Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gaṇāvūcatuḥ |
alakāyāḥ purobhāge pūraiśānīmahodayā |
asyāṃ vasaṃti satataṃ rudrabhaktāstapodhanāḥ || 1 ||
[Analyze grammar]

śivasmaraṇasaṃsaktāḥ śivavrataparāyaṇāḥ |
śivasātkṛtakarmāṇaḥ śivapūjāratāḥ sadā || 2 ||
[Analyze grammar]

sābhilāṣāstapasyaṃti svargabhogostvitīha naḥ |
te'tra rudrapure ramye rudrarūpadharā narāḥ || 3 ||
[Analyze grammar]

ajaikapādahirbudhnya mukhyā ekādaśāpi vai |
rudrāḥ parivṛḍhāścātra triśūlodyatapāṇayaḥ || 4 ||
[Analyze grammar]

puryaṣṭakaṃ ca duṣṭebhyo devadhrugbhyo hyavaṃti te |
prayacchaṃti varānnityaṃ śivabhaktajane varāḥ || 5 ||
[Analyze grammar]

etairapi tapastaptaṃ prāpya vārāṇasīṃ purīm |
īśāneśaṃ mahāliṃgaṃ paristhāpya śubhapradam || 6 ||
[Analyze grammar]

īśāneśa prasādena diśyaiśyāṃ hi digīśvarāḥ |
ekādaśāpyekacarā jaṭāmukuṭamaṃḍitāḥ || 7 ||
[Analyze grammar]

bhālanetrā nīlagalāḥ śuddhāṃgā vṛṣabhadhvajāḥ |
asaṃkhyātāḥ sahasrāṇi ye rudrā adhibhūtalam || 8 ||
[Analyze grammar]

te'syāṃ puri vasaṃtyaiśyāṃ sarvabhogasamṛddhayaḥ |
īśāneśaṃ samabhyarcya kāśyāṃ deśāṃtareṣvapi || 9 ||
[Analyze grammar]

vipannāstena puṇyena jāyaṃte 'trapurohitāḥ |
aṣṭamyāṃ ca caturdaśyāmīśāneśaṃ yajaṃti ye || 10 ||
[Analyze grammar]

ta eva rudrā vijñeyā ihāmutrāpyasaṃśayam |
kṛtvā jāgaraṇaṃ rātrāvīśāneśvara saṃnidhau || 11 ||
[Analyze grammar]

upoṣyabhūtāṃyāṃkāṃcinna naro garbhabhākpunaḥ |
svargamārge kathāmitthaṃ śṛṇvanviṣṇugaṇoditām || 12 ||
[Analyze grammar]

śivaśarmā divāpyuccairapaśyaccaṃdracaṃdrikām |
āhlādayaṃtīṃ bahuśaḥ samaṃ sarveṃdriyairmanaḥ || 13 ||
[Analyze grammar]

camatkṛtya camatkṛtya koyaṃ loko harergaṇau |
papraccha śivaśarmā tau procatustaṃ ca tau dvijam || 14 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śivaśarmanmahābhāga loka eṣa kalānidheḥ |
pīyūṣavarṣibhiryasya karairāpyāyyate jagat || 15 ||
[Analyze grammar]

pitā somasya bho vipra jajñe'trirbhagavānṛṣiḥ |
brahmaṇo mānasātpūrvaṃ prajāsargaṃ vidhitsataḥ || 16 ||
[Analyze grammar]

anuttaraṃ nāma tapo yena taptaṃ hi tatpurā |
trīṇivarṣasahasrāṇi divyānītīha nau śrutam || 17 ||
[Analyze grammar]

ūrdhvamācakrame tasya retaḥ somatvamīyivat |
netrābhyāṃ tacca susrāva daśadhā dyotayaddiśaḥ || 18 ||
[Analyze grammar]

taṃ garbhaṃ vidhinā diṣṭā daśa devyo dadhustataḥ |
sametya dhārayāmāsurnaiva tāḥ samaśaknuvan || 19 ||
[Analyze grammar]

yadā na dhāraṇe śaktāstasya garbhasya tā diśaḥ |
tatastābhiḥ sajūḥ somo nipapāta vasuṃdharām || 20 ||
[Analyze grammar]

patitaṃ somamālokya brahmā lo kapitāmahaḥ |
rathamāropayāmāsa lokānāṃ hitakāmyayā || 21 ||
[Analyze grammar]

sa tena rathamukhyena sāgarāṃtāṃ vasuṃdharām |
triḥsaptakṛtvo druhiṇaścakārāmuṃ pradakṣiṇam || 22 ||
[Analyze grammar]

tasya yatplavitaṃ tejaḥ pṛthivīmanvapadyata |
tathauṣadhyaḥ samudbhūtā yābhiḥ saṃdhāryate jagat || 23 ||
[Analyze grammar]

salabdhatejā bhagavānbrahmaṇā vardhitaḥ svayam |
tapastepe mahābhāga padmānāṃ daśatīrdaśa || 24 ||
[Analyze grammar]

avimuktaṃ samāsādya kṣetraṃ paramapāvanam |
saṃsthāpya liṃgamamṛtaṃ caṃdreśākhyaṃ svanāmataḥ || 25 ||
[Analyze grammar]

bījauṣadhīnāṃ toyānāṃ rājābhūdagrajanmanām |
prasādāddevadevasya viśveśasya pinākinaḥ || 26 ||
[Analyze grammar]

tatra kūpaṃ vidhāyaikamamṛtodamiti smṛtam |
yasyāṃbupānasnānābhyāṃ naro'jñātātpramucyate || 27 ||
[Analyze grammar]

tuṣṭenadevadevena svamaulau yo dhṛtaḥ svayam |
ādāya tāṃ kalāmekāṃ jagatsaṃjavinīṃ parām || 28 ||
[Analyze grammar]

paścāddakṣeṇa śaptopi māsone kṣayamāpya ca |
āpyāyyatesau kalayā punareva tayā śaśī || 29 ||
[Analyze grammar]

sa tatprāpya mahārājyaṃ somaḥ somavatāṃ varaḥ |
rājasūyaṃ samājahre sahasraśatadakṣiṇam || 30 ||
[Analyze grammar]

dakṣiṇāmadadatsomastrīṃllokāniti nau śrutam |
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca bho dvija || 31 ||
[Analyze grammar]

hiraṇyagarbho brahmā'trirbhṛguryatrartvijobhavan |
sadasyobhūddharistatra munibhirbahubhiryutaḥ || 32 ||
[Analyze grammar]

taṃsinī ca kuhūścaiva dyutiḥ puṣṭiḥ prabhāvasuḥ |
kīrtirdhṛtiśca lakṣmīśca navadevyaḥ siṣevire || 33 ||
[Analyze grammar]

umayā sahitaṃ rudraṃ saṃtarpyādhvarakarmaṇā |
prāpa soma iti khyātiṃ dattāṃ somena śaṃbhunā || 34 ||
[Analyze grammar]

tatraiva taptavānsomastapaḥ paramaduṣkaram |
tatraiva rājasūyaṃ ca cakre caṃdreśvarāgrataḥ || 35 ||
[Analyze grammar]

tatraiva brāhmaṇaiḥ prītairityuktosau kalānidhiḥ |
somosmākaṃ brāhmaṇānāṃ rājā trailokyadakṣiṇaḥ || 36 ||
[Analyze grammar]

tatraiva devadevasya vilocanapadaṃ gataḥ |
devena prītamanasā trailokyāhlādahetave || 37 ||
[Analyze grammar]

tvaṃ mamāsya parāmūrtirityuktastattapobalāt |
jagattavodayaṃ prāpya bhaviṣyati sukhodayam || 38 ||
[Analyze grammar]

tvatpīyūṣamayairhastaiḥ spṛṣṭametaccarācaram |
bhānutāpaparītaṃ ca parā glāniṃ vihāsyati || 39 ||
[Analyze grammar]

etaduktvā maheśāno varānanyānadānmudā |
dvijarājatapastaptaṃ yadatyugraṃ tvayātra vai || 40 ||
[Analyze grammar]

yacca kratu kriyotsargastvayā mahyaṃ niveditaḥ |
sthāpitaṃ yattvidaṃ liṃgaṃ mama caṃdreśvarābhidham || 41 ||
[Analyze grammar]

tatotra liṃge tvannāmni somasomārdharūpadhṛk |
pratimāsaṃ paṃcadaśyāṃ śuklāyāṃ sarvagopyaham || 42 ||
[Analyze grammar]

ahorātraṃ vasiṣyāmi trailokyaiśvaryasaṃyutaḥ |
tatotra pūrṇimāyāṃ tu kṛtā svalpāpi satkriyā || 43 ||
[Analyze grammar]

japahomārcanadhyānadānabrāhmaṇabhojanam |
mahāpūjā ca sā nūnaṃ mama prītyai bhaviṣyati || 44 ||
[Analyze grammar]

jīrṇoddhārādikaraṇaṃ nṛtyavādyādikārpaṇam |
dhvajāropaṇakarmādi tapasviyatitaparṇam || 45 ||
[Analyze grammar]

caṃdreśvare kṛtaṃ sarvaṃ tadānaṃtyāya jāyate |
anyacca te pravakṣyāmi śṛṇu guhyaṃ kalānidhe || 46 ||
[Analyze grammar]

abhaktāya ca nākhyeyaṃ nāstikāya śrutidruhe |
amāvāsyā yadā soma jāyate somavāsare || 47 ||
[Analyze grammar]

tadopavāsaḥ kartavyo bhūtāyāṃ sadbhirādarāt |
kṛtanityakriyaḥ soma trayodaśyāṃ niśāmaya || 48 ||
[Analyze grammar]

śanipradoṣe saṃpūjya liṃgaṃ caṃdreśvarāhvayam |
naktaṃ kṛtvā trayodaśyāṃ niyamaṃ parigṛhya ca || 49 ||
[Analyze grammar]

upoṣya ca caturdaśyāṃ kṛtvā jāgaraṇaṃ niśi |
prātaḥ somakuhūyoge snātvā caṃdrodavāribhiḥ || 50 ||
[Analyze grammar]

upāsya saṃdhyāṃ vidhivatkṛtasarvodaka kriyaḥ |
upacaṃdrodatīrtheṣu śrāddhaṃ vidhivadācaret || 51 ||
[Analyze grammar]

āvāhanārghyarahitaṃ piṃḍāndadyātprayatnataḥ |
vasurudrāditisutasvarūpapuruṣatrayam || 52 ||
[Analyze grammar]

mātāmahāṃstathoddiśya tathānyānapi gotrajān |
guruśvaśurabaṃdhūnāṃ nāmānyuccārya piṃḍadaḥ || 53 ||
[Analyze grammar]

kurvañchrāddhaṃ ca tīrthesmiñchraddhayoddharatekhilān |
gayāyāṃ piṃḍadānena yathā tupyaṃti pūrvajāḥ || 54 ||
[Analyze grammar]

tathā caṃdrodakuṃḍe'tra śrāddhaistṛpyaṃti pūrvajāḥ |
gayāyāṃ ca yathā mucyetsarvarṇātpitṛjānnaraḥ || 55 ||
[Analyze grammar]

tathā pramucyate carṇāccaṃdrode piṇḍadānataḥ |
yadā caṃdreśvaraṃ draṣṭuṃ yāyātkopi narottamaḥ || 56 ||
[Analyze grammar]

tadā nṛtyaṃti muditāstatpūrvaprapitāmahāḥ |
ayaṃ caṃdrodatīrthesmiṃstarpaṇaṃ naḥ kariṣyati || 57 ||
[Analyze grammar]

asmākaṃ maṃdabhāgyatvādyadi naiva kariṣyati |
tadātattīrtha saṃsparśādasmattṛptirbhaviṣyati || 58 ||
[Analyze grammar]

spṛśennāpi yadā maṃdastadā drakṣyati tṛptaye |
evaṃ śrāddhaṃ vidhāyātha spṛṣṭvā caṃdreśvaraṃ vratī |
saṃtarpya viprāṃśca yatīnkuryādvai pāraṇaṃ tataḥ || 59 ||
[Analyze grammar]

evaṃ vrate kṛte kāśyāṃ sadarśe somavāsare |
bhavedṛṇatrayānmukto mṛgāṃkamadanugrahāt || 60 ||
[Analyze grammar]

atra yātrā mahācaitryāṃ kāryā kṣetranivāsibhiḥ |
tārakajñānalābhāya kṣetravighnanivartinī || 61 ||
[Analyze grammar]

caṃdreśvaraṃ samabhyarcya yadyanyatrāpi saṃsthitaḥ |
aghaughapaṭalīṃ bhittvā somalokamavāpsyati || 62 ||
[Analyze grammar]

kalau caṃdreśamahimā nābhāgyairavagamyate |
anyacca te pravakṣyāmi paraṃ guhyaṃ niśāpate || 63 ||
[Analyze grammar]

siddhayogīśvaraṃ pīṭhametatsādhakasiddhidam |
surāsureṣu gaṃdharva nāgavidyādhareṣvapi || 64 ||
[Analyze grammar]

rakṣoguhyakayakṣeṣu kiṃnareṣu nareṣu ca |
saptakoṭyastu siddhānāmatra siddhā mamāgrataḥ || 65 ||
[Analyze grammar]

ṣaṇmāsaṃ niyatāhāro dhyāyanviśveśvarīmiha |
caṃdreśvarārcanāyātānsiddhānpaśyati so'gragān || 66 ||
[Analyze grammar]

siddhayogīśvarī sākṣādvaradā tasya jāyate |
tavāpi mahatī siddhiḥ siddhayogīśvarīkṣaṇāt || 67 ||
[Analyze grammar]

saṃti pāṭhānyanekāni kṣitau sādhakasiddhaye |
paraṃ yogīśvarī pīṭhādbhūpṛṣṭhenāśu siddhidam || 68 ||
[Analyze grammar]

yatra caṃdreśvaraṃ liṃgaṃ tvayedaṃ sthāpitaṃ śaśin |
idameva hi tatpīṭhamadṛśyamakṛtātmabhiḥ || 69 ||
[Analyze grammar]

jitakāmā jitakrodhā jitalobhaspṛhāsmitāḥ |
yogīśvarīṃ prapaśyaṃti mama śaktiparāṃ hitām || 70 ||
[Analyze grammar]

ye tu pratyaṣṭami janāstathā prati caturdaśi |
siddhayogīśvarīpīṭhe pūjayiṣyaṃti bhāvitāḥ || 71 ||
[Analyze grammar]

adṛṣṭarūpāṃ subhagāṃ piṃgalāṃ sarvasiddhidām |
dhūpanaivedyadīpādyaisteṣāmāvirbhaviṣyati || 72 ||
[Analyze grammar]

iti dattvā varāñchaṃbhustasmai caṃdramase dvija |
aṃtarhito maheśānastatra vaiśveśvare pure || 73 ||
[Analyze grammar]

tadārabhya ca loke'smindvijarājodhipobhavat |
diśovitimirāḥ kurvannijaiḥ prasṛmaraiḥ karaiḥ || 74 ||
[Analyze grammar]

somavāravratakṛtaḥ somapānaratā narāḥ |
somaprabheṇayānena somalokaṃ vrajaṃti hi || 75 ||
[Analyze grammar]

caṃdreśvarasamutpattiṃ tathā cāṃdramasaṃ tapaḥ |
yaḥ śroṣyati naro bhaktyā caṃdraloke sa ijyate || 76 ||
[Analyze grammar]

agastiruvāca |
śivaśarmaṇi śarmakāriṇīṃ pa thi divye śramahāriṇīṃ gaṇau |
kathayaṃtau tu kathāmimāṃ śubhāmuḍulokaṃ parijagmatustataḥ || 77 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe somalokavarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: