Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
tataśca rāmadūtāste natvā rāmamathābruvan |
rāmarāma mahābāho varanārī śubhānanā || 1 ||
[Analyze grammar]

suvastrabhūṣābharaṇāṃ mṛduvākyaparāyaṇām |
ekākinīṃ kradamānāma dṛṣṭvā tāṃ vismitā vayam || 2 ||
[Analyze grammar]

samīpavartino bhūtvā pṛṣṭā sā surasundarī |
kā tvaṃ devi varārohe devī vā dānavī nu kim || 3 ||
[Analyze grammar]

rāmaḥ pṛcchati devi tvāṃ brūhi sarvaṃ yathātatham |
tacchrutvā vacanaṃ rāmā sovāca madhuraṃ vacaḥ || 4 ||
[Analyze grammar]

rāmaṃ preṣayata bhadraṃ vo mama duḥkhāpahaṃ param || 5 ||
[Analyze grammar]

tadākarṇya tato rāmaḥ saṃbhramāttvarito yayau |
dṛṣṭvā tāṃ duḥkhasaṃtaptāṃ svayaṃ duḥkhamavāpa saḥ |
uvāca vacanaṃ rāmaḥ kṛtāṃjalipuṭastadā || 6 ||
[Analyze grammar]

śrīrāma uvāca |
kā tvaṃ śubhe kasya parigraho vā kenāvadhūtā vijane nirastā |
muṣṭaṃ dhanaṃ kena ca tāvakīnamācakṣva mātaḥ sakalaṃ mamāgre || 7 ||
[Analyze grammar]

ityuktvā cātiduḥkhārto rāmo matimatāṃ varaḥ |
praṇāmaṃ daṃḍavaccakre cakrapāṇirivāparaḥ || 8 ||
[Analyze grammar]

tayābhivaṃdito rāmaḥ pragamya ca punaḥpunaḥ |
tuṣṭayā parayā prītyā stuto madhurayā girā || 9 ||
[Analyze grammar]

paramātmanpareśāna duḥkhahārinsanātana |
yadarthamavatāraste tacca kāryaṃ tvayā kṛtam || 10 ||
[Analyze grammar]

rāvaṇaḥ kumbhakarṇaśca śakrajitpramukhāstathā |
kharadūṣaṇatriśiromārīcākṣakumārakāḥ || 11 ||
[Analyze grammar]

asaṃkhyā nirjitā raudrā rākṣasāḥ samarāṃgaṇe || 12 ||
[Analyze grammar]

kiṃ vacmi lokeśa sukīrttimadya te vedhāstvadīyāṃgajapadmasaṃbhavaḥ |
viśvaṃ niviṣṭaṃ ca tato dadarśa vaṭasya patre hi yatho vaṭo mataḥ || 13 ||
[Analyze grammar]

dhanyo daśaratho loke kauśalyā jananī tava |
yayorjātosi goviṃda jagadīśa paraḥ pumān || 14 ||
[Analyze grammar]

dhanyaṃ ca tatkulaṃ rāma yatra tvamāgataḥ svayam |
dhanyā'yodhyāpurī rāma dhanyo lokastvadāśrayaḥ || 15 ||
[Analyze grammar]

dhanyaḥ so'pi hi vālmīkiryena rāmāyaṇaṃ kṛtam |
kavinā vipramukhyebhya ātmabuddhyā hyanāgatam || 16 ||
[Analyze grammar]

tvatto'bhavatkulaṃ cedaṃ tvayā deva supāvitam || 17 ||
[Analyze grammar]

narapatiriti lokaiḥ smaryate vaiṣṇavāṃśaḥ svayamasi ramaṇīyaistvaṃ guṇairviṣṇureva |
kimapi bhuvanakāryaṃ yadviciṃtyāvatīrya tadiha ghaṭayataste vatsa nirvighnamastu || 18 ||
[Analyze grammar]

stutvā vācātha rāmaṃ hi tvayi nāthe nu sāṃpratam |
śūnyā varte ciraṃ kālaṃ yathā doṣastathaiva hi || 19 ||
[Analyze grammar]

dharmāraṇyasya kṣetrasya viddhi māmadhidevatām |
varṣāṇi dvādaśehaiva jātāni duḥkhi tāsmyaham || 20 ||
[Analyze grammar]

nirjanatvaṃ mamādya tvamuddharasva mahāmate |
lohāsurabhayādrāma viprāḥ sarve diśo daśa || 21 ||
[Analyze grammar]

gatāśca vaṇijaḥ sarve yathāsthānaṃ suduḥkhitāḥ |
sa daityo ghātito rāma devaiḥ surabhayaṃkaraḥ || 22 ||
[Analyze grammar]

ākramyātra mahāmāyo durādharṣo duratyayaḥ |
na te janāḥ samāyāṃti tadbhayādati śaṃkitāḥ || 23 ||
[Analyze grammar]

adya vai dvādaśa samāḥ śūnyāgāramanāthavat |
yasmācca dīrghikāyāṃ me snānadānodyato janaḥ || 24 ||
[Analyze grammar]

rāma tasyāṃ dīrghikāyāṃ nipataṃti ca śūkarāḥ |
yatrāṃganā bhartṛyutā jalakrīḍāparāyaṇāḥ || 25 ||
[Analyze grammar]

cikrīḍustatra mahiṣā nipataṃti jalāśaye |
yatra sthāne supuṣpāṇāṃ prakaraḥ pracuro'bhavat || 26 ||
[Analyze grammar]

tadruddhaṃ kaṃṭakairvṛkṣaiḥ siṃhavyāghrasamākulaiḥ |
saṃcikrīḍuḥ kumārāśca yasyāṃ bhūmau niraṃtaram || 27 ||
[Analyze grammar]

kumāryaścitrakāṇāṃ ca tatra krīḍaṃ ti harṣitāḥ |
akurvanvāḍavā yatra vedagānaṃ tiraṃtaram || 28 ||
[Analyze grammar]

śivānāṃ tatra phetkārāḥ śrūyaṃte'tibhayaṃkarāḥ |
yatra dhūmo'gnihotrāṇāṃ dṛśyate vai gṛhegṛhe || 29 ||
[Analyze grammar]

tatra dāvāḥ sadhūmāśca dṛśyaṃte'tyulbaṇā bhṛśam |
nṛtyaṃte narttakā yatra harṣitā hi dvijāgrataḥ || 30 ||
[Analyze grammar]

tatraiva bhūtavetālā pretāḥ nṛtyaṃti mohitāḥ |
nṛpā yatra sabhāyāṃ tu nyaṣīdanmaṃtratatparāḥ || 31 ||
[Analyze grammar]

tasminsthāne niṣīdaṃti gavayā ṛkṣaśallakāḥ |
āvāsā yatra dṛśyante dvijānāṃ vaṇijāṃ tathā || 32 ||
[Analyze grammar]

kuṭṭimapratimā rāma dṛśyaṃtetra bilāni vai |
koṭarāṇīha vṛkṣāṇāṃ gavākṣāṇīha sarvataḥ || 33 ||
[Analyze grammar]

catuṣkā yajñavedirhi socchrāyā hyabhavatpurā |
te'tra valmīkanicayairdṛśyaṃte pariveṣṭitāḥ || 34 ||
[Analyze grammar]

evaṃvidhaṃ nivāsaṃ me viddhi rāma nṛpottama |
śūnyaṃ tu sarvato yasmānnivāsāya dvijā gatāḥ || 35 ||
[Analyze grammar]

tena me sumahadduḥkhaṃ tasmāttrāhi nareśvara |
etacchrutvā vaco rāma uvāca vadatāṃ varaḥ || 36 ||
[Analyze grammar]

śrīrāma uvāca |
na jāne tāvakānviprāṃścaturdikṣu samāśritān |
na teṣāṃ vedmyahaṃ saṃkhyāṃ nāmagotre dvijanmanām || 37 ||
[Analyze grammar]

yathā jñātiryathā gotraṃ yāthātathyaṃ nivedaya |
tata ānīya tānsarvānsvasthāne vāsayāmyaham || 38 ||
[Analyze grammar]

śrīmātovāca |
brahmaviṣṇumaheśaiśca sthāpitā ye nareśvara |
aṣṭādaśa sahasrāṇi brāhmaṇā vedapāragāḥ || 39 ||
[Analyze grammar]

trayīvidyāsu vikhyātā loke'sminnamitadyute |
catuṣṣaṣṭikagotrāṇāṃ vāḍavā ye pratiṣṭhitāḥ || 40 ||
[Analyze grammar]

śrīmātādāttrayīvidyāṃ loke sarve dvijottamāḥ |
ṣaṭtriṃśacca sahasrāṇi vaiśyā dharmaparāyaṇāḥ || 41 ||
[Analyze grammar]

āryavṛttāstu vijñeyā dvijaśuśrūṣaṇe ratāḥ |
bahulārko nṛpo yatra saṃjñayā saha rājate || 42 ||
[Analyze grammar]

kumārāvaśvinau devau dhanado vyayapūrakaḥ |
adhiṣṭhātrī tvahaṃ rāma nāmnā bhaṭṭārikā smṛtā || 43 ||
[Analyze grammar]

śrīsūta uvāca |
sthānācārāśca ye kecitkulācārāstathaiva ca |
śrīmātrā kathitaṃ sarvaṃ rāmasyāgre purātanam || 44 ||
[Analyze grammar]

tasyāstu vacanaṃ śrutvā rāmo mudamavāpa ha |
satyaṃsatyaṃ punaḥ satyaṃ satyaṃ hi bhāṣitaṃ tvayā || 45 ||
[Analyze grammar]

yasmātsatyaṃ tvayā proktaṃ tannāmnā nagaraṃ śubham |
vāsayāmi jaganmātaḥ satyamaṃdirameva ca || 46 ||
[Analyze grammar]

trailokye khyātimāpnotu satyamaṃdiramu ttamam || 47 ||
[Analyze grammar]

etaduktvā tato rāmaḥ sahasraśatasaṃkhyayā |
svabhṛtyānpreṣayāmāsa viprānayanahetave || 48 ||
[Analyze grammar]

yasmindeśe pradeśe vā vane vā sari tastaṭe |
paryaṃte vā yathāsthāne grāme vā tatratatra ca || 49 ||
[Analyze grammar]

dharmāraṇyanivāsāśca yātā yatra dvijottamāḥ |
arghapādyaiḥ pūjayitvā śīghramānayatātra tān || 50 ||
[Analyze grammar]

ahamatra tadā bhokṣye yadā drakṣye dvijottamān || 51 ||
[Analyze grammar]

vimānya ca dvijānetānāgamiṣyati yo naraḥ |
sa me vadhyaśca daṃḍyaśca nirvāsyo viṣayādbahiḥ || 52 ||
[Analyze grammar]

tacchrutvā dāruṇaṃ vākyaṃ duḥsahaṃ duḥpradharṣaṇam |
rāmājñākāriṇo dūtā gatāḥ sarve diśo daśa || 53 ||
[Analyze grammar]

śodhitā vāḍavāḥ sarve labdhāḥ sarve suharṣitāḥ |
yathoktena vidhānena arghapādyairapūjayan || 54 ||
[Analyze grammar]

stutiṃ cakruśca vidhivadvinayācārapūrvakam |
āmaṃtrya ca dvijānsarvānrāmavākyaṃ prakāśayan || 55 ||
[Analyze grammar]

tataste vāḍavāḥ sarve dvijāḥ sevakasaṃyutāḥ |
gamanāyodyatāḥ sarve vedaśāstraparāyaṇāḥ || 56 ||
[Analyze grammar]

āgatā rāmapārśvaṃ ca bahumānapuraḥsarāḥ |
samāgatāndvijāndṛṣṭvā romāṃcitatanūruhaḥ || 57 ||
[Analyze grammar]

kṛtakṛtyamivātmānaṃ mene dāśarathirnṛpaḥ |
sa saṃbhramātsamutthāya padātiḥ prayayau puraḥ || 58 ||
[Analyze grammar]

karasaṃpuṭakaṃ kṛtvā harṣāśru pratimuñcayan |
jānubhyāmavaniṃ gatvā idaṃ vacanamabravīt || 59 ||
[Analyze grammar]

vipraprasādātkamalāvaro'haṃ vipraprasādāddharaṇīdharo'ham |
vipraprasādājjagatīpatiśca vipraprasādānmama rāmanāma || 60 ||
[Analyze grammar]

ityevamuktā rāmeṇa vāḍa vāste praharṣitāḥ |
jayāśīrbhiḥ prapūjyātha dīrghāyuriti cābruvan || 61 ||
[Analyze grammar]

āvarjitāste rāmeṇa pādyārghyaviṣṭarādibhiḥ |
stutiṃ cakāra viprāṇāṃ daṇḍavatpraṇipatya ca || 62 ||
[Analyze grammar]

kṛtāṃjalipuṭaḥ sthitvā cakre pādābhivaṃdanam |
āsanāni vicitrāṇi haimānyābharaṇāni ca || 63 ||
[Analyze grammar]

samarpayāmāsa tato rāmo daśarathātmajaḥ |
aṃgulīyakavāsāṃsi upavītāni karṇakān || 64 ||
[Analyze grammar]

pradadau vipramukhyebhyo nānāvarṇāśca dhenavaḥ |
ekaikaśata saṃkhyākā ghaṭodhnīśca savatsakāḥ || 65 ||
[Analyze grammar]

savastrā baddhaghaṃṭāśca hemaśṛṃgavibhūṣitāḥ |
rūpyakhurāstāmrapṛṣṭhīḥ kāṃsyapātrasamanvitāḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: