Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīrāma uvāca |
bhagavanyāni tīrthāni sevitāni tvayā vibho |
eteṣāṃ paramaṃ tīrthaṃ tanmamācakṣva mānada || 1 ||
[Analyze grammar]

mayā tu sītāharaṇe nihatā brahmarākṣasāḥ |
tatpāpasya viśudayarthaṃ vada tīrthottamottamam || 2 ||
[Analyze grammar]

vasiṣṭha uvāca |
gaṃgā ca narmadā tāpī yamunā ca sarasvatī |
gaṃḍakī gomatī pūrṇā etā nadyaḥ supāvanāḥ || 3 ||
[Analyze grammar]

etāsāṃ narmadā śreṣṭhā gaṃgā tripathagāminī |
dahate kilbiṣaṃ sarvaṃ darśanādeva rāghava || 4 ||
[Analyze grammar]

dṛṣṭvā janmaśataṃ pāpaṃ gatvā janmaśatatrayam |
snātvā janmasahasraṃ ca haṃti revā kalau yuge || 5 ||
[Analyze grammar]

narmadātīramāśritya śākamūlaphalairapi |
ekasminbhojite vipre koṭi bhojaphalaṃ labheta || 6 ||
[Analyze grammar]

gaṃgā gaṃgeti yo brūyādyojanānāṃ śatairapi |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 7 ||
[Analyze grammar]

phālgunāṃte kuhūṃ prāpya tathā prauṣṭhapade'site |
pakṣe gaṃgāmadhi prāpya snānaṃ ca pitṛtarpaṇam || 8 ||
[Analyze grammar]

kurute piṃḍadānāni so'kṣayaṃ phalamaśnute |
śucau māse ca saṃprāpte snānaṃ vāpyāṃ karoti yaḥ || 9 ||
[Analyze grammar]

caturaśītinarakānna paśyati naro nṛpa |
tapatyāḥ smaraṇe rāma mahāpātakināmapi || 10 ||
[Analyze grammar]

uddharetsaptagotrāṇi kulamekottaraṃ śatam |
yamunāyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate || 11 ||
[Analyze grammar]

mahāpātakayukto'pi sa gacchetparamāṃ gatim |
kārttikyāṃ kṛttikāyoge sarasvatyāṃ nimajjayet || 12 ||
[Analyze grammar]

gacchetsa garuḍārūḍhaḥ stūyamānaḥ surottamaiḥ |
snātvā yaḥ kārtike māsi yatra prācī sarasvatī || 13 ||
[Analyze grammar]

prācīṃ mādhavamāstūya sa gacchetparamāṃ gatim |
gaṃḍakīpuṇyatīrthe hi snānaṃ yaḥ kurute naraḥ || 14 ||
[Analyze grammar]

śālagrāmaśilāmarcya na bhūyaḥ stanapo bhavet |
gomatījalakallolairmajjayetkṛṣṇasannidhau || 15 ||
[Analyze grammar]

caturbhujo naro bhūtvā vaikuṇṭhe modate ciram |
carmaṇvatīṃ namaskṛtya apaḥ spṛśati yo naraḥ || 16 ||
[Analyze grammar]

sa tārayati pūrvajāndaśa pūrvāndaśāparān |
dvayośca saṃgamaṃ dṛṣṭvā śrutvā vā sāgaradhvanim || 17 ||
[Analyze grammar]

brahmahatyāyuto vāpi pūto gacchetparāṃ gatim |
māghamāse prayāge tu majjanaṃ kurute naraḥ || 18 ||
[Analyze grammar]

iha loke sukhaṃ bhuktvā ante viṣṇupadaṃ vrajet |
prabhāse ye narā rāma trirātraṃ brahmacāriṇaḥ || 19 ||
[Analyze grammar]

yamalokaṃ na paśyeyuḥ kuṃbhīpākādikaṃ tathā |
naimiṣāraṇyavāsī yo naro devatvamāpnuyāt || 20 ||
[Analyze grammar]

devānāmālayaṃ yasmāttadeva bhuvi durlabham |
kurukṣetre naro rāma grahaṇe candrasūryayoḥ || 21 ||
[Analyze grammar]

hemadānācca rājeṃdra na bhūyaḥ stanapo bhavet |
śrīsthale darśanaṃ kṛtvā naraḥ pāpātpramucyate || 22 ||
[Analyze grammar]

sarvaduḥkhavināśe ca viṣṇuloke mahīyate |
kāśyapīṃ sparśayedyo gāṃ mānavo bhuvi rāghava || 23 ||
[Analyze grammar]

sarvakāmadughāvāsamṛṣilokaṃ sa gacchati |
ujjayinyāṃ tu vaiśākhe śiprāyāṃ snānamācaret || 24 ||
[Analyze grammar]

mocayedrauravādghorātpūrvajāṃśca sahasraśaḥ |
siṃdhusnānaṃ naro rāma prakaroti dinatrayam || 25 ||
[Analyze grammar]

sarvapāpaviśuddhātmā kailāse modate naraḥ |
koṭitīrthe naraḥ snātvā dṛṣṭvā koṭīśvaraṃ śivam || 26 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairlipyate na ca sa kvacit |
ajñānāmapi jaṃtūnāṃ mahā'medhye tu gacchatām || 27 ||
[Analyze grammar]

pādodbhūtaṃ payaḥ pītvā sarvapāpaṃ praṇaśyati |
vedavatyāṃ naro yastu snāti sūryodaye śubhe || 28 ||
[Analyze grammar]

sarvarogātpramucyeta paraṃ sukhamavāpnuyāt |
tīrthāni rāma sarvatra snānapānāvagāhanaiḥ || 29 ||
[Analyze grammar]

nāśayaṃti manuṣyāṇāṃ sarvapāpāni līlayā |
tīrthānāṃ paramaṃ tīrthaṃ dharmāraṇyaṃ pracakṣate || 30 ||
[Analyze grammar]

brahmaviṣṇuśivādyairyadādau saṃsthāpitaṃ purā |
araṇyānāṃ ca sarveṣāṃ tīrthānāṃ ca viśeṣataḥ || 31 ||
[Analyze grammar]

dharmāraṇyātparaṃ nāsti bhuktimuktipradāyakam |
svarge devāḥ praśaṃsaṃti dharmāraṇyanivāsinaḥ || 32 ||
[Analyze grammar]

te puṇyāste puṇyakṛto ye vasaṃti kalau narāḥ |
dharmāraṇye rāmadeva sarvakilbiṣanāśane || 33 ||
[Analyze grammar]

brahmahatyādipāpāni sarvasteyakṛtāni ca |
paradāraprasaṃgādi abhakṣyabhakṣaṇādi vai || 34 ||
[Analyze grammar]

agamyāgamanā yāni asparśasparśanādi ca |
bhasmībhavaṃti lokānāṃ dharmāraṇyāvagāhanāt || 35 ||
[Analyze grammar]

brahmaghnaśca kṛtaghnaśca bālaghno'nṛtabhāṣaṇaḥ |
strīgoghnaścaiva grāmaghro dharmāraṇye vimucyate || 36 ||
[Analyze grammar]

nātaḥ paraṃ pāvanaṃ hi pāpināṃ prāṇināṃ bhuvi |
svargyaṃ yaśasyamāyuṣyaṃ vāṃchitārthapradaṃ śubham || 37 ||
[Analyze grammar]

kāmināṃ kāmadaṃ kṣetraṃ yatīnāṃ muktidāyakam |
siddhānāṃ siddhidaṃ proktaṃ dharmāraṇyaṃ yugeyuge || 38 ||
[Analyze grammar]

brahmovāca |
vasiṣṭhavacanaṃ śrutvā rāmo dharmabhṛtāṃ varaḥ |
paraṃ harṣamanuprāpya hṛdayānaṃdakārakam || 39 ||
[Analyze grammar]

protphullahṛdayo rāmo romāciṃtatanūruhaḥ |
gamanāya matiṃ cakre dharmāraṇye śubhavrataḥ || 40 ||
[Analyze grammar]

yasminkīṭapataṃgādimānuṣāḥ paśavastathā |
trirātrasevanenaiva mucyante sarvapātakaiḥ || 41 ||
[Analyze grammar]

kuśasthalī yathā kāśī śūlapāṇiśca bhairavaḥ |
yathā vai muktido rāma dharmāraṇyaṃ tathottamam || 42 ||
[Analyze grammar]

tato rāmo maheṣvāso mudā paramayā yutaḥ |
prasthitastīrthayātrāyāṃ sītayā bhrātṛbhiḥ saha || 43 ||
[Analyze grammar]

anujagmustadā rāmaṃ hanumāṃśca kapīśvaraḥ |
kauśalyā ca sumitrā ca kaikeyī ca mudānvitā || 44 ||
[Analyze grammar]

lakṣmaṇo lakṣaṇopeto bharataśca mahāmatiḥ |
śatrughnaḥ sainyasahitopyayodhyāvāsinastathā || 45 ||
[Analyze grammar]

prakṛtayo naravyāghra dharmāraṇye viniryayuḥ |
anujagmustadā rāmaṃ mudā paramayā yutāḥ || 46 ||
[Analyze grammar]

tīrthayātrāvidhiṃ kartuṃ gṛhātpracalito nṛpaḥ |
vasiṣṭhaṃ svakulācāryamidamāha mahīpate || 47 ||
[Analyze grammar]

śrīrāma uvāca |
etadāścaryamatulaṃ kimādi dvārakābhavat |
kiyatkālasamutpannā vasiṣṭhedaṃ vadasva me || 48 ||
[Analyze grammar]

vasiṣṭha uvāca |
na jānāmi mahārāja kiyatkālādabhūdidam |
lomaśo jāṃbavāṃścaiva jānātīti ca kāraṇam || 49 ||
[Analyze grammar]

śarīre yatkṛtaṃ pāpaṃ nānājanmāṃtareṣvapi |
prāyaścitaṃ hi sarveṣāmetatkṣetra paraṃ smṛtam || 50 ||
[Analyze grammar]

śrutveti vacanaṃ tasya rāmaṃ jñānavatāṃ varaḥ |
gantuṃ kṛtamatistīrthaṃ yātrāvidhimathācarat || 51 ||
[Analyze grammar]

vasiṣṭhaṃ cāgrataḥ kṛtvā mahāmāṃḍalikairnṛpaiḥ |
punaścaravidhiṃ kṛtvā prasthitaścottarāṃ diśam || 52 ||
[Analyze grammar]

vasiṣṭhaṃ cāgrataḥ kṛtvā pratasthe paścimāṃ diśam |
grāmādgrāmamatikramya deśāddeśaṃ vanādvanam || 53 ||
[Analyze grammar]

vimucya niryayau rāmaḥ sasainyaḥ saparicchadaḥ |
gajavājisahasraughai rathairyānaiśca koṭibhiḥ || 54 ||
[Analyze grammar]

śibikābhiścāsaṃkhyābhiḥ prayayau rāghavastadā |
gajārūḍhaḥ prapaśyaṃśca deśānvividhasauhṛdān || 55 ||
[Analyze grammar]

śvetātapatraṃ vidhṛtya cāmareṇa śubhena ca |
vījitaśca janaughena rāmastatra samabhyagāt || 56 ||
[Analyze grammar]

vāditrāṇāṃ svanaighorairnṛtyagītapuraḥsaraiḥ |
stūyamānopi sūtaiśca yayau rāmo mudānvitaḥ || 57 ||
[Analyze grammar]

daśame'hani saṃprāptaṃ dharmāraṇyamanuttamam |
adūre hi tato rāmo dṛṣṭvā māṃḍalikaṃ puram || 58 ||
[Analyze grammar]

tatra sthitvā sasainyastu uvāsa niśi tāṃ purīm |
śrutvā tu nirjanaṃ kṣetramudvasaṃ ca bhayānakam || 59 ||
[Analyze grammar]

vyāghrasiṃhākulaṃ tatra yakṣarākṣasasevitam |
śrutvā janamukhādrāmo dharmāraṇyamaraṇyakam |
tacchrutvā rāmadevastu na ciṃtā kriyatāmiti || 60 ||
[Analyze grammar]

tatrasthānvaṇijaḥ śūrāndakṣānsvavyavasāyake || 61 ||
[Analyze grammar]

samarthānhi mahākāyānmahābalaparākramān |
samāhūya tadā kāle vākyametadathābravīt || 62 ||
[Analyze grammar]

śibikāṃ susuvaṇāṃ me śīghraṃ vāhayatāciram |
yathā kṣaṇena caikena dharmaraṇyaṃ vrajāmyaham || 63 ||
[Analyze grammar]

tatra snātvā ca pītvā ca sarvapāpātpramucyate |
evaṃ te vaṇijaḥ sarvai rāmeṇa preritāstadā || 64 ||
[Analyze grammar]

tathetyuktvā ca te sarve ūhustacchibikāṃ tadā |
kṣetramadhye yadā rāmaḥ praviṣṭaḥ sahasainikaḥ || 65 ||
[Analyze grammar]

tadyānasya gatirmaṃdā saṃjātā kila bhārata |
maṃdaśabdāni vādyāni mātaṃgā maṃdagāminaḥ || 66 ||
[Analyze grammar]

hayāśca tādṛśā jātā rāmo vismaya māgataḥ |
guruṃ papraccha vinayādvaśiṣṭhaṃ munipuṃgavam || 67 ||
[Analyze grammar]

kimetanmaṃdagatayaścitraṃ hṛdi munīśvara |
trikālajño muniḥ prāha dharmakṣetramupāgatam || 68 ||
[Analyze grammar]

tīrthe purātane rāma pādacāreṇa gamyate |
evaṃ kṛte tataḥ paścātsainyasaukhyaṃ bhaviṣyati || 69 ||
[Analyze grammar]

pādacārī tatau rāmaḥ sainyena saha saṃyutaḥ |
madhuvāsanake grāme prāptaḥ paramabhāvanaḥ || 70 ||
[Analyze grammar]

guruṇā coktamārgeṇa mātṝṇāṃ pūjanaṃ kṛtam |
nānopahārairvividhaiḥ pratiṣṭhāvidhipūrvakam || 73 ||
[Analyze grammar]

tato rāmo harikṣetraṃ suvarṇādakṣiṇe taṭe |
nirīkṣya yajñayogyāśca bhūmīrvai bahuśastathā || 72 ||
[Analyze grammar]

kṛtakṛtyaṃ tadātmānaṃ mene rāmo raghūdvahaḥ |
dharmasthānaṃ nirīkṣyātha suvarṇākṣottare taṭe || 73 ||
[Analyze grammar]

sainyasaṃghaṃ samuttīryya babhrāma kṣetramadhyataḥ |
tatra tīrtheṣu sarveṣu devatāyataneṣu ca || 74 ||
[Analyze grammar]

yathoktāni ca karmāṇi rāmaścakre vidhānataḥ |
śrāddhāni vidhivaccakre śraddhayā parayā yutaḥ || 75 ||
[Analyze grammar]

sthāpayāmāsa rāmeśaṃ tathā kāmeśvaraṃ punaḥ |
sthānādvāyupradeśe tu suvarṇo bhayatastaṭe || 76 ||
[Analyze grammar]

kṛtvaivaṃ kṛtakṛtyo'bhūdrāmo daśarathātmajaḥ |
kṛtvā sarvavidhiṃ caiva sabhāyāṃ samupāviśat || 77 ||
[Analyze grammar]

tāṃ niśāṃ sa nadītīre suṣvāpa raghunaṃdanaḥ |
tato'rddharātre saṃjāte rāmo rājīvalocanaḥ || 78 ||
[Analyze grammar]

jāgṛtastu tadā kāla ekākī dharmavatsalaḥ |
aśrauṣīcca kṣaṇe tasminrāmo nārīvirodanam || 79 ||
[Analyze grammar]

niśāyāṃ karuṇairvākyai rudaṃtīṃ kurarīmiva |
cārairvilokayāmāsa rāmastāmatisaṃbhramāt || 80 ||
[Analyze grammar]

dṛṣṭvātivihvalāṃ nārīṃ kraṃdantīṃ karuṇaiḥ svaraiḥ |
pṛṣṭā sā duḥkhitā nārī rāmadūtaistadānagha || 81 ||
[Analyze grammar]

dūtā ūcuḥ |
kāsi tvaṃ subhage nāri devī vā dānavī nu kim |
kena vā trāsitāsi tvaṃ muṣṭaṃ kena dhanaṃ tava || 82 ||
[Analyze grammar]

vikalā dāruṇāñchabdānudgiraṃtī muhurmuhuḥ |
kathayasva yathātathyaṃ rāmo rājābhipṛcchati || 83 ||
[Analyze grammar]

tayoktaṃ svāminaṃ dūtāḥ preṣayadhvaṃ mamāṃtikam |
yathāhaṃ mānasaṃ duḥkhaṃ śāṃtyai tasmai nivedaye || 84 ||
[Analyze grammar]

tathetyuktvā tato dūtā rāmamāgatya cābruvan || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: