Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
upakārāya sādhūnāṃ gṛhasthāśramavāsinām |
yathā ca kriyate dharmo yathāvatkathayāmi te || 1 ||
[Analyze grammar]

vatsa gārhasthyamāsthāya naraḥ sarvamidaṃ jagat |
puṣṇāti tena lokāṃśca sa jayatyabhivāṃchitān || 2 ||
[Analyze grammar]

pitaro munayo devā bhūtāni manujāstathā |
krimikīṭapataṃgāśca vayāṃsi pitaro'surāḥ || 3 ||
[Analyze grammar]

gṛhasthamupajīvaṃti tatastṛptiṃ prayāṃti ca |
mukhaṃ vāsya nirīkṣaṃte apo no dāsyatīti ca || 4 ||
[Analyze grammar]

sarvasyādhārabhūtā ye vatsa dhenustrayīmayī |
asyāṃ pratiṣṭhitaṃ viśvaṃ viśvahetuśca yā matā || 5 ||
[Analyze grammar]

ṛkpṛṣṭhāsau yajuḥsaṃdhyā sāmakukṣipayodharā |
iṣṭāpūrtaviṣāṇā ca sādhusūktatanūruhā || 6 ||
[Analyze grammar]

śāṃti puṣṭiśakṛnmūtrā varṇapādapratiṣṭhitā |
upajīvyamānā jagatāṃ padakramajaṭāghanaiḥ || 7 ||
[Analyze grammar]

svāhākārasvadhākārau vaṣaṭkāraśca putraka |
hantakārastathai vānyastasyāḥ stanacatuṣṭayam || 8 ||
[Analyze grammar]

svāhākārastanaṃ devāḥ pitaraśca svadhāmayam |
munayaśca vaṣaṭkāraṃ devabhūtasureśvarāḥ || 9 ||
[Analyze grammar]

hantakāraṃ manuṣyāśca pibaṃti satataṃ stanam |
evamadhyāpayedeva vedānāṃ pratyahaṃ trayīm || 10 ||
[Analyze grammar]

teṣāmucchedakarttā yaḥ puruṣo'naṃtapāpakṛt |
sa tamasyaṃdhatāmisre narake hi nimajjati || 11 ||
[Analyze grammar]

yastvenāṃ mānavo dhenuṃ svarvatsairamarādibhiḥ |
pūjayatyucite kāle sa svargāyopapadyate || 12 ||
[Analyze grammar]

tasmātputra manuṣyeṇa devarṣi pitṛmānavāḥ |
bhūtāni cānudivasaṃ poṣyāṇi svatanuryathā || 13 ||
[Analyze grammar]

tasmātsnātaḥ śucirbhūtvā devarṣipitṛtarpaṇam |
yajñasyāṃte tathaivādbhiḥ kāle kuryātsamāhitaḥ || 14 ||
[Analyze grammar]

sumanogandhapuṣpaiśca devānabhyarcya mānavaḥ |
tatognestarpaṇaṃ kuryāddyāccāpi balīṃstathā || 15 ||
[Analyze grammar]

naktaṃcarebhyo bhūtebhyo balimākāśato haret |
pitṝṇāṃ nirvapettadvaddakṣiṇābhimukhastataḥ || 16 ||
[Analyze grammar]

gṛhasthastatparo bhūtvā samāhitamānasaḥ |
tatastoyamupādāya teṣvevārpaṇa satkriyām || 17 ||
[Analyze grammar]

sthāneṣu nikṣipetprājño nāmnā tūdiśya devatāḥ |
evaṃ baliṃ gṛhe dattvā gṛhe gṛhapatiḥ śuciḥ || 18 ||
[Analyze grammar]

ācamya ca tataḥ kuryātprājño dvārāvalokanam |
muhūrtasyāṣṭamaṃ bhāgamudīkṣetātithiṃ tataḥ || 19 ||
[Analyze grammar]

atithiṃ tatra saṃprāptamarghyapādyodakena ca |
bubhukṣumāgataṃ śrāṃtaṃ yācamānamakiṃcanam || 20 ||
[Analyze grammar]

brāhmaṇaṃ prāhuratithiṃ saṃpūjya śaktito budhaiḥ |
na pṛchettatrācaraṇaṃ svādhyāyaṃ cāpi paṃḍitaḥ || 21 ||
[Analyze grammar]

śobhanāśobhanākāraṃ taṃ manyeta prajāpatim |
anityaṃ hi sthito yasmāttasmādatithirucyate || 22 ||
[Analyze grammar]

tasmai dattvā tu yo bhuṃkte sa tu bhuṃkte'mṛtaṃ naraḥ |
atithiryasya bhagnāśo gṛhātprati nivartate || 23 ||
[Analyze grammar]

sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati |
api vā śākadānena yadvā toyapradānataḥ |
pūjayettaṃ naraḥ bhaktyā tenaivāto vimucyate || 24 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vivāhā brāhmadaivārṣāḥ prājāpatyāsurau tathā |
gāṃdharvo rākṣasaścāpi paiśācoṣṭama ucyate || 25 ||
[Analyze grammar]

eteṣāṃ ca vidhiṃ brūhi tathā kāryaṃ ca tattvataḥ |
gṛhasthānāṃ tathā dharmānbrūhi me tvaṃ viśeṣataḥ || 26 ||
[Analyze grammar]

parāśara uvāca |
sa brāhmo varamāhūya yatra kanyā svalaṃkṛtā |
dīyate tatsutaḥ pūyātpuruṣānekaviṃśatim || 27 ||
[Analyze grammar]

yajñasthāyartvije daivastajjaḥ pāti caturdaśa |
varādādāya godvandvamārṣastajjaḥ punāti ṣaṭ || 28 ||
[Analyze grammar]

sahobhau caratāṃ dharmaṃ prājāpatyaḥ sa īritaḥ |
varavadhvoḥ svecchayrā ca gāṃdharvo'nyonyamaitrataḥ |
prasahya kanyāharaṇādrākṣaso ninditaḥ satām || 29 ||
[Analyze grammar]

chalena kanyāharaṇātpaiśāco garhito'ṣṭamaḥ |
prāyaḥ kṣatraviśoruktā gāṃdharvāsurarākṣasāḥ || 30 ||
[Analyze grammar]

aṣṭamastveṣa pāpiṣṭhaḥ pāpiṣṭhānāṃ ca saṃbhavaḥ |
savarṇayā karo grāhyo dhāryaḥ kṣatriyayā śaraḥ || 31 ||
[Analyze grammar]

pratodo vaiśyayā dhāryo vāsoṃtaḥ śūdrayā tathā |
asavarṇā sveṣa vidhiḥ smṛtau dṛṣṭaśca vedane || 32 ||
[Analyze grammar]

savarṇābhistu sarvābhiḥ pāṇirgrāhyastvayaṃ vidhiḥ |
dharmye vivāhe jāyaṃte dharmyāḥ putrāḥ śatāyuṣaḥ || 33 ||
[Analyze grammar]

adharmyāddharmmarahitā maṃdabhāgyadhanāyuṣaḥ |
kṛtakālābhigamane dharmoyaṃ gṛhiṇaḥ paraḥ || 34 ||
[Analyze grammar]

strīṇāṃ varamanusmṛtya yathākāmyathavā bhavet |
divābhigamanaṃ puṃsāmanāyuṣyaṃ paraṃ matam || 35 ||
[Analyze grammar]

śrāddhārhaḥ sarvaparvāṇi na gaṃtavyāni dhīmatā |
tatra gachanstriyaṃ mohārddharmātpracyavate parāt || 36 ||
[Analyze grammar]

ṛtukālābhigāmī yaḥ svadāranirataśca yaḥ |
sa sadā brahmacārī hi vijñeyaḥ sa gṛhāśramī || 37 ||
[Analyze grammar]

ārṣe vivāhe godvaṃdvaṃ yaduktaṃ tatra śasyate |
śulkamaṇvapi kanyāyāḥ kanyāvikrayapāpakṛt || 38 ||
[Analyze grammar]

apatyavikrayātkalpaṃ vasedviṭkṛmibhojane |
ato nāṇvapi kanyāyā upajīvyaṃ narairdhanam || 39 ||
[Analyze grammar]

tatra tuṣṭā mahālakṣmīrnivaseddānavāriṇā |
vāṇijyaṃ nīcasevā ca vedānadhyayanaṃ tathā || 40 ||
[Analyze grammar]

kuvivāhaḥ kriyālopaḥ kule patanahetavaḥ |
kuryādvaivāhike cāgnau gṛhyakarmmānvahaṃ gṛhī || 41 ||
[Analyze grammar]

pañcayajñakriyāṃ cāpi paktiṃ dainaṃdinīmapi |
gṛhasthāśramiṇaḥ pañcasūnākarma dinedine || 42 ||
[Analyze grammar]

kuṇḍanī peṣaṇī cullī hyudakumbhī tu mārjanī |
tāsāṃ ca paṃcasūnānāṃ nirākaraṇahetavaḥ |
kratavaḥ paṃca nirddiṣṭā gṛhiśreyobhivarddhanāḥ || 43 ||
[Analyze grammar]

paṭhanaṃ brahmayajñaḥ syāttarpaṇaṃ ca pitṛkratuḥ |
homo daivo balirbhauta ātithyaṃ nṛkratuḥ kramāt || 44 ||
[Analyze grammar]

vaiśvadevāṃtare prāptaḥ sūryoḍho vātithiḥ smṛtaḥ |
atitherāditopyete bhojyā nātra vicāraṇā || 45 ||
[Analyze grammar]

pitṛdevamanuṣyebhyo dattvāśnātyamṛtaṃ gṛhī |
adattvānnaṃ ca yo bhuṃkte kevalaṃ svodaraṃbhariḥ || 46 ||
[Analyze grammar]

vaiśvadevena ye hīnā ātithyena vivarjitāḥ |
sarve te vṛṣalā jñeyāḥ prāptavedā api dvijāḥ || 47 ||
[Analyze grammar]

akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ |
iha lokennahīnāḥ syuḥ kākayoniṃ vrajaṃtyatho || 48 ||
[Analyze grammar]

vedoktaṃ viditaṃ karmma nityaṃ kuryādataṃdritaḥ |
yadi kuryādyathāśakti prāpnuyātsadgatiṃ parām || 49 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamyorvasetpāpaṃ taile māṃse sadaiva hi |
caturdaśyāṃ pañcadaśyāṃ tathaiva ca kṣure bhage || 50 ||
[Analyze grammar]

udayantaṃ na vīkṣeta nāstaṃ yaṃtaṃ na mastake |
na rāhuṇopaspṛṣṭaṃ ca nāṃḍasthaṃ vīkṣayedravim || 51 ||
[Analyze grammar]

na vīkṣetātmano rūpamapsu dhāvenna kardame |
na nagnāṃ striyamīkṣeta na nagno jalamāviśet || 52 ||
[Analyze grammar]

devatāyatanaṃ vipraṃ dhenuṃ madhu mṛdaṃ tathā |
jātivṛddhaṃ vayovṛddhaṃ vidyāvṛddhaṃ tathaiva ca || 53 ||
[Analyze grammar]

aśvatthaṃ caityavṛkṣaṃ ca guruṃ jalabhṛtaṃ ghaṭam |
siddhānnaṃ dadhisiddhārthaṃ gacchankuryātpradakṣiṇam || 54 ||
[Analyze grammar]

rajasvalāṃ na seveta nāśnīyātsaha bhāryayā |
ekavāsā na bhuñjīta na bhuñjītotkaṭāsane || 55 ||
[Analyze grammar]

nāśuciṃ striyamīkṣeta teja skāmo dvijottamaḥ |
asaṃtarpya pitṝndevānnādyādannaṃ ca kutracit || 56 ||
[Analyze grammar]

pakvānnaṃ cāpi no māṃsaṃ dīrghakālaṃ jijīviṣuḥ |
na mūtraṇaṃ vraje kuryānna valmī ke na bhasmani || 57 ||
[Analyze grammar]

na gatteṃṣu sasattveṣu na tiṣṭhanna vrajannapi |
brāhmaṇaṃ sūryamagniṃ ca caṃdraṛkṣagurūnapi || 58 ||
[Analyze grammar]

abhipaśyanna kurvīta malamūtravisarja nam |
mukhenopadhamennāgniṃ nagnāṃ nekṣeta yoṣitam || 59 ||
[Analyze grammar]

nāṃghrī pratāpayedagnau na vastu aśuci kṣipet |
prāṇihiṃsāṃ na kurvīta nāśnīyātsaṃdhya yordvayoḥ || 60 ||
[Analyze grammar]

na saṃviśecca saṃdhyāyāṃ prātaḥ sāyaṃ kvacidbudhaḥ |
nācakṣīta dhayaṃtīṃ gāṃ neṃdracāpaṃ pradarśayet || 61 ||
[Analyze grammar]

naikaḥ supyātkvacicchūnye na śayānaṃ prabodhayet |
paṃthānaṃ naikalo yāyānna vāryyaṃjalinā pibet || 62 ||
[Analyze grammar]

na divoddhṛtasāraṃ ca bhakṣayeddadhi no niśi |
strīdharmiṇī nābhivadennādyādātṛpti rātriṣu || 63 ||
[Analyze grammar]

tauryatrikapriyo na syātkāṃsye pādau na dhāvayet |
śrāddhaṃ kṛtvā paraśrāddhe yo'śnīyājjñānavarjitaḥ || 64 ||
[Analyze grammar]

dātuḥ śrāddhaphalaṃ nāsti bhoktā kilbiṣabhugbhavet |
na dhārayedanyabhuktaṃ vāsaścopānahāvapi || 65 ||
[Analyze grammar]

na bhinnabhājane'śnīyānnāsītāgnyādidūṣite |
ārohaṇaṃ gavāṃ pṛṣṭhe pretadhūmaṃ sarittaṭam || 66 ||
[Analyze grammar]

bālātapaṃ divāsvāpaṃ tyajeddīrghaṃ jijīviṣuḥ |
snātvā na mārjayedgātraṃ visṛjenna śikhāṃ pathi || 67 ||
[Analyze grammar]

hastau śiro na dhunuyānnākarṣedāsanaṃ padā |
kareṇa no mṛjedgātraṃ snānavastreṇa vā punaḥ || 68 ||
[Analyze grammar]

śunocchiṣṭaṃ bhavedgātraṃ punaḥ snānena śudhyati |
notpāṭayellomanakhaṃ daśanena kadācana || 69 ||
[Analyze grammar]

karajaiḥ karajacchedaṃ vivarjayecchubhāya tu |
yadāyatyāṃ tyajettanna kuryātkarma prayatnataḥ || 70 ||
[Analyze grammar]

advāreṇa na gantavyaṃ svaveśmāpi kadācana |
krīḍennājñaiḥ sahāsīta na dharmmaghnairna rogibhiḥ || 71 ||
[Analyze grammar]

na śayīta kvacinnagnaḥ pāṇau bhuṃjīta naiva ca |
ārdrapādakarāsyo'śnandīrghakālaṃ na jīvati || 72 ||
[Analyze grammar]

saṃviśennārdracaraṇo nocchiṣṭaḥ kvacidāvrajet |
śayanastho na cāśnīyānna pibecca jalaṃ dvijaḥ || 73 ||
[Analyze grammar]

sopānatko nopaviśenna jalaṃ cotthitaḥ pibet |
sarvvamamlamayaṃ nādyādārogyasyābhilāṣukaḥ || 74 ||
[Analyze grammar]

na nirīkṣeta viṇmūtre nocchiṣṭaḥ saṃspṛśecchiraḥ |
nādhitiṣṭhettuṣāṃgāra bhasmakeśakapālikāḥ || 75 ||
[Analyze grammar]

patitaiḥ saha saṃvāsaḥ patanāyaiva jāyate |
dadyādāsanaṃ maṃcaṃ na śūdrāya kadācana || 76 ||
[Analyze grammar]

brāhmaṇyāddhīyate vipraḥ śūdro dharmācca hīyate |
dharmopadeśaḥ śūdrāṇāṃ svaśreyaḥ pratighātayet || 77 ||
[Analyze grammar]

dvijaśuśrūṣaṇaṃ dharmmaḥ śūdrāṇāṃ hi paro mataḥ |
kaṇḍūyanaṃ hi śirasaḥ pāṇibhyāṃ na śubhaṃ matam || 78 ||
[Analyze grammar]

ādiśedvaidikaṃ maṃtraṃ na śūdrāya kadācana |
brāhmaṇyā dīyate vipraḥ śūdro dharmmācca hīyate || 79 ||
[Analyze grammar]

ātāḍanaṃ karābhyāṃ ca krośanaṃ keśaluṃcanam |
aśāstravartanaṃ bhūyo lubdhātkṛtvā pratigraham || 80 ||
[Analyze grammar]

brāhmaṇaḥ sa ca vai yāti narakānekaviṃśatim |
akālameghastanite varṣartau pāṃsuvarṣaṇe || 81 ||
[Analyze grammar]

mahābāladhvanau rātrāvanadhyāyāḥ prakīrtitāḥ |
ulkāpāte ca bhūkaṃpe digdāhe madhyarātriṣu || 82 ||
[Analyze grammar]

madhyayorvṛṣalopānte rājyahāre ca sūtake |
daśāṣṭakāsu bhūtāyāṃ śrāddhāhe pratipadyapi || 83 ||
[Analyze grammar]

pūrṇimāyāṃ tathāṣṭamyāṃ viḍvare rāṣṭraviplave |
upākarmaṇi cotsarge kalpādiṣu yugādiṣu || 84 ||
[Analyze grammar]

āraṇyakamadhītyāpi bāṇasāmnorapi dhvanau |
anadhyāyeṣu caiteṣu cādhīyīta na vai kvacit || 85 ||
[Analyze grammar]

bhūtāṣṭamyoḥ pañcadaśyorbrahmacārī sadā bhavet |
anāyuṣyakaraṃ ceha paradāropasarpaṇam |
tasmāttaddūratastyājya vairiṇāṃ copasevanam || 86 ||
[Analyze grammar]

pūrvarddhibhiḥ parityaktamātmānaṃ nāvamānayet |
sadodyamavatāṃ yasmācchriyo vidyā na durlabhāḥ || 87 ||
[Analyze grammar]

satyaṃ brūyātpriyaṃ būyānna brūyātsatyamapriyam |
priyaṃ ca nānṛtaṃ brūyādeṣa dharmo vidhīyate || 88 ||
[Analyze grammar]

vācovegaṃ manāvegaṃ jihvāvegaṃ ca varja yet |
guhyajānyapi lomāni tatsparśādaśucirbhaveta || 89 ||
[Analyze grammar]

pādadhautodakaṃ mūtramucchiṣṭānyudakāni ca |
niṣṭhīvanaṃ ca śleṣmāṇaṃ dūrāddūraṃ viniḥ kṣipeta || 90 ||
[Analyze grammar]

aharnniśaṃ śruterjāpyācchaucācāraniṣevaṇāta |
adrohavatyā buddhyā ca pūrvajanma mmareddvijaḥ || 91 ||
[Analyze grammar]

vṛddhānprayatnādvaṃdeta dadyātteṣāṃ svamāsanama |
vinamrakandharo bhūyādanuyāyāttataśca tān || 92 ||
[Analyze grammar]

śrutibhūdevadevānāṃ nṛpasādhutapasvinām |
pativratānāṃ nārīṇāṃ nindāṃ kuryānna karhi cita || 93 ||
[Analyze grammar]

uddhṛtya pañcamṛtpiṃḍānsnāyātparajalāśaye |
śraddhayā pātramāsādya yatkiṃciddīyate vasu || 94 ||
[Analyze grammar]

deśe kāle ca vidhinā tadānaṃtyāya kalpate |
bhūprado maṇḍalādhīśaḥ sarvatra sukhito'nnadaḥ || 95 ||
[Analyze grammar]

toyadātā surūpaḥ syātpuṣṭaścānnaprado bhaveta |
pradīpado nirmalākṣo godātāryamaloka bhāk || 96 ||
[Analyze grammar]

svarṇadātā ca dīrghāyustiladaḥ syācca suprajaḥ |
veśmado'tyuccasaudheśo vastradaścandralokabhāk || 97 ||
[Analyze grammar]

hayaprado divyadeho lakṣmīvānvṛṣabha pradaḥ |
subhāryaḥ śibikādātā suparyaṃkaprado'pi ca || 98 ||
[Analyze grammar]

śraddhayā pratigṛhṇāti śraddhayā yaḥ prayacchati |
svargiṇau tāvubhau syātāṃ patato'śradrayā tvadhaḥ || 99 ||
[Analyze grammar]

anṛtena kṣaredyajñastapo vismayataḥ kṣaret |
kṣaretkīrtirvinādānamāyurviprāpamānataḥ || 100 ||
[Analyze grammar]

gaṃdhaṃ puṣpaṃ kuśā gāvaḥ śākaṃ māṃsaṃ payo dadhi |
maṇimatsyagahaṃ dhānyaṃ grāhyametadupasthitam || 101 ||
[Analyze grammar]

madhūdakaṃ phalaṃ mūlamedhāṃsyabhayadakṣiṇā |
abhyudyatāni grāhyāṇi tvetānyapi nikṛṣṭataḥ || 102 ||
[Analyze grammar]

dāsanāpitagopālakulamitrārddhasīriṇaḥ |
bhojyānnāḥ śūdravargemī tathātmavinivedakaḥ || 103 ||
[Analyze grammar]

itthamācāradharmoyaṃ dharmāraṇyanivāsinām |
śrutismṛtyuktadharmo'yaṃ yudhiṣṭhira niveditaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: