Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
śṛṇu patni mahābhāge lopāmudre sadharmiṇi |
kathā viṣṇugaṇābhyāṃ ca kathitāṃ śivaśarmaṇe || 1 ||
[Analyze grammar]

śivaśarmovāca |
aho gaṇau vicitreyaṃ śrutā cāṃdramasī kathā |
uḍulokakathāṃ khyātaṃ viṣvagākhyānakovidau || 2 ||
[Analyze grammar]

gaṇāvūcatuḥ |
purā sisṛkṣataḥ sṛṣṭiṃ sraṣṭuraṃguṣṭhapṛṣṭhataḥ |
dakṣaḥ prajāvinirmāṇe dakṣo jātaḥ prajāpatiḥ |
ṣaṣṭirduhitarastasya tapolāvaṇyabhūṣaṇāḥ |
sarvalāvaṇyarohiṇyo rohiṇīpramukhāḥ śubhāḥ || 4 ||
[Analyze grammar]

tābhistaptvā tapastīvraṃ prāpya vaiśveśvarīṃ purīm |
ārādhito mahādevaḥ somaḥ somavibhūpaṇaḥ || 5 ||
[Analyze grammar]

yadā tuṣṭoyamīśāno dātuṃ varamathāyayau |
uvāca ca prasannātmā yācadhvaṃ varamuttamam || 6 ||
[Analyze grammar]

śaṃbhorvākyamathākarṇya ūcustāśca kumārikāḥ |
yadi deyo varo'smākaṃ varayogyāḥ sma śaṃkara || 7 ||
[Analyze grammar]

bhavatopi mahādeva bhavatāpaharo hi yaḥ |
rūpeṇa bhavatā tulyaḥ sa no bhartā bhavatviti || 8 ||
[Analyze grammar]

liṃgaṃ saṃsthāpya sumahannakṣatreśvara saṃjñitam |
vāraṇāyāstaṭe ramye saṃgameśvarasannidhau || 9 ||
[Analyze grammar]

divyaṃ varṣa sahasraṃ tu puruṣāyitasaṃjñitam |
tapastaptaṃ mahattābhiḥ puruṣairapi duṣkaram || 10 ||
[Analyze grammar]

tatastuṣṭo hi viśveśo vyataradvaramuttamam |
sarvāsāmekapatnīnāmakatre sthiracetasām || 11 ||
[Analyze grammar]

śrī viśveśvara uvāca |
na kṣāṃtaṃ hi tapotyugrametadanyābhirīdṛśam |
purā'balābhistasmādvo nāma nakṣatramatra vai || 12 ||
[Analyze grammar]

puruṣāyitasaṃjñena taptaṃ yattapasādhunā |
bhavatībhistataḥ puṃstvamicchayā vo bhaviṣyati || 13 ||
[Analyze grammar]

jyotiścakre samaste'sminnagragaṇyā bhaviṣyatha |
meṣādīnāṃ ca rāśīnāṃ yonayo yūyamuttamāḥ || 14 ||
[Analyze grammar]

oṣadhīnāṃ sudhāyāśca brāhmaṇānāṃ ca yaḥ patiḥ |
patimatyo bhavatyopi tena patyā śubhānanāḥ || 15 ||
[Analyze grammar]

bhavatīnāmidaṃ liṃgaṃ nakṣatreśvara saṃjñitam |
pūjayitvā naro gaṃtā bhavatīlokamuttamam || 16 ||
[Analyze grammar]

upariṣṭānmṛgāṃkasya loko vastu bhaviṣyati |
sarvāsāṃ tārakāṇāṃ ca madhye mānyā bhaviṣyatha || 17 ||
[Analyze grammar]

nakṣatrapūjakā ye ca nakṣatravratacāriṇaḥ |
te vo loke vasiṣyaṃti nakṣatra sadṛśaprabhāḥ || 18 ||
[Analyze grammar]

nakṣatragraharāśīnāṃ bādhāsteṣāṃ kadācana |
na bhaviṣyaṃti ye kāśyāṃ nakṣatreśvaravīkṣakāḥ || 19 ||
[Analyze grammar]

agastya uvāca |
atithitvamavāpa netrayorbudhalokaḥ śivaśarmaṇastvatha |
gaṇayorbhagaṇasya saṃkathāṃ kathayitro riti viṣṇucetasoḥ || 20 ||
[Analyze grammar]

śivaśarmovāca |
kasya lokoyamatulo brūtaṃ śrībhagavadgaṇau |
pīyūṣabhānoriva me manaḥ prīṇayatetarām || 21 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śivaśarmañchṛṇu kathāmetāṃ pāpāpahāriṇīm |
svargamārgavinodāya tāpatrayavināśinīm || 22 ||
[Analyze grammar]

yosau pūrvaṃ mahākāṃtirāvābhyāṃ parivarṇitaḥ |
sāmrājyapadamāpanno dvijarājastavāgrataḥ || 23 ||
[Analyze grammar]

dakṣiṇā rājasūyasya yena tribhuvanaṃ kṛtā |
tapastatāpa yotyugraṃ padmānāṃ daśatīrdaśa || 24 ||
[Analyze grammar]

atrinetrasamudbhūtaḥ pautro vai druhiṇasya yaḥ |
nāthaḥ sarvauṣadhīnāṃ ca jyotiṣāṃ patireva ca || 25 ||
[Analyze grammar]

nirmalānāṃ kalānāṃ ca śevadhiryaśca gīyate |
udyanparopatāpaṃ yaḥ svakarairgalahastayet || 26 ||
[Analyze grammar]

mudaṃkumudinīnāṃyastanoti jagatā saha |
digvadhū cāru śṛṃgāradarśanādarśamaṃḍalaḥ || 27 ||
[Analyze grammar]

kimanyairguṇasaṃbhārairatopi na samaṃ vidhoḥ |
nijottamāṃge sarvajñaḥ kalāṃ yasyāvataṃsayet || 28 ||
[Analyze grammar]

bṛhaspatessa vai bhāryāmaiśvaryamadamohitaḥ |
purohitasyāpigurorbhrāturāṃgirasasya vai || 29 ||
[Analyze grammar]

jahāra tarasā tārāṃ rūpavānrūpaśālinīm |
vāryamāṇopi gīrvāṇairbahudevarṣibhiḥ punaḥ || 30 ||
[Analyze grammar]

nāyaṃ kalānidherdoṣo dvijarājasya tasya vai |
hitvā trinetraṃ kāmena kasya no khaḍitaṃ manaḥ || 31 ||
[Analyze grammar]

dhvāṃtametadabhitaḥ prasāriyattacchamāya vidhināvinirmitam |
dīpabhāskarakarāmahauṣadhaṃ nādhipatya tamasastukiṃcana || 32 ||
[Analyze grammar]

ādhipatyamadamohitaṃ hitaṃ śaṃsitaṃ spṛśati no harerhitam |
durjanavihitatīrthamajjanaiḥ śuddhadhīriva viruddhamānasam || 33 ||
[Analyze grammar]

dhigdhigetadadhikarddhi ceṣṭitaṃ caṃkramekṣaṇavilakṣitaṃ yataḥ |
vīkṣate kṣaṇamacārucakṣuṣā ghātitena vipadaḥpadena ca || 34 ||
[Analyze grammar]

kaḥ kāmena na nirjitastrijagatāṃ puṣpāyudhenāpyaho kaḥ krodhasyavaśaṃgato nanaca ko lobhena saṃmohitaḥ |
yoṣillocanabhallabhinnahṛdayaḥ ko nāptavānāpadaṃ ko rājyaśriyamāpyanāṃdhapadavīṃ yātopi sallocanaḥ || 35 ||
[Analyze grammar]

ādhipatyakamalāticaṃcalā prāpyatāṃ ca yadihārjitaṃ kila |
niścalaṃ sadasaduccakairhitaṃ kāryamāryacaritaiḥ sadaiva tat || 36 ||
[Analyze grammar]

na yadāṃgirase tārāṃ sa vyasarjayadulbaṇaḥ |
rudrotha pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ || 37 ||
[Analyze grammar]

tena brahmaśironāma paramāstraṃ mahātmanā |
utsṛṣṭaṃ devadevāyatena tannāśitaṃ tataḥ || 38 ||
[Analyze grammar]

tayostadyuddhamabhavadghoraṃ vai tārakāmayam |
tatastvakāṃḍa brahmāṃḍa bhaṃgādbhītobhavadvidhiḥ || 39 ||
[Analyze grammar]

nivārya rudraṃ samarātsaṃvartānalavarcasam |
dadāvāṃgirase tārāṃ svayameva pitāmahaḥ || 40 ||
[Analyze grammar]

athāṃtargarbhamālokya tārāṃ prāha bṛhaspatiḥ |
madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana || 41 ||
[Analyze grammar]

iṣīkāstaṃbamāsādya garbhaṃ sā cotsasarja ha |
jātamātraḥ sa bhagavāndevānāmākṣipadvapuḥ || 42 ||
[Analyze grammar]

tataḥ saṃśayamāpannāstārāmūcuḥ surottamāḥ |
satyaṃ būhi sutaḥ kasya somasyātha bṛhaspateḥ || 43 ||
[Analyze grammar]

pṛcchamānā yadā devai rnāha tārā'tisatrapā |
tadā sā śaptumārabdhā kumāreṇātitejasā || 44 ||
[Analyze grammar]

taṃ nivārya tadā brahmā tārāṃ papraccha saṃśayam |
provāca prāṃjaliḥ sā taṃ somasyeti pitāmaham || 45 ||
[Analyze grammar]

tadā sa mūrdhnyupāghrāya rājā garbhaṃ prajāpatiḥ |
budha ityakaronnāma tasya bālasya dhīmataḥ || 46 ||
[Analyze grammar]

tataśca sarvadevebhyastejorūpabalādhikaḥ |
budhaḥ somaṃ samāpṛcchaya tapase kṛtaniścayaḥ || 47 ||
[Analyze grammar]

jagāma kāśīṃ nirvāṇarāśiṃ viśveśapālitām |
tatra ligaṃ pratiṣṭhāpya sa svanāmnā budheśvaram || 48 ||
[Analyze grammar]

tapaścacāra cātyugramugraṃ saṃśīlayanhṛdi |
varṣāṇāmayutaṃ bālo bāleṃdutilakaṃ śivam || 49 ||
[Analyze grammar]

tato viśvapatiḥ śrīmānviśveśo viśvabhāvanaḥ |
budheśvarānmahāliṃgādāvirāsīnmahodayaḥ || 50 ||
[Analyze grammar]

uvāca ca prasannātmā jyotīrūpo maheśvaraḥ |
varaṃ brūhi mahābuddhe budhānya vibudhottamaḥ || 51 ||
[Analyze grammar]

tavānenāti tapasā liṃgasaṃśīlanena ca |
prasannosmi mahāsaumya nādeyaṃ tvayi vidyate || 52 ||
[Analyze grammar]

iti śrutvā vacaḥ sotha meghagaṃbhīra niḥsvanam |
avagrahaparimlāna sasyasaṃjīvanopamam || 53 ||
[Analyze grammar]

unmīlyalocane yāvatpuraḥ paśyati bālakaḥ |
tāvalliṃge dadarśātha tryaṃbakaṃ śaśiśekharam || 54 ||
[Analyze grammar]

budha uvāca |
namaḥ pūtātmane tubhyaṃ jyotīrūpa namostu te |
viśvarūpa namastubhyaṃ rūpātītāya te namaḥ || 55 ||
[Analyze grammar]

namaḥ sarvārti nāśāya praṇatānāṃ śivātmane |
sarvajñāya namastubhyaṃ sarvakartre namostu te || 56 ||
[Analyze grammar]

kṛpālave namastubhyaṃ bhaktigamyāya te namaḥ |
phaladātre ca tapasāṃ taporūpāya te namaḥ || 57 ||
[Analyze grammar]

śaṃbho śivaśivākāṃta śāṃtaśrī kaṃṭhaśūlabhṛt |
śaśiśekharaśarveśa śaṃkareśvara dhūrjaṭe || 58 ||
[Analyze grammar]

pinākapāṇe giriśa śitikaṃṭha sadāśiva |
mahādeva namastubhyaṃ devadeva namostu te || 59 ||
[Analyze grammar]

stutikartuṃ na jānāmi stutipriya maheśvara |
tava pādāṃbujadvaṃdve nirdvaṃdvā bhaktirastu me || 60 ||
[Analyze grammar]

ayameva varo nātha prasannosi yadīśvara |
nānyaṃ varaṃ vṛṇe tvattaḥ karuṇāmṛtavāridhe || 61 ||
[Analyze grammar]

tataḥ prāha maheśānastatstutyā paritoṣitaḥ |
rauhiṇeya mahābhāga saumyasaumyavaconidhe || 62 ||
[Analyze grammar]

nakṣatralokādupari tava loko bhaviṣyati |
madhye sarvagrahāṇāṃ ca saparyāṃ lapsyase parām || 63 ||
[Analyze grammar]

tvayedaṃ sthāpitaṃ liṃgaṃ sarveṣāṃ buddhidāyakam |
durbuddhiharaṇaṃ saumya tvallokavasatipradam || 64 ||
[Analyze grammar]

ityuktvā bhagavāñchaṃbhustatraivāṃtaradhīyata |
budhaḥ svarlokamagamaddevadevaprasādataḥ || 65 ||
[Analyze grammar]

gaṇāvūcatuḥ |
kāśyāṃ budheśvarasamarcanalabdhabuddhiḥ saṃsārasiṃdhumadhigamya naro hyagādham |
majjenna sajjanavilocana caṃdrakāṃtiḥ kāṃtānanastvadhivasecca budhe'tra loke || 66 ||
[Analyze grammar]

caṃdreśvarātpūrvabhāge dṛṣṭvā liṃgaṃ budheśvaram |
na buddhyā hīyate jaṃturaṃtakālepi jātucit || 67 ||
[Analyze grammar]

gaṇau yāvatkathāmitthaṃ cakrāte budhalokagām |
tāvadvimānaṃ saṃprāptaṃ śukralokamanuttamam || 68 ||
[Analyze grammar]

iti śrī skāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe nakṣatrabudhalokayorvarṇanaṃ nāma paṃcadaśodhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: