Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
sarvajñasūno ṣaḍvaktra sarvārthakuśala prabho |
prādurbhāvaṃ niśamyaiṣāṃ liṃgānāṃ muktidāyinām || 1 ||
[Analyze grammar]

nitarāṃ paritṛptosmi sudhāṃ pītveva nirjaraḥ |
oṃkārapramukhairliṃgairidamānaṃdakānanam || 2 ||
[Analyze grammar]

ānaṃdamevajanayedapi pāpajuṣāmiha |
parānaṃdamahaṃ prāptaḥ śrutvaitalliṃgakīrtanam || 3 ||
[Analyze grammar]

jīvanmuktaivāsaṃ hi kṣetratattvaśruteraham |
skaṃdadakṣeśvarādīni liṃgānīha caturdaśa |
yānyuktāni samācakṣva tatprabhāvamaśeṣataḥ || 4 ||
[Analyze grammar]

yo dakṣo garhayāmāsa madhye devasabhaṃ vibhum |
sa kathaṃ liṃgamīśasya pratyasthāpayadadbhutam || 5 ||
[Analyze grammar]

iti śrutvā śikhirathaḥ kuṃbhayonerudīritam |
sūta saṃkathayāmāsa dakṣeśvara samudbhavam || 6 ||
[Analyze grammar]

skaṃda uvāca |
ākarṇaya mune vacmi kathāṃ kalmaṣahāriṇīm |
puraścaraṇakāmosau dakṣaḥ kāśīṃ samāyayau || 7 ||
[Analyze grammar]

chāgavaktro virūpāsyo dadhīci paridhikkṛtaḥ |
prāyaścittavidhānārthaṃ sūpadiṣṭaḥ svayaṃbhuvā || 8 ||
[Analyze grammar]

ekadā devadevasya sevārthaṃ śaśimaulinaḥ |
kailāsamagamadviṣṇuḥ padmayonipuraskṛtaḥ || 9 ||
[Analyze grammar]

iṃdrādayo lokapālā viśvedevā marudgaṇāḥ |
ādityā vasavo rudrāḥ sādhyā vidyādharoragāḥ || 10 ||
[Analyze grammar]

ṛṣayo'psarasoyakṣā gaṃdharvāḥ siddhacāraṇāḥ |
tairnato devadeveśaḥ parihṛṣṭatanūruhaiḥ || 11 ||
[Analyze grammar]

stutaśca nānā stutibhiḥ śaṃbhunāpi kṛtādarāḥ |
viviśuścāsanaśreṇyāṃ tanmukhāsaktadṛṣṭayaḥ || 12 ||
[Analyze grammar]

atha teṣūpaviṣṭeṣu śaṃbhunā viṣṭaraśravāḥ |
kṛtahastaparisparśamānaḥ pṛṣṭo mahādaram || 13 ||
[Analyze grammar]

śrīvatsalāṃchana hare daityavaṃśadavānala |
kaccitpālayituṃ śaktistrilokīmastyakuṃṭhitā || 14 ||
[Analyze grammar]

ditijāndanujānduṣṭānkaccicchāsi raṇāṃgaṇe |
api kuddhānmahīdevānmāmiva pratimanyase || 15 ||
[Analyze grammar]

bādhayā rahitā gāvaḥ kaccitsaṃti mahītale |
striyaḥ saṃti hi suśrīkāḥ pativrataparāyaṇāḥ || 16 ||
[Analyze grammar]

vidhiyajñāḥ pravartaṃte pṛthivyāṃ bahudakṣiṇāḥ |
nirābādhaṃ tapaḥ kaccidasti śaśvattapasvinām || 17 ||
[Analyze grammar]

niṣpratyūhaṃ paṭhaṃtyeva sāṃgānvedāndvijottamāḥ |
mahīpālāḥ prajāḥ kaccitpāṃti tvamivakeśava || 18 ||
[Analyze grammar]

sveṣu sveṣu ca dharmeṣu kaccidvarṇāśramāstathā |
niṣṭhāvaṃto hi tiṣṭhaṃti prahṛṣṭeṃdriyamānasāḥ || 19 ||
[Analyze grammar]

dhūrjaṭiḥ paripṛchyeti hṛṣṭaṃ vaikuṃṭhanāyakam |
brahmāṇaṃ cāpi papraccha brāhmaṃ tejaḥ samedhate || 20 ||
[Analyze grammar]

satyamaskhalitaṃ kaccidasti trailokyamaṃḍape |
tīrthāvarodho na kvāpi kenacitkriyate vidhe || 21 ||
[Analyze grammar]

iṃdrādayaḥ surāḥ kaccitsveṣu sveṣu pureṣvaho |
rājyaṃ praśāsati svasthāḥ kṛṣṇadordaṃḍapālitāḥ || 22 ||
[Analyze grammar]

pratyekaṃ paripṛcchayeśaḥ sarvānitthaṃ kṛtādarān |
pṛṣṭvā gamanakāryaṃ ca teṣāṃ kṛtvā manorathān || 23 ||
[Analyze grammar]

visasarjātha tānsarvāndevaḥ saudhaṃ samāviśat |
gateṣvatha ca deveṣu svasva dhiṣṇyeṣu hṛṣṭavat || 24 ||
[Analyze grammar]

madhye mārgaṃ sa ciṃtobhūddakṣaḥ satyāḥ pitā tadā |
anyadevasamānaṃ sa mānaṃ prāpa na cādhikam || 25 ||
[Analyze grammar]

atīva kṣubdhacittobhūnmaṃdarāghātato'bdhivat |
uvāca ca manasyetanmahākrodharayāṃdhadṛk || 26 ||
[Analyze grammar]

atīvagarvito jātaḥ satī me prāpya kanyakām |
kasyacinnāpyasau prāyo na kosyāpi kvacitpunaḥ || 27 ||
[Analyze grammar]

kiṃ vaṃśyastveṣa kiṃ gotraḥ kiṃ deśīyaḥ kimātmakaḥ |
kiṃ vṛttiḥ kiṃ samācāro vipā dī vṛṣavāhanaḥ || 28 ||
[Analyze grammar]

na prāyaśastapasvyeṣa kva tapaḥ kvāstradhāraṇam |
na gṛhastheṣu gaṇyosau śmaśānanilayo yataḥ || 29 ||
[Analyze grammar]

asau na brahmacārī syātkṛtapāṇigraha sthitiḥ |
vānaprasthyaṃ kutaścāsminnaiśvaryamadamohite || 30 ||
[Analyze grammar]

na brāhmaṇobhavatyeṣa yato vedo na vettyamum |
śastrāstradhāraṇātprāyaḥ kṣatriyaḥ syānna sopyayam || 31 ||
[Analyze grammar]

kṣatātsaṃtrāṇanātkṣatraṃ tatkvāsminpralayapriye |
vaiśyopi na bhavedeṣa sadā nirdhanaceṣṭanaḥ || 32 ||
[Analyze grammar]

śūdropi na bhavetprāyo nāgayajñopavītavān |
evaṃ varṇāśramātītaḥ kosau samyaṅnakīrtyate || 33 ||
[Analyze grammar]

sarvaḥ prakṛtyā jñāyeta sthāṇuḥ prakṛtivarjitaḥ |
prāyaśaḥ puruṣonāsāvardhanārīvapuryataḥ || 34 ||
[Analyze grammar]

yoṣāpi na bhavedeṣa yatosau śmaśrulānanaḥ |
napuṃsakopi na bhavelliṃgamasyayatorcyate || 35 ||
[Analyze grammar]

bālopi na bhavatyeṣa yato'yaṃ bahuvārṣikaḥ |
anādivṛddho lokeṣu gīyate cogra eṣa yat || 36 ||
[Analyze grammar]

ato yuvatvaṃ saṃbhāvyaṃ nātra nūnaṃ ciraṃtane |
vṛddho'pi na bhavatyeṣa jarāmaraṇavarjitaḥ || 37 ||
[Analyze grammar]

brahmādīnsaṃharetprāṃte tathāpi ca na pātakī |
puṇyaleśopi nāstyasminbrahmamaulicchidikrudhā || 38 ||
[Analyze grammar]

asthinepathyavati ca kva śucitvaṃ vivāsasi |
kiṃ bahūktena no kiṃcijjñāyate'sya viceṣṭitam || 29 ||
[Analyze grammar]

aho dhārṣṭyaṃ mahaddṛṣṭaṃ jaṭilasyādya cādbhutam |
yadāsanānnotthitosau dṛṣṭvā māṃ śvaśuraṃ gurum || 40 ||
[Analyze grammar]

evaṃbhūtā bhavaṃtyeva mātāpitṛvivarjitāḥ |
nirguṇā akulīnāśca karmabhraṣṭā niraṃkuśāḥ || 41 ||
[Analyze grammar]

svacchaṃdacāriṇo'nāthāḥ sarvatra svābhimāninaḥ |
akiṃcanā apiprāyastathāpīśvaramāninaḥ || 42 ||
[Analyze grammar]

jāmātṝṇāṃ svabhāvoyaṃ prāyaśo garvabhājanam |
kiṃcidaiśvayarmāsādya bhavatyeva na saṃśayaḥ || 43 ||
[Analyze grammar]

dvijarājaḥ sa garviṣṭho rohiṇīpremanirbharaḥ |
kṛttikādiṣu cāsnehī mayā śaptaḥ kṣayīkṛtaḥ || 44 ||
[Analyze grammar]

asyāhaṃ garvasarvasvaṃ hariṣyāmyeva śūlinaḥ |
yathāvamānitaścāhamanenāsya gṛhaṃ gataḥ || 45 ||
[Analyze grammar]

tathāsyāhaṃ kariṣyāmi mānahāniṃ ca sarvataḥ |
saṃpradhāryeti bahuśaḥ sa tu dakṣaḥ prajāpatiḥ || 46 ||
[Analyze grammar]

prāpya svabhavanaṃ devānājuhāva savāsavān |
ahaṃ yiyakṣuryūyaṃ me yajñasāhāyyakāriṇaḥ || 47 ||
[Analyze grammar]

bhavaṃtu yajñasaṃbhārānānayaṃtu tvarānvitāḥ |
śvetadvīpamatho gatvā cakre cakriṇamacyutam || 48 ||
[Analyze grammar]

mahākratūpadraṣṭāraṃ yajñapūruṣameva ca |
tasyartvijobhavansarva ṛṣayo brahmavādinaḥ || 49 ||
[Analyze grammar]

prāvartata tatastasya dakṣasya ca mahādhvaraḥ |
dṛṣṭvā devanikāyāṃśca tasmindakṣa mahādhvare || 50 ||
[Analyze grammar]

anīśvarāṃstato vedhā vyājaṃ kṛtvā gṛhaṃ yayau |
dadhīciratha saṃvīkṣya sarvāṃstrailokyavāsinaḥ || 51 ||
[Analyze grammar]

dakṣayajñe samāyātānsatīśvaravivarjitān |
prāptasaṃmānasaṃbhārānvāsolaṃkṛtipūrvakam || 52 ||
[Analyze grammar]

dakṣasya hi śubhodarkamicchanprovāca ceti vai |
dadhīciruvāca |
dakṣaprajāpate dakṣa sākṣāddhātṛsvarūpadhṛk || 53 ||
[Analyze grammar]

na cāsti tava sāmarthyaṃ kvāpi kasyāpi niścitam |
yādṛśaḥ kratusaṃbhārastava ceha samīkṣyate || 54 ||
[Analyze grammar]

na tādṛṅnedasi prāyaḥ kvāpi jñāto mahāmate |
kratustu naiva kartavyo nāsti kratusamo ripuḥ || 55 ||
[Analyze grammar]

kartavyaścettadākāryaḥ syāccetsaṃpatti rīdṛśī |
sākṣādagniḥ svayaṃ kuṃḍe sākṣādiṃdrādidevatāḥ || 56 ||
[Analyze grammar]

sākṣācca sarve maṃtrā vai sākṣādyajñapumānasau |
ācāryapadavīmeṣa devācāryaḥ svayaṃ caret |
sākṣādbrahmā svayaṃ caiṣa bhṛgurvai karmakāṃḍavit || 57 ||
[Analyze grammar]

ayaṃ pūṣā bhagastveṣa iyaṃ devī sarasvatī |
ete ca sarvadikpālā yajñarakṣākṛtaḥ svayam || 58 ||
[Analyze grammar]

tvaṃ ca dīkṣāṃ śubhāṃ prāpto devyā ca śatarūpayā |
jāmātā tveṣa te dharmaḥ patnībhirdaśabhiḥ saha || 59 ||
[Analyze grammar]

svayameva hi kurvīta dharmakāryaṃ prayatnataḥ |
oṣadhīnāmayaṃ nāthastava jāmātṛṣūttamaḥ || 60 ||
[Analyze grammar]

saptaviṃśatibhiḥ sārdhaṃ patnībhistava kāryakṛt |
oṣadhīḥ pūrayetsarvā dvijarājo mahāsudhīḥ || 61 ||
[Analyze grammar]

dīkṣito rājasūyasya dattatrailokyadakṣiṇaḥ |
mārīcaḥ kaśyapaścāsau prajāpatiṣu sattamaḥ |
trayodaśamitābhiśca bhāryābhistava kāryakṛt || 62 ||
[Analyze grammar]

haviḥ kāmadughā sūte kalpavṛkṣaḥ samitkuśān |
dārupātrāṇi sarvāṇi śakaṭaṃ maṃḍapādikam || 63 ||
[Analyze grammar]

viśvakarmāpyalaṃkārānkurutebhyāgatartvijām |
vasūni cā'pi vāsāṃsi vasavoṣṭau dadatyapi || 64 ||
[Analyze grammar]

svayaṃlakṣmīralaṃkuryādyāvai cātra suvāsinīḥ || 65 ||
[Analyze grammar]

sarve sukhāya me dakṣa vīkṣamāṇasya sarvataḥ |
ekaṃ duḥkhākarotyeva yattvaṃ vismṛtavānasi || 66 ||
[Analyze grammar]

jīvahīno yathā deho bhūṣitopi na śobhate |
tatheśvaraṃ vinā yajñaḥ śmaśānamiva lakṣyate || 67 ||
[Analyze grammar]

itthaṃ dadhīcivacanaṃ śrutvā dakṣaḥ prajāpatiḥ |
bhṛśaṃ jajvāla kopena haviṣā kṛṣṇavartmavat || 68 ||
[Analyze grammar]

pūrvastutyāti saṃhṛṣṭo dṛṣṭo yosau dadhīcinā |
sa eva cāpi kopāgnimudvamanvīkṣito mukhāt || 69 ||
[Analyze grammar]

pratyuvācātha taṃ vipraṃ vepamānāṃgayaṣṭikaḥ |
dakṣaḥ prajāpatī roṣājjighāṃsuriva taṃ dvijam || 70 ||
[Analyze grammar]

dakṣa uvāca |
brāhmaṇosi dadhīce tvaṃ kiṃ karomi tavātra vai |
dīkṣāmahamaho prāptaḥ kartuṃ nāyāti kiṃcana || 71 ||
[Analyze grammar]

bhavānkena samāhūto yadatrāgānmahājaḍaḥ |
āgatopi hi kena tvaṃ pṛṣṭa itthaṃ prabravīṣi yat || 72 ||
[Analyze grammar]

sarvamaṃgalamāṃgalyo yatra śrīmānayaṃ hariḥ |
svayaṃ vai yajñapuruṣaḥ sa makhaḥ kiṃ śmaśānavat || 73 ||
[Analyze grammar]

yatra vajradharaḥ śakraḥ śatayajñaikadīkṣitaḥ |
trayastriṃśatikoṭīnāmamarāṇāṃ patiḥ svayam || 74 ||
[Analyze grammar]

taṃ tvaṃcopamimīṣemuṃ śmaśānena mahāmakham |
dharmarāṭca svayaṃ yatra dharmādharmaikakovidaḥ || 75 ||
[Analyze grammar]

śrīdosti yatra śrīdātā sākṣādyatrāśuśukṣaṇiḥ |
taṃ yajñamupamāsi tvamamaṃgalabhuvātayā || 76 ||
[Analyze grammar]

devācāryaḥ svayaṃ yatra kratorācāryatāgataḥ |
abhimānavaśāttaṃ tvamākhyāsi pitṛkānanam || 77 ||
[Analyze grammar]

yatrārtvijyaṃ bhajaṃte'mī vasiṣṭhapramukharṣayaḥ |
tamadhvaraṃ samācakṣe maṃgaletarabhūmivat || 78 ||
[Analyze grammar]

niśamyeti muniḥ prāha dadhīcirjñānināṃ varaḥ |
sarvamaṃgalamāṃgalyo bhavedyajñapumānhariḥ || 79 ||
[Analyze grammar]

tathāpi śāṃbhavī śaktirvede viṣṇuḥ prapaṭhyate |
vāmāṃgaṃ sraṣṭurādyasya haristaditaradvidhiḥ || 80 ||
[Analyze grammar]

dīkṣito yośvamedhānāṃ śatasya kuliśāyudhaḥ |
durvāsasā kṣaṇenāpi nīto niḥśrīkatāṃ hi saḥ || 81 ||
[Analyze grammar]

punarārādhya bhūteśaṃ prāpaikāmamarāvatīm |
yastvayā dharmarājotra kathitaḥ kraturakṣakaḥ || 82 ||
[Analyze grammar]

balaṃ tasyākhilairjñātaṃ śvetaṃ pāśayataḥ purā |
dhanadastryaṃbakasakhastaccakṣuścāśuśukṣaṇiḥ || 83 ||
[Analyze grammar]

pārṣṇigrāhyabhavadrudro devācāryasya vai tadā |
yadā tārāmadhārṣītsa dvijarājo'tisuṃdarīm || 84 ||
[Analyze grammar]

taṃ vidaṃti vasiṣṭhādyāstavārtvijyaṃ bhajaṃti ye |
eko rudro na dvitīyaḥ saṃvidānā apīti hi || 85 ||
[Analyze grammar]

prāvartaṃtarṣayonyepi gauravāttava te kratau |
yadi me brāhmaṇasyaikaṃ śṛṇoṣi vacanaṃ hitam || 86 ||
[Analyze grammar]

tadā kratuphalādhīśaṃ viśveśaṃ tvaṃ samāhvaya |
vinā tena kraturasau kṛtopyakṛta eva hi || 87 ||
[Analyze grammar]

sati tasmnimahādeve viśvakarmaikasākṣiṇi |
tavāpi caiṣā sarveṣāṃ phaliṣyaṃti manorathāḥ || 88 ||
[Analyze grammar]

yathā jaḍāni bījāni na phalaṃti svayaṃ tathā |
jaḍāni sarvakarmāṇi na phalaṃtīśvaraṃ vinā || 89 ||
[Analyze grammar]

arthahīnā yathā vāṇī dharmahīnā yathā tanuḥ |
patihīnā yathā nārī śivahīnā tathā kriyā || 90 ||
[Analyze grammar]

gaṃgāhīnā yathā deśāḥ putrahīnā yathā gṛhāḥ |
dānahīnā yathā saṃpacchivahīnā tathā kriyā || 91 ||
[Analyze grammar]

maṃtrihīnaṃ yathā rājyaṃ śrutihīnā yathā dvijāḥ |
yoṣā hīnaṃ yathā saukhyaṃ śivahīnā tathā kriyā || 92 ||
[Analyze grammar]

darbhahīnā yathā saṃdhyā tilahīnaṃ ca tarpaṇam |
havirhīno yathā homaḥ śivahīnā tathā kriyā || 93 ||
[Analyze grammar]

itthaṃ dadhīcinākhyātaṃ jagrāha vacanaṃ na tat |
dakṣo dakṣopi tatraiva śaṃbhormāyā vimohitaḥ || 94 ||
[Analyze grammar]

provāca ca bhṛśaṃ kruddhaḥ kā ciṃtā tava me kratoḥ |
kratumukhyāni sarvāṇi yāni karmāṇi sarvataḥ || 95 ||
[Analyze grammar]

tāni siddhyaṃti niyataṃ yathārthakaraṇādiha |
ayathārthavidhānena siddhyetkarmāpi neśituḥ || 96 ||
[Analyze grammar]

svakarmasiddhaye cātha sarva eva hi ceśvaraḥ |
īśvaraḥ karmaṇāṃ sākṣī yattvayāpīti bhāṣitam || 97 ||
[Analyze grammar]

tattathāstu paraṃ sākṣī nārthaṃ dadyācca kutracit || 98 ||
[Analyze grammar]

jaḍāni sarvakarmāṇi na phalaṃtīśvaraṃ vinā |
yaduktaṃ bhavatā tatrāpyaho dṛṣṭāṃtayāmyaham || 99 ||
[Analyze grammar]

jaḍānyapi ca bījāni kālaṃ saṃprāpyavātmanaḥ |
aṃkūrayaṃti kālācca puṣpyaṃti ca phalaṃti ca || 100 ||
[Analyze grammar]

vināpīśaṃ tathā karma svayaṃ kālātphalatyaho |
kimīśvareṇa tenātra mahāmaṃgalamūrtinā || 1 ||
[Analyze grammar]

dadhīciruvāca |
yathārthakaraṇātsiddhamapi kāryaṃ kadācana |
īśvaraprātikūlyācca siddhamevāśu naśyati || 2 ||
[Analyze grammar]

īśvarecchā balātkarma kṛtamapyavidhānataḥ |
saṃsiddhyettadadhīnāśca kathaṃ sarva iheśvarāḥ || 3 ||
[Analyze grammar]

sāmānyasākṣivanneśaḥ sarveṣāṃ sarvakarmaṇām |
sākṣībhavedasaṃdigdhaḥ phalasya pratibhūrapi || 4 ||
[Analyze grammar]

bhūjalādisvarūpeṇa bījamāviśyasarvakṛt |
svayaṃ kālasvarūpeṇa vidadhyādaṃkurodayam || 5 ||
[Analyze grammar]

yattvayoktaṃ vināpīśaṃ kāle karmaphaletsvayam |
sa eva kālo bhagavānsarvakartā maheśitā || 6 ||
[Analyze grammar]

anyacca bhavatā proktaṃ tadekaṃ tathyameva tat |
kimīśvareṇa tenātra mahāmaṃgalamūrtinā || 7 ||
[Analyze grammar]

ye mahāṃto bhavaṃtyeva ye ca maṃgalamūrtayaḥ |
īśvarākhyā ca yeṣvasti kiṃ tairatra tavāṃtike || 8 ||
[Analyze grammar]

uttarāduttaraṃ ceti pratyuttarayati dvije |
dadhīcau cukrudhe'tyaṃtaṃ dakṣogarvātisuśriyā || 9 ||
[Analyze grammar]

ādideśa samīpasthānālokya paritastviti |
brāhmaṇāpasadaṃ cāmuṃ paridūrayatāśu vai || 110 ||
[Analyze grammar]

amuṣmādadhvaraśreṣṭhādavariṣṭhamanogatam |
itthaṃ dadhīcirākarṇya provāca prahasanniva || 11 ||
[Analyze grammar]

kiṃ māṃ dūrayase mūḍha dūrībhūto bhavānapi |
sarvebhyo maṃgalebhyaśca sarvairebhiḥ samaṃ dhruvam || 12 ||
[Analyze grammar]

akāṃḍe krodhajo daṃḍastava mūrdhni patiṣyati |
maheśitustrijagatī pariśāstuḥ prajāpate || 13 ||
[Analyze grammar]

ityuktvā nirjagāmāśu yajñavāṭāttato dvijaḥ |
tasminniryāti niryāto durvāsāścyavano bhavān || 14 ||
[Analyze grammar]

uttaṃka upamanyuśca ṛcīkoddālakāvapi |
māṃḍavyo vāmadevaśca gālavo gargagautamau || 15 ||
[Analyze grammar]

śivatattvavidonyepi dakṣayajñādviniryayuḥ |
gate dadhīcau sānaṃdaṃ prāvartata mahāmakhaḥ || 16 ||
[Analyze grammar]

ye sthitā brāhmaṇāstatra tebhyo dviguṇa dakṣiṇām |
prādātprajāpatirdakṣastvanyebhyopyadhikaṃ vasu || 17 ||
[Analyze grammar]

sarve jāmātarastena toṣitā bhūriśodhanaiḥ |
kanyāścālaṃkṛtāḥ sarvā mahāvibhavavistaraiḥ || 18 ||
[Analyze grammar]

ṛṣipatnyopi bahuśo devapatnyopyanekaśaḥ |
tathā purāṃganāḥ sarvāstena mānabhuvaḥ kṛtāḥ || 19 ||
[Analyze grammar]

brahmaghoṣeṇa tāreṇa vyomaśabdaguṇaṃ sphuṭam |
kāritaṃ tena dakṣeṇa viprāṇāṃ hṛṣṭacetasām || 120 ||
[Analyze grammar]

agnirmaṃdāgnirabhavattasmiñjuhvati dīkṣite |
haviḥ parimalenaiva paritṛptā digaṃganāḥ || 21 ||
[Analyze grammar]

svāhākārairvaṣaṭkāraiḥ surā jātāḥ picaṃḍilāḥ |
racitā girayastena sadannānāṃ padepade || 22 ||
[Analyze grammar]

ghṛtakulyāḥ kṛtāstena madhukulyāḥ sahasraśaḥ |
mahāsarāṃsi payasāṃ drapsasyāpi mahāhradāḥ || 23 ||
[Analyze grammar]

rāśayaśca dukūlānāṃ ratnānāṃ śikharāṇi ca |
yajñavāṭasya vasudhā svarṇarūpyamayīkṛtā || 24 ||
[Analyze grammar]

na labhyaṃte kratau tasya mārgitā api mārgaṇāḥ |
hṛṣṭāḥ puṣṭāḥ samabhavannapi tatparicārakāḥ || 25 ||
[Analyze grammar]

dhvanirmaṃgalagītānāṃ vyānaśe gaganāṃgaṇam |
jahṛṣe cāpsarovṛṃdairgaṃdharvairmumudetarām || 26 ||
[Analyze grammar]

vidyādharairnanaṃde ca vasudhā vavṛdhe bhṛśam |
mahāvibhavasaṃbhāre tasmindākṣe mahākratau |
itthaṃ pravṛtte'tha muniḥ kailāsaṃ nārado yayau || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: