehi pitaḥ kiṃ te karavai dāsyamuttamam |
brahmāṃḍamekakavalaṃ karavāṇi tvadājñayā || 20 ||
[Analyze grammar]

pibāmi cārṇavānsaptāpyekena culukena vai |
rasātalaṃ vā pātālaṃ pātālaṃ vā rasātalam || 21 ||
[Analyze grammar]

tvadājñayā nayāmīśa vinimayya svahelayā |
salokapālamiṃdraṃ vā dhṛtvā keśairihānaye || 22 ||
[Analyze grammar]

api vaikuṃṭhanāthaścettatsāhāyyaṃ kariṣyati |
tadā taṃ kuṃṭhitāstraṃ ca kariṣyāmi tvadājñayā || 23 ||
[Analyze grammar]

danujā ditijāḥ ke vai varā kāraṇadurbalāḥ |
teṣu cotkaṭatāṃ kopi dhatte taṃ praṇihanmyaham || 24 ||
[Analyze grammar]

kālaṃ badhnāmi vā saṃkhye mṛtyorvā mṛtyumarthaye |
sthāvareṣu careṣvatra mayi kuddhe raṇāṃgaṇe || 25 ||
[Analyze grammar]

tvadbalena maheśāna na kopi sthairyameṣyati |
mamapādatalāghātādetadvai kṣoṇimaṃḍalam || 26 ||
[Analyze grammar]

kadalīdalavadvātādvepate sarasātalam |
cūrṇīkaromi dordaṃḍaghātāccaitānkulācalān || 27 ||
[Analyze grammar]

kiṃ bahūktena dehyājñāṃ mamāsādhyaṃ na kiṃcana |
tvatpādabalamāsādya kṛtaṃ viddhyadyaciṃtitam || 28 ||
[Analyze grammar]

iti pratijñāṃ tasyeśaḥ śrutvā kṛtamamanyata |
kṛtakṛtyamivātyaṃtaṃ taṃ mudā pratyuvāca ca || 29 ||
[Analyze grammar]

mahāvīrosi re bhadra mama sarvagaṇeṣviha |
vīrabhadrākhyayā tvaṃ hi prathitiṃ paramāṃ vraja || 30 ||
[Analyze grammar]

kuru me satvaraṃ kāryaṃ dakṣayajñaṃ kṣayaṃ naya |
ye tvāṃ tatrāvamanyaṃte tatsāhāyyavidhāyinaḥ || 31 ||
[Analyze grammar]

te tvayāpyavamaṃtavyā vraja putra śubhodaya |
ityājñāṃ mūrdhni cādhāya sa tataḥ pārameśvarīm || 32 ||
[Analyze grammar]

haraṃ pradakṣiṇīkṛtya jagmivānatiraṃhasā |
tatastadanugāñśaṃbhuḥ svaniḥśvāsasamudgatān || 33 ||
[Analyze grammar]

śatakoṭimitānugrāngaṇānannyānavāsṛjat |
te gaṇā vīrabhadraṃ taṃ yāṃtaṃ kecitpurogatāḥ || 34 ||
[Analyze grammar]

kecittadanugā jātāḥ kecittatpārśvagā yayuḥ |
aṃbaraṃ taiḥ samākrāṃtaṃ tejovījita bhāskaraiḥ || 35 ||
[Analyze grammar]

śṛṃgāgrāṇi girīṇāṃ ca kaiścidutpāṭitāni vai |
ācūḍamūlāḥ kaiścicca vidhatā vai śiloccayāḥ || 36 ||
[Analyze grammar]

utpāṭya mahato vṛkṣānkecitprāptā makhāṃgaṇam |
kaiścidutpāṭitā yūpāḥ kecitkuṃḍānyapūpuran || 37 ||
[Analyze grammar]

maṃḍapaṃ dhvaṃsayāmāsuḥ kecitkrodhoddhurāgaṇāḥ |
acīkhananvai vedīśca kecidvai śūlapāṇayaḥ |
abhakṣayanhavīṃṣyanye pṛṣadājyaṃ papuḥ pare || 38 ||
[Analyze grammar]

dadhvaṃsurannarāśīṃśca kecitparvatasannibhān |
kecidvai pāyasāhārāḥ kecidvai kṣīrapāyinaḥ || 39 ||
[Analyze grammar]

kecitpakvānnapuṣṭāṃgā yajñapātrāṇyacūrṇayan |
amoṭayansrucādaṃḍānkeciddordaṃḍaśālinaḥ || 40 ||
[Analyze grammar]

vyabhajañchakaṭānkecitpaśūnkecidajīgilan |
agniṃ nirvāpayāmāsuḥ kecidatyagnitejasaḥ || 41 ||
[Analyze grammar]

svayaṃ paridadhuścānye dukūlāni mudā yutāḥ |
jagṛhuḥ kecana purā ratnānāṃ parvataṃ kṛtam || 42 ||
[Analyze grammar]

ekena ca bhago devaḥ paśyaṃścakre vilocanaḥ |
pūṣṇo daṃtāvalīmanyaḥ pātayāmāsa kopitaḥ || 43 ||
[Analyze grammar]

yajñaḥ palāyito dṛṣṭaḥ kenacinmṛgarūpadhṛk |
śirovirahitaścakre tena cakreṇa dūrataḥ || 44 ||
[Analyze grammar]

ekaḥ sarasvatīṃ yāṃtīṃ dṛṣṭvā nirnāsikāṃ vyadhāt |
aditeroṣṭhapuṭakau chinnāvanyena kopinā || 45 ||
[Analyze grammar]

aryamṇo bāhuyugalaṃ tathotpāṭitavānparaḥ |
agnerutpāṭayāmāsa kaścijjihvāṃ prasahya ca || 46 ||
[Analyze grammar]

ciccheda vāyorvṛṣaṇaṃ pārṣadonyaḥ pratāpavān |
pāśayitvā yamaṃ kaścitko dharma iti pṛṣṭavān || 47 ||
[Analyze grammar]

yatra dharme maheśo na prathamaṃ paripūjyate |
nairṛtaṃ saṃgṛhītvānyaḥ keśeṣvāto्lyacāsakṛt || 48 ||
[Analyze grammar]

anīśvaraṃ havirbhuktaṃ tvayetyā tāḍayatpadā |
kuberamaparo dhṛtvā pādayoradhunodbalāt || 49 ||
[Analyze grammar]

vāmayāmāsa bahuśo bhakṣitā hyadhvarāhutīḥ |
ekādaśā'pi ye rudrā lokapālaikapaṃktayaḥ || 50 ||
[Analyze grammar]

rudrākhyā dhāraṇavaśātpramathaiste'vahelitāḥ |
varuṇodaramāpīḍya pramathonyo balenahi || 51 ||
[Analyze grammar]

bahirudgirayāmāsa yaddattaṃ ceśavarjjitam |
māyūrīṃ tanumāsādya sahasrākṣo mahāmatiḥ || 52 ||
[Analyze grammar]

uḍḍīya girimāśrityacchannaḥ kautukamaikṣata |
brāhmaṇānpramathā natvā yātayāteticābruvan || 53 ||
[Analyze grammar]

pramathāḥ kālayāmāsuranyānapi ca yācakān |
itthaṃ pramathite yāge pramathaiḥ prathamāgataiḥ |
vīrabhadraḥ svataḥ prāptaḥ pramathānīkinī vṛtaḥ || 54 ||
[Analyze grammar]

yajñavāṭaṃ śmaśānābhaṃ dṛṣṭvā taiḥ pramathaiḥ purā |
atiśocyāṃ daśāṃ nītaṃ vīrabhadrastato jagau || 55 ||
[Analyze grammar]

gaṇāḥ paśyata durvṛttaiḥ prārabdhānāṃ ca karmaṇām |
anīśvarairavastheyaṃ kuto dveṣo maheśvare || 56 ||
[Analyze grammar]

ye dviṣaṃti mahādevaṃ sarvakarmaikasākṣiṇam |
dharmakārye pravṛttāstu te prāpsyaṃtīdṛśaṃ daśām || 57 ||
[Analyze grammar]

kva sa dakṣo durācāraḥ kva ca yajñabhujaḥ surāḥ |
dhṛtvā sarvānānayata yāta drutataraṃ gaṇāḥ || 58 ||
[Analyze grammar]

ityājñā vīrabhadrasya prāpya te pramathā drutam |
yāvadyāṃtyagratastāvadṛṣṭaḥ kuddho gadādharaḥ || 59 ||
[Analyze grammar]

tena te pramathāḥ sarve mahābalaparākramāḥ |
śuṣkaparṇatṛṇāvasthāṃ prāpitā vātyayeva hi || 60 ||
[Analyze grammar]

atha naṣṭeṣu sarveṣu pramatheṣu harerbhayāt |
cukopa vīrabhadraḥ sa pralayānalasaṃnibhaḥ || 61 ||
[Analyze grammar]

dadarśa śārṅgiṇaṃ cāgre svagaṇaiśca pariṣṭutam |
caturbhujairasaṃkhyātairjitadaityamahābalaiḥ || 62 ||
[Analyze grammar]

cakribhirgadibhirjuṣṭaṃ khaḍgibhiścāpi śārṅgibhiḥ |
vīrabhadrastataḥ prāha dṛṣṭvā taṃ daityasūdanam || 63 ||
[Analyze grammar]

tvaṃ tu yajñapumānatra mahāyajñapravartakaḥ |
rakṣitā nijavīryeṇa dakṣasya tryakṣavairiṇaḥ || 64 ||
[Analyze grammar]

kiṃ vā dakṣaṃ samānīya dehi yudhyasva vā mayā |
na dāsyasi ca ceddakṣaṃ tatastaṃ rakṣa yatnataḥ || 65 ||
[Analyze grammar]

prāyaśaḥ śaṃbhubhakteṣu yatastvaṃ procyase'graṇīḥ |
ekone'bjasahasreprāgdadau netrāṃbujaṃ bhavān || 66 ||
[Analyze grammar]

tuṣṭena śaṃbhunā dattaṃ tubhyaṃ cakraṃ sudarśanam |
yatsāhāyyamavāpyājau tvaṃ jayerdanujādhipān || 67 ||
[Analyze grammar]

ityākarṇya vacastasya vīrabhadrasya corjitam |
jijñāsustadbalaṃ viṣṇurvīrabhadramuvāca ha || 68 ||
[Analyze grammar]

tvaṃ śaṃbhoḥ suta deśīyo gaṇānāṃ pravarosyaho |
rājādeśamanuprāpya tatopyatibalo mahān || 69 ||
[Analyze grammar]

yosi sosyahamapyatra dakṣarakṣaṇadakṣadhīḥ |
paśyāmi tava sāmarthyaṃ kathaṃ dakṣaṃ hariṣyasi || 70 ||
[Analyze grammar]

ityukto vīrabhadraḥ sa tena vai śārṅgadhanvanā |
pramathāndṛṣṭibhaṃgyaiva prerayāmāsa saṃgare || 71 ||
[Analyze grammar]

atha taiḥ pramathairviṣṇoranugā gaditā raṇe |
ādadānāstṛṇaṃ vaktre ṇāpitāḥ pāśavīṃ daśām || 72 ||
[Analyze grammar]

tatastārkṣyarathaḥ kruddhastvekaikaṃ raṇamūrdhani |
sahasreṇasahasreṇa bāṇānāṃ hṛdyatāḍayat || 73 ||
[Analyze grammar]

te bhinnavakṣasaḥ sarve gaṇā rudhiravarṣiṇaḥ |
vāsaṃtīṃ kaiṃśukīṃ śobhāṃ pariprāpūraṇājire || 74 ||
[Analyze grammar]

kṣaraṃta iva mātaṃgāḥ sravaṃta iva parvatāḥ |
madena dhāturāgeṇa miśraiḥ śuśubhire gaṇāḥ || 75 ||
[Analyze grammar]

tataḥ prahasya gaṇapo'bravīdvai kuṃṭhanāyakam |
he śārṅgadhanvañjāne tvāṃ tvaṃ raṇāṃgaṇa paṃḍitaḥ || 76 ||
[Analyze grammar]

paraṃ yudhyasi daityeṃdrairdānaveṃdrairna pārṣadaiḥ |
ityuktā vīrabhadreṇa bhuśuṃḍīkalitākare || 77 ||
[Analyze grammar]

gadinā'tha gadā tūrṇaṃ daityeṃdragirireṇukṛt |
tataḥ prahatavānvīro bhuśuṃḍyā taṃ gadādharam || 78 ||
[Analyze grammar]

tadaṃgasaṃgamāsādya vidadre śatadhā tayā |
kaumodakī prahāreṇa vīrabhadraṃ pratāpinam || 79 ||
[Analyze grammar]

jaghāna vāsudevopi tarasā'jñātavedanam |
tataḥ khaṭvāṃgamādāya gadāhastaṃ gadādharam || 80 ||
[Analyze grammar]

ātāḍya savyadordaṃḍe gadāṃ bhūmāvapātayat |
kupitoyaṃ madhudveṣī cakreṇātāḍayacca tam || 81 ||
[Analyze grammar]

sa ca cakraṃ samāgacchaddṛṣṭvā sasmāra śaṃkaram |
śaṃkarasmaraṇāccakraṃ manāgvakratvamāpya ca |
kaṃṭhamāsādyavīrasya samyagjātaṃ sudarśanam || 82 ||
[Analyze grammar]

tena cakreṇa śuśubhe nitarāṃ sa gaṇeśvaraḥ |
vīralakṣmyāvṛta iva samare vijayasrajā || 83 ||
[Analyze grammar]

tataḥ sudarśanaṃ dṛṣṭvā tatkaṃṭhābharaṇaṃ hariḥ |
manāksa cakitaṃ smitvā tato jagrāha naṃdakam || 84 ||
[Analyze grammar]

sanaṃdakaṃ karaṃ tasya prodyataṃ madhuvidviṣaḥ |
paśyatāṃ divisiddhānāṃ staṃbhayāmāsa huṃkṛtā || 85 ||
[Analyze grammar]

abhyadhāvacca vegena gṛhītvā śūlamujjvalam |
yāvajjighāṃsati hariṃ tāvadākāśavācayā || 86 ||
[Analyze grammar]

vārito gaṇarājaḥ sa mā kārṣīḥ sāhasaṃ tviti |
tatastamapahāyāśu vīrabhadro gaṇottamaḥ || 87 ||
[Analyze grammar]

prāpya dakṣaṃ vinadyoccairdhiktvāmīśvaraniṃdakam |
yasyedṛgasti saṃpattiryatradevāḥ sahāyinaḥ |
sa kathaṃ seśvaraṃ karma na kuryāddakṣatāṃdadhat || 88 ||
[Analyze grammar]

yenāsyena pavitreṇa bhavatā niṃditaḥ śivaḥ |
cūrṇayāmi tadāsyaṃ te capeṭābhiḥ samaṃtataḥ || 89 ||
[Analyze grammar]

ityuktvā tasya dakṣasya harapāruṣyabhāṣiṇaḥ |
ciccheda vadanaṃ vīraścapeṭaśataghātanaiḥ || 90 ||
[Analyze grammar]

tatastvaditimukhyānāṃ militānāṃ mahotsave |
troṭayāmāsa karṇādīnyaṃgapratyaṃgakāni ca || 91 ||
[Analyze grammar]

veṇīdaṃḍāśca kāsāṃcittenacchinnā mahāruṣā |
kāsāṃcicca karāśchinnā kāsāṃcitkartitāstanāḥ || 92 ||
[Analyze grammar]

nāsāpuṭāṃstathānyāsāṃ pāṭayāmāsa pārṣadaḥ |
ciccheda cāṃgulīścāpi tathānyāsāṃ śivapriyaḥ || 93 ||
[Analyze grammar]

ye ye niniṃdurdeveśaṃ ye ye ca śuśruvustadā |
teṣāṃ jihvāśrutīḥ kopādacchinaccākaroddvidhā || 94 ||
[Analyze grammar]

kecidullaṃbitā yūpe pāśayitvā dṛḍhaṃ gale |
adhomukhāyai deveśaṃ vihāyāttaṃ mahāhaviḥ || 95 ||
[Analyze grammar]

dvijarājaśca dharmaśca bhṛgumārīcimukhyakāḥ |
atyaṃtamapamānasya bhājanaṃ tena kāritāḥ || 96 ||
[Analyze grammar]

ete jāmātarastasya yato dakṣasya durdhiyaḥ |
hitvā maheśvaramamūnsopaśyadadhikāñśivāt || 97 ||
[Analyze grammar]

tāni kuṃḍāni te yūpāste staṃbhāḥ sa ca maṃḍapaḥ |
tāvedyastāni pātrāṇi tāni havyānyanekadhā || 98 ||
[Analyze grammar]

te ca vai yajñasaṃbhārāste te yajñapravartakāḥ |
te rakṣapālāstemaṃtrā vineśurhelayā'khilāḥ || 99 ||
[Analyze grammar]

stokenaiva hi kālena yathardhiḥ paravaṃcanāt |
arjitā naśyati kṣipraṃ dakṣasaṃpadgatā'śivā || 100 ||
[Analyze grammar]

nīte mahākratau tena sagaṇenedṛśīṃ daśām |
vidhirvidhi vilopācca haraṃ vijñāpya cānayat || 1 ||
[Analyze grammar]

tatra yatra makhaḥ sobhūdīdṛkṣaḥ śivavarjitaḥ |
āyātetha mahādeve vīrabhadrotilajjitaḥ || 2 ||
[Analyze grammar]

natvā na kiṃcidavadaddevaḥ sarvamavaitsvayam |
prasādya devadeveśaṃ surajyeṣṭho'bravītpunaḥ || 3 ||
[Analyze grammar]

aparādhyapyayaṃ dakṣaḥ saṃprasādyaḥ kṛṣānidhe |
yathāpūrvaṃ punaramūnsarvānkāraya śaṃkara || 4 ||
[Analyze grammar]

yathāvidhiḥ pravarteta vaidikaḥ punareva hi |
tathājñā dīyatāṃ śaṃbho karmasiddhyati seśvaram || 5 ||
[Analyze grammar]

anīśvarāsu sarvāsu kriyāsu parameśvara |
evameva bhavatyeva vighrajātāḥ sahasraśaḥ || 6 ||
[Analyze grammar]

vicārato varākoyama dakṣo bhaktatarastava |
kurvanyo'nīśvarama karma paradṛṣṭāṃtatāṃ gataḥ || 7 ||
[Analyze grammar]

anyopi yo maheśānaṃ hitvā karma kariṣyati |
tasya tatkarmasaṃsiddhirdakṣasyeva bhaviṣyati || 8 ||
[Analyze grammar]

ato na kaścitkiṃcicca kvacitkarma vinā śivam |
vidhāsyati niśamyāsya dakṣatyedṛkṣa ceṣṭitam || 9 ||
[Analyze grammar]

vidhīritamiti śrutvā smitvā devo maheśvaraḥ |
vīramājñāpayāmāsa yathāpūrvaṃ prakalpaya || 110 ||
[Analyze grammar]

vīrabhadropi tatsarvaṃ śarvājñāṃ pratipadya ca |
vinā dakṣasya vadanaṃ yathāpūrvamakalpapayat || 11 ||
[Analyze grammar]

īśvaraṃ ye viniṃdaṃti te mūkāḥ paśavo dhruvam |
tato meṣamukhaṃ dakṣaṃ vīrabhadro gaṇo vyadhāt || 12 ||
[Analyze grammar]

devo brahmāṇamāpṛcchaya dharmādgārhasthyataścyutaḥ |
sapāpaṃ dohimaprasthaṃ jagāma tapase tataḥ || 13 ||
[Analyze grammar]

anāśramavatā puṃsā yataḥ kālo manāgapi |
mudhā kalayitavyo na tasmācchreyaḥ sadā śrama || 14 ||
[Analyze grammar]

ataḥ sa sarvaṃ tapasāṃ phaladātā maheśvaraḥ |
tapaścacāra sagaṇo brahmā dakṣaṃ tvaśikṣayat || 15 ||
[Analyze grammar]

haraniṃdā samudbhūta pāpapaṃkaṃ sudustyajam |
yadi kṣālayituṃ kāṃkṣā tadā vārāṇasīṃ vraja || 16 ||
[Analyze grammar]

prāpya vārāṇasīṃ puṇyāṃ mahāpāpaughahāriṇīm |
kuru liṃgapratiṣṭhāṃ tvaṃ tena śaṃbhuḥ sa tuṣyati || 17 ||
[Analyze grammar]

tuṣṭe maheśvare tuṣṭaṃ jagadetaccarācaram |
nānyatra pāpaṃ te gaṃtṛ vinā vārāṇasīṃ purīm || 18 ||
[Analyze grammar]

brahmahatyādi pāpānāṃ prāyaścittaṃ manīṣibhiḥ |
proktaṃ na haraniṃdāyāstatra kāśyeva kevalama || 19 ||
[Analyze grammar]

kāśyāṃ liṃgapratiṣṭhāyaiḥ kṛtā'tra sukṛtātmabhiḥ |
sarve dharmāḥ kṛtāstaistu ta eva puruṣārthinaḥ || 120 ||
[Analyze grammar]

ityākarṇya vidhervākyaṃ dakṣaḥ prāpyātha satvaram |
avimuktaṃ mahākṣetraṃ tatāpa paramaṃ tapaḥ || 21 ||
[Analyze grammar]

saṃsthāpya liṃgaṃ vidhivalliṃgārādhanatatparaḥ |
na vetti liṃgādaparaṃ sa kiṃcijjagatītale || 22 ||
[Analyze grammar]

divāniśaṃ maheśānaṃ pariṣṭauti samarcati |
namati dhyāyatīkṣeta dakṣo dakṣaprajāpatiḥ || 23 ||
[Analyze grammar]

ekacittasya dakṣasya dhyāyato liṃgamaiśvaram |
samāḥ sahasramagamanmitaṃ dvādaśasaṃkhyayā || 24 ||
[Analyze grammar]

menāṃ yāvatsatī prāpya himācalapativratām |
umārūpāti tapasā patiṃ prāpa pinākinam || 25 ||
[Analyze grammar]

tāvatsa dakṣastapasi niścalo liṃgamārcayat |
tataḥ kāśīṃ samāsādya saha bhartrā girīṃdrajā || 26 ||
[Analyze grammar]

dṛṣṭvā taṃ niścalahṛdaṃ śivaliṃgārcane ratam |
haraṃ vyajijñapaddevī kṣīṇoyaṃ tapasā vibho || 27 ||
[Analyze grammar]

prasādaya kṛpāsiṃdho varaṇainaṃ prajāpatim |
ityukto'parṇayā śaṃbhuḥ prāha taṃ dakṣamīśitā || 2 ||
[Analyze grammar]

varaṃ brūhi mahābhāga dāsyāmi manasepsitam |
itīśoditamākarṇya praṇamya bahuśo haram || 29 ||
[Analyze grammar]

stutvā nānāvidhaiḥ stotraiḥ prasannaṃ vīkṣya śaṃkaram |
provāca devadeveśaṃ yadi deyo varo mama || 130 ||
[Analyze grammar]

tattvadīya padadvaṃdve nirdvaṃdvā bhaktirastu me |
idaṃ ca te mahāliṃgaṃ yanmayā'tra pratiṣṭhitam |
asmiṃlliṃge tvayā nātha sthātavyaṃ sarvadaiva hi || 31 ||
[Analyze grammar]

mayāparāddhaṃ yaddeva tatkṣaṃtavyaṃ kṛpānidhe |
eta eva varāḥ saṃtu krimanyairuttamairvaraiḥ || 32 ||
[Analyze grammar]

iti śrutvā mahādevaḥ prasannotitarāṃ bhavaḥ |
provāca ca yaduktaṃ te tattathāstu na cānyathā || 33 ||
[Analyze grammar]

anyacca te varaṃ dadyāṃ tacchṛṇuṣva prajāpate |
yattvayā sthāpitaṃ liṃgametaddakṣeśvarābhidham || 34 ||
[Analyze grammar]

asya saṃsevanātpuṃsāmaparādhasahasrakam |
kṣamiṣyehaṃ na saṃdehastasmātpūjyamidaṃ janaiḥ || 35 ||
[Analyze grammar]

tvaṃ tu liṃgārcanādasmātsarvamānyo bhaviṣyasi |
parārdhadvitayaprāṃte tato mokṣamavāpsyasi || 36 ||
[Analyze grammar]

ityuktvā devadeveśastasmiṃlliṃge layaṃ yayau |
dakṣopi gatavāngehaṃ pariprāptamanorathaḥ || 37 ||
[Analyze grammar]

skaṃda uvāca |
ityagastya samākhyāto dakṣeśvarasamudbhavaḥ |
yaṃ śrutvā mucyate jaṃturaparādha śatairapi || 35 ||
[Analyze grammar]

śrutvākhyānamidaṃ puṇyaṃ dakṣeśvarasamudbhavam |
naro na lipyate pāpairaparādhālayopi hi || 139 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe dakṣeśvaraprādurbhāvonāma navāśītitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: