Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
saṃprāpya dharmavāpyāṃ ca yaḥ kuryātpitṛtarpaṇam |
tṛptiṃ prayāṃti pitaro yāvadiṃdrāścaturdaśa || 1 ||
[Analyze grammar]

pitaraścātra pūjyāśca svargatā ye ca pūrvajāḥ |
piṃḍāṃśca nirvapetteṣāṃ prāpyemāṃ muktidāyikām || 2 ||
[Analyze grammar]

tretāyāṃ paṃca divasairdvāpare tridinena tu |
ekacittena yo viprāḥ piṃḍaṃ dadyātkalau yuge || 3 ||
[Analyze grammar]

lolupā mānavā loke saṃprāpte tu kalau yuge |
paradāraratā lokāḥ striyo'ticapalāḥ punaḥ || 4 ||
[Analyze grammar]

paradroharatāḥ sarve naranārīnapuṃsakāḥ |
paranindāparā nityaṃ paracchidropadarśakāḥ || 5 ||
[Analyze grammar]

parodvegakarā nūnaṃ kalahā mitrabhedinaḥ |
sarve te śuddhatāṃ yāṃti kājeśāḥ svayamabruvan || 6 ||
[Analyze grammar]

etaduktaṃ mahābhāga dharmāraṇyasya varṇanam |
phalaṃ caivātra sarvaṃ hi yaduktaṃ śūlapāṇinā || 7 ||
[Analyze grammar]

vāṅmanaḥ kāyaśuddhāśca paradāraparāṅmukhāḥ |
adrohāśca samāḥ kruddhā mātāpitṛparāyaṇāḥ || 8 ||
[Analyze grammar]

alaulyā lobharahitā dānadharmaparāyaṇāḥ |
āstikāścaiva dharmajñāḥ svāmibhaktiratāśca ye || 9 ||
[Analyze grammar]

pativratā tu yā nārī patiśuśrūṣaṇe ratā |
ahiṃsakā ātitheyāḥ svadharmaniratāḥ sadā || 10 ||
[Analyze grammar]

śaunaka uvāca |
śṛṇu sūta mahābhāga sarvadharmavidāṃvara |
gṛhasthānāṃ sadācāraḥ śrutaśca tvanmukhānmayā || 11 ||
[Analyze grammar]

ekaṃ manepsitaṃ medya tatkathayasva sūtaja |
pativratānāṃ sarvāsāṃ lakṣaṇaṃ kīdṛśaṃ vada || 12 ||
[Analyze grammar]

sūta uvāca |
pativratā gṛhe yasya saphalaṃ tasya jīvanam |
yasyāṃgacchāyayā tulyā yatkathā puṇyakāriṇī || 13 ||
[Analyze grammar]

pativratāstvaruṃdhatyā sāvitryāpyanasūyayā |
śāṃḍilyā caiva satyā ca lakṣmyā ca śatarūpayā || 14 ||
[Analyze grammar]

menayā ca sunītyā ca saṃjñayā svāhayā samāḥ |
pativratānāṃ dharmā hi muninā ca prakīrtitāḥ || 15 ||
[Analyze grammar]

bhuṃkte bhukte svāmini ca tiṣṭha ti tvanutiṣṭhati |
vinidrite yā nidrāti prathamaṃ paribudhyati || 16 ||
[Analyze grammar]

analaṃkṛtamātmānaṃ deśāṃte bhartari sthite |
kāryārthaṃ proṣite kvāpi sarvvamaṃḍa navarjitā || 17 ||
[Analyze grammar]

bharturnāma na gṛhṇāti hyāyuṣo'sya hi vṛddhaye |
puruṣāṃtaranāmāpi na gṛhṇati kadācana || 18 ||
[Analyze grammar]

ākṛṣṭāpi ca nākrośettāḍitāpi prasīdati |
idaṃ kuru kṛtaṃ svāminmanyatāmiti vakti ca || 19 ||
[Analyze grammar]

āhūtā gṛhakāryāṇi tyaktvā gacchati satvaram |
kimarthaṃ vyāhṛtā nātha sa prasādo vidhīyatām || 20 ||
[Analyze grammar]

na ciraṃ tiṣṭhati dvāri na dvāramupasevate |
adātavyaṃ svayaṃ kiṃcitkarhicinna dadātyapi || 21 ||
[Analyze grammar]

pūjopakaraṇaṃ sarvama nuktā sādhayetsvayam |
niyamodakabarhīṃṣi yatra puṣpākṣatādikam || 22 ||
[Analyze grammar]

pratīkṣamāṇā ca varaṃ yathākālocitaṃ hi yat |
tadupasthāpayetsarvamanudvi gnātihṛṣṭavat || 23 ||
[Analyze grammar]

sevate bhartturucchiṣṭamiṣṭamannaṃ phalādikam |
dūrato varjjayedeṣā samājotsavadarśanam || 24 ||
[Analyze grammar]

na gacchettīrthayātrādivivāhaprekṣaṇā diṣu |
sukhasuptaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā || 25 ||
[Analyze grammar]

aṃtarāye'pi kāryeṣu patiṃ notthāpayetkvacit |
strīdharmiṇī trirātraṃ tu svamukhaṃ naiva darśayet || 26 ||
[Analyze grammar]

svavākyaṃ śrāvayennāpi yāvatsnātvā na śudhyati |
susnātā bhartṛvadanamīkṣetānyasya na kvacit |
athavā manasi dhyātvā patiṃ bhānuṃ vilokayet || 27 ||
[Analyze grammar]

haridrāṃ kukumaṃ caiva siṃdūraṃ kajjalaṃ tathā |
kūrpāsakaṃ ca tāṃbūlaṃ māṃgalyābharaṇaṃ śubham || 28 ||
[Analyze grammar]

keśasaṃskārakaṃ caiva karakarṇādibhūṣaṇam |
bharturāyuṣyamicchaṃtī dūrayenna pativratā || 29 ||
[Analyze grammar]

bhartṛvidveṣiṇīṃ nārīṃ naiṣā saṃbhāṣate kvacit |
naikākinī kvacidbhūyānna nagnā snāti ca kvacit || 30 ||
[Analyze grammar]

nolūkhale na muśale na varddhanyāṃ dṛṣadyapi |
na yaṃtrake na dehalyāṃ satī copaviśetkvacit || 31 ||
[Analyze grammar]

vinā vyavāyasamayātprāgalbhyaṃ na kvaciccareta |
yatrayatra rucirbhartustatra premavatī sadā || 32 ||
[Analyze grammar]

idameva vrataṃ strīṇāmayameva paro vṛṣaḥ |
iyameva ca pūjā ca bharturvākyaṃ na laṃghayet || 33 ||
[Analyze grammar]

klībaṃ vā duravasthaṃ vā vyādhitaṃ vṛddhameva vā |
susthiraṃ duḥsthiraṃ vāpi patimekaṃ na laṃghayet || 34 ||
[Analyze grammar]

sarpirlava ṇahiṃgvādikṣaye'pi va pati vratā |
patiṃ nāstīti na brūyādāyasīṣu na bhojayet || 35 ||
[Analyze grammar]

tīrthasnānārthinī caiva patipādodakaṃ pibet |
śaṃkarādapi vā viṣṇoḥ patirevādhi kaḥ striyaḥ || 36 ||
[Analyze grammar]

vratopavāmaniyamaṃ patimullaṃghya yā caret |
āyuṣyaṃ harate bharturmṛtā nirayamṛcchati || 37 ||
[Analyze grammar]

uktā pratyuttaraṃ dadyānnārī yā krodhata tparā |
saramā jāyate grāme śṛgālī nirjane vane || 38 ||
[Analyze grammar]

strīṇāṃ hi paramaścaiko niyamaḥ samudāhṛtaḥ |
abhyarcya caraṇau bhaturbho ktavyaṃ kṛtaniścayā || 39 ||
[Analyze grammar]

uccāsanaṃ na seveta na vrajetparaveśmasu |
tatra pāruṣyavākyāni brūyānnaiva kadācana || 40 ||
[Analyze grammar]

gurūṇāṃ sannidhau vāpi noccairbru yānnavāhayet || 41 ||
[Analyze grammar]

yā bhartāraṃ parityajya rahaścarati durmatiḥ |
ulūkī jāyate krūrā vṛkṣakoṭaraśāyinī || 42 ||
[Analyze grammar]

tāḍitā tāḍayeccettaṃ sā vyāghrī vṛṣadaṃśikā |
kaṭākṣayati yā'nyaṃ vai kekarākṣī tu sā bhavet || 43 ||
[Analyze grammar]

yā bhartāraṃ parityajya miṣṭamaśnāti kevalam |
grāme sā sūkarī bhūyādvalgulī vātha viṅbhujā || 44 ||
[Analyze grammar]

huntvaṃkṛtyāpriyaṃ brūte mūkā sā jāyate khalu |
yā sapatnīṃ sadairṣyeta durbhagā sā punaḥpunaḥ |
dṛṣṭiṃ vilupya bharturyā kaṃcidanyaṃ samīkṣate || 45 ||
[Analyze grammar]

kāṇā ca vimukhā vāpi kurūpāpi ca jāyate |
bāhyādāyāṃtamālokya tvaritā ca jalāsanaiḥ |
tāṃbūlairvyajanaiścaiva pādasaṃvāhanādibhiḥ || 46 ||
[Analyze grammar]

tathaiva cāruvacanaiḥ svedasaṃnodanaiḥ paraiḥ |
yā priyaṃ prīṇayetprītā trilokī prīṇitā tayā |
mitaṃ dadāti hi pitā mitaṃ bhrātā sutaṃ sutaḥ || 47 ||
[Analyze grammar]

amitasya hi dātāraṃ bhartāraṃ kā na pūjayet |
bhartā devo gururbhartā dharmatīrthavratāni ca |
tasmātsarvaṃ parityajya patimekaṃ samarcayet || 48 ||
[Analyze grammar]

jīvahīno yathā dehī kṣaṇādaśucitāṃ vrajet |
bhartṛhīnā tathā yoṣitsusnātāpya śuciḥ sadā || 49 ||
[Analyze grammar]

amaṃgalebhyaḥ sarvebhyo vidhavā syādamaṃgalā |
vidhavādarśanātsiddhiḥ kvāpi jātu na jāyate || 50 ||
[Analyze grammar]

vihāya mātaraṃ caikāṃ sarvā maṃgalavarjitāḥ |
tadāśiṣamapi prājñastyajedāśīviṣopamām || 51 ||
[Analyze grammar]

kanyāvivāhasamaye vācayeyuriti dvijāḥ |
bhartuḥ sahacarī bhūyājjīvato 'jīvatopi vā || 52 ||
[Analyze grammar]

anuvrajantī bhartāraṃ gṛhātpitṛvanaṃ mudā |
padepadeśvamedhasya phalaṃ prāpnotyasaṃśayam || 53 ||
[Analyze grammar]

vyālagrāhī yathā vyālaṃ balāduddharate bilāt |
evamutkramya dūtebhyaḥ patiṃ svargaṃ vrajetsatī || 54 ||
[Analyze grammar]

yamadūtāḥ palāyaṃte tāmālokya pativratām |
tapanastapyate nūnaṃ dahanopi ca dahyate || 55 ||
[Analyze grammar]

kaṃpaṃte sarvatejāṃsi dṛṣṭvā pātivrataṃ mahaḥ |
yāvatsvalomasaṃkhyāsti tāvatkoṭyayutāni ca || 56 ||
[Analyze grammar]

bhartrā svargasukhaṃ bhuṃkte ramamāṇā pativratā |
dhanyā sā jananī loke dhanyo'sau janakaḥ punaḥ || 57 ||
[Analyze grammar]

dhanyaḥ sa ca patiḥ śrīmānyeṣāṃ gehe pativratā |
pitṛvaṃśyā mātṛvaṃśyāḥ pativaṃśyāstrayastrayaḥ |
pativratāyāḥ puṇyena svargasaukhyāni bhuṃjate || 58 ||
[Analyze grammar]

śīlabhaṃgena durvṛttāḥ pātayaṃti kulatrayam |
piturmātustathā patyurihāramutra ca duḥkhitāḥ || 59 ||
[Analyze grammar]

pativratāyāścaraṇo yatrayatra spṛśedbhuvam |
sā tīrthabhūmirmmānyeti nātra bhāro'sti pāvanaḥ || 60 ||
[Analyze grammar]

bibhyatpativratāsparśaṃ kurute bhānumānapi |
somo gandharva evāpi svapāvitryāya nānyathā || 61 ||
[Analyze grammar]

āpaḥ pativratāsparśamabhilaṣyaṃti sarvadā |
gāyatryāghavināśo no pātivratyena sā'ghanut || 62 ||
[Analyze grammar]

gṛhegṛhe na kiṃ nāryyo rūpalāvaṇyagarvitāḥ |
paraṃ viśveśabhaktyaiva labhyate strī pati vratā || 63 ||
[Analyze grammar]

bhāryā mūlaṃ gṛhasthasya bhāryā mūlaṃ sukhasya ca |
bhāryā dharmaphalāyaiva bhāryā saṃtānavṛddhaye || 64 ||
[Analyze grammar]

paralokastvayaṃ loko jīyate bhāryayā dvayam |
devapitratithīnāṃ ca tṛptiḥ syādbhāryayā gṛhe |
gṛhasthaḥ sa tu vijñeyo gṛhe yasya pativratā || 65 ||
[Analyze grammar]

yathā gaṃgāvagāhena śarīraṃ pāvanaṃ bhavet |
tathā pativratāṃ dṛṣṭvā sadanaṃ pāvanaṃ bhavet || 66 ||
[Analyze grammar]

paryaṃkaśāyinī nārī vidhavā pātayetpatim |
tasmādbhūśayanaṃ kāryyaṃ patisaukhyasamīhayā || 67 ||
[Analyze grammar]

naivāṃgodvarttanaṃ kāryyaṃ striyā vidhavayā kvacit |
gandhadravyasya saṃbhogo naiva kāryyastayā kvacit || 68 ||
[Analyze grammar]

tarppaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ |
tatpitustatpituścāpi nāmagotrādipūrvakam || 69 ||
[Analyze grammar]

viṣṇoḥ saṃpūjanaṃ kāryaṃ patibuddhyā na cānyathā |
patimeva sadā dhyāyedviṣṇurūpadharaṃ harim || 70 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke yadyatpatyuḥ samīhitam |
tattadguṇavate deyaṃ patiprīṇanakāmyayā || 71 ||
[Analyze grammar]

vaiśākhe kārttike māse viśeṣaniyamāṃścaret |
snānaṃ dānaṃ tīrthayātrāṃ purāṇaśravaṇaṃ muhuḥ || 72 ||
[Analyze grammar]

vaiśākhe jalakumbhāśca kārttike ghṛtadīpikāḥ |
māghe dhānyatilotsargaḥ svargaloke viśiṣyate || 73 ||
[Analyze grammar]

prapā kāryā ca vaiśākhe deve deyā galaṃtikā |
uśīraṃ vyajanaṃ chatraṃ sūkṣmavāsāṃsi caṃdanam || 74 ||
[Analyze grammar]

sakarpūraṃ ca tāṃbūlaṃ puṣpadānaṃ tathaiva ca |
jalapātrāṇyanekāni tathā puṣpagṛhāṇi ca || 75 ||
[Analyze grammar]

pānāni ca vicitrāṇi drākṣāraṃbhāphalāni ca |
deyāni dvijamukhyebhyaḥ patirme prīyatāmiti || 76 ||
[Analyze grammar]

ūrjje yavānnamaśnīyādekānnamathavā punaḥ |
vṛntākaṃ sūraṇaṃ caiva śūkaśiṃbīṃ ca varjayet || 77 ||
[Analyze grammar]

kārttike varjayettailaṃ kāṃsyaṃ cāpi vivarjayet |
kārttike maunaniyame cārughaṇṭāṃ pradāpayet || 78 ||
[Analyze grammar]

patrabhojī kāṃsyapātraṃ ghṛtapūrṇaṃ prayacchati |
bhūmiśayyāvrate deyā śayyā ślakṣṇā satūlikā || 79 ||
[Analyze grammar]

phalatyāge phalaṃ deyaṃ rasatyāge ca tadrasaḥ |
dhānyatyāge ca taddhānyamathavā śālayaḥ smṛtāḥ |
dhenuṃ dadyātprayatne na sālaṃkārā sakāṃcanām || 80 ||
[Analyze grammar]

ekataḥ sarvadānāni dīpadānaṃ tathaikataḥ |
kārttike dīpadānasya kalāṃ nārhaṃti ṣoḍaśīm || 51 ||
[Analyze grammar]

ityādividhavānāṃ ca niyamāḥ saṃprakīrtitāḥ |
teṣāṃ phalamidaṃ rājannānyeṣāṃ ca kadācana || 82 ||
[Analyze grammar]

dharmavāpīṃ samāsādya dānaṃ dadyādvicakṣaṇaḥ |
koṭidhā varddhate nityaṃ brahmaṇo vacanaṃ yathā || 83 ||
[Analyze grammar]

tiladhenuṃ ca yo dayāddharmeśvarapuraḥ sthitaḥ |
tilasaṃkhyāni varṣāṇi svarge loke mahīyate || 64 ||
[Analyze grammar]

dharmakṣetre tu saṃprāpya śrāddhaṃ kuryādataṃdritaḥ |
tasya saṃvatsaraṃ yāvattṛptāḥ syuḥ pitaro dhuvam || 85 ||
[Analyze grammar]

ye cānye pūrvajāḥ svarge ye cānye narakaukasaḥ |
ye ca tiryaktvamāpannā ye ca bhūtādisaṃsthitāḥ || 86 ||
[Analyze grammar]

tānsarvāndharmakūpe vai śrāddhaṃ kuryādyathāvidhi |
atra prakiraṇaṃ yattu manuṣyaiḥ kriyate bhuvi |
tena te tṛptimāyāṃti ye piśācatvamāgatāḥ || 87 ||
[Analyze grammar]

yeṣāṃ tu snānavastrotthaṃ bhūmau patati putraka |
tena ye tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate || 88 ||
[Analyze grammar]

yā vai yavānāṃ kaṇikāḥ pataṃti dharaṇītale |
tābhirāpyāyanaṃ teṣāṃ ye tu devatvamāgatāḥ || 89 ||
[Analyze grammar]

uddhṛteṣyatha piṃḍeṣu yāvānnakaṇikā bhuvi |
tābhirāpyāyanaṃ teṣāṃ ye ca pātālamāgatāḥ || 90 ||
[Analyze grammar]

ye vā varṇāśramācārakriyālopā hyasaṃskṛtāḥ |
vipannāste bhavaṃtyatra saṃmārjanajalāśinaḥ || 91 ||
[Analyze grammar]

bhuktvā vācamanaṃ yacca jalaṃ patati bhūtale |
brāhmaṇānāṃ tathaivānye tena tṛptiṃ prayāṃti vai || 92 ||
[Analyze grammar]

evaṃ yo yajamānaśca yacca teṣāṃ dvijanmanām |
kvacijjalānnavikṣepaḥ śuciraspṛṣṭa eva ca || 93 ||
[Analyze grammar]

ye cānye narake jātāstatra yonyaṃtaraṃ gatāḥ |
prayāṃtyāpyāyanaṃ vatsa samyakchrāddhakriyāvatām || 94 ||
[Analyze grammar]

anyāyopārjitairdravyaiḥ śrāddhaṃ yatkriyate naraiḥ |
tṛpyaṃti tena caṇḍālapulkasādiṣu yoniṣu || 95 ||
[Analyze grammar]

evamāpyāyitā vatsa tena cāneka |
bāṃdhavāḥ || śrāddhaṃ kartumaśaktiścecchākairapi hi jāyate || 96 ||
[Analyze grammar]

tasmācchrāddhaṃ naro bhaktyā śākairapi yathāvidhi |
kurute kurvataḥ śrāddhaṃ kulaṃ kvacinna sīdati || 97 ||
[Analyze grammar]

pāpaṃ yadi kṛtaṃ sarvaṃ pāpaṃ ca varddhate dhruvam |
kurvāṇo narake ghore pacyate nātra saṃśayaḥ || 98 ||
[Analyze grammar]

yathā puṇyaṃ tathā pāpaṃ kṛtaṃ karma śubhāśubham |
tatsarvaṃ varddhate nūnaṃ dharmāraṇye nṛpottama || 99 ||
[Analyze grammar]

kāmikaṃ kāmadaṃ devaṃ yogināṃ muktidāyakam |
siddhānāṃ siddhidaṃ proktaṃ dharmāraṇyaṃ tu sarvadā || 100 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāṇyakṣetramāhātmye dharmācāravarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: