Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
kuṃḍe hanumataḥ snātvā svayaṃ rudreṇa sevite |
agastitīrthaṃ vipreṃdrāstato gacchetsamāhitaḥ || 1 ||
[Analyze grammar]

etadvinirmitaṃ tīrthaṃ sākṣādvai kumbhayoninā |
pravartamāne kalahe purā vai meruviṃdhyayoḥ || 2 ||
[Analyze grammar]

niruddhabhuvanābhogo vavṛdhe viṃdhyaparvataḥ |
tadā prāṇiṣu sarveṣu nirucchvāseṣu devatāḥ || 3 ||
[Analyze grammar]

kailāsaṃ parvataṃ gatvā śaṃbhave tadvyajijñapan |
tadā sa pārvatīpāṇigrahaṇotsukakautukī || 4 ||
[Analyze grammar]

preṣayitvā vasiṣṭhādīnpārvatīṃ yācituṃ munīn |
kuṃbhaja tvaṃ nigṛhṇīṣva viṃdhyādrimiti so'nvaśāt || 5 ||
[Analyze grammar]

tataḥ sa kumbhajaḥ prāha bhagavaṃtaṃ pinākinam |
udvāhaveṣaṃ te deva na drakṣyehaṃ kathaṃ vibho || 6 ||
[Analyze grammar]

iti vijñāpitaḥ śaṃbhuḥ punaḥ kuṃbhajamabravīt |
kuṃbhajodvāhaveṣaṃ te pārvatyā sahito hyaham || 7 ||
[Analyze grammar]

vedāraṇye mahāpuṇye darśayiṣyāmyasaṃśayaḥ |
tadgaccha śīghraṃ viṃdhyādriṃ nigrahītuṃ munīśvara || 8 ||
[Analyze grammar]

evamuktastatogastyo vindhyādriṃ sa nigṛhya ca |
pādākramaṇamātreṇa samīkurvanmahītalam || 9 ||
[Analyze grammar]

caritvā dakṣi ṇāndeśāngandhamādanamanvagāt |
sa viditvā maharṣistu gandhamādanavaibhavam || 10 ||
[Analyze grammar]

tatra tīrthaṃ mahāpuṇyaṃ svanāmnā nirmame muniḥ |
lopāmudrāsakhastatra vartate'dyāpi kuṃbhajaḥ || 11 ||
[Analyze grammar]

tatra snātvā ca pītvā ca na bhūyo janmabhāgbhavet |
iha loke trikālepi tattīrthasadṛśaṃ dvijāḥ || 12 ||
[Analyze grammar]

tīrthaṃ na vidyate puṇyaṃ bhuktimuktiphalapradam |
sarvābhīṣṭapradaṃ nṛṇāṃ yattīrthasnānavaibhavāt || 13 ||
[Analyze grammar]

sudīrghatamasaḥ putraḥ kakṣīvānnāma nāmataḥ |
lebhe manoramāṃ nāma svanayasya sutāṃ priyām || 14 ||
[Analyze grammar]

kakṣīvataḥ kathā seyaṃ puṇyāpāpavināśinī |
tāṃ kathāṃ vaḥ pravakṣyāmi tacchṛṇudhvaṃ munīśvarāḥ || 15 ||
[Analyze grammar]

asti dīrghatamā nāma muniḥ paramadhārmikaḥ |
tasya putraḥ samabhavatkakṣīvāniti viśrutaḥ || 16 ||
[Analyze grammar]

upanītaḥ sa kakṣīvānbrahmacārī jiteṃ driyaḥ |
vedābhyāsāya sa guroḥ kule vāsamakalpayat || 17 ||
[Analyze grammar]

udaṃkasya gurorgehe vasandīrghatamaḥsutaḥ |
so'dhyeṣṭa caturo vedānsāṃgāñchāstrāṇi ṣaṭ tathā || 18 ||
[Analyze grammar]

itihāsapurāṇāni tathopaniṣado'pica |
uṣitvā ṣaṣṭivarṣāṇi kakṣīvāngurusannidhau || 19 ||
[Analyze grammar]

prayāsyansvagṛhaṃ viprā gurave dakṣi ṇāmadāt |
uvāca vai gururvidvānkakṣīvānbrahmavittamaḥ || 20 ||
[Analyze grammar]

kakṣīvānuvāca |
ahaṃ gṛhaṃ prayāsyāmi kurvanujñāṃ mahāmune |
avalokya kṛpādṛṣṭyā māṃ rakṣodaṃka sāṃpratam |
udaṃkastveva muditaḥ kakṣīvaṃtamathābravīt || 21 ||
[Analyze grammar]

udaṃka uvāca |
anujānāmi kakṣīvangaccha tvaṃ svagṛhaṃ prati || 22 ||
[Analyze grammar]

udvāhārthamupāyaṃ te vatsa vakṣyāmi tacchṛṇu |
rāmasetuṃ prayāhi tvaṃ gaṃdhamādanaparvatam || 23 ||
[Analyze grammar]

tatrāgastyakṛtaṃ tīrthaṃ sarvābhīṣṭapradā yakam |
bhuktimuktipradaṃ puṃsāṃ sarvapāpanibarhaṇam || 24 ||
[Analyze grammar]

vidyate snāhi tatra tvaṃ sarvamaṃgalasādhane |
trivarṣaṃ vasa tatra tvaṃ niyamācārasaṃyutaḥ || 25 ||
[Analyze grammar]

varṣeṣu triṣu yāteṣu caturthe vatsare tataḥ |
nirgamiṣyati mātaṃgaḥ kaścittīrthottamāttataḥ || 26 ||
[Analyze grammar]

caturdaṃto mahākāyaḥ śaradabhrasamacchaviḥ |
taṃ gajaṃ girisaṃkāśaṃ snātvā tatra samāruha || 27 ||
[Analyze grammar]

āruhya taṃ gajaṃ vatsa svanayasya purīṃ vraja |
caturdaṃtagajasthaṃ tvāṃ dṛṣṭvā śakramivāparam || 28 ||
[Analyze grammar]

rājarṣiḥ svanayo dhīmānharṣavyākulalocanaḥ |
svakanyāyāḥ kṛte duḥkhaṃ tyajedeva hṛdisthitam || 29 ||
[Analyze grammar]

purā hi pratijajñe sā tasya putrī manoramā |
caturdaṃtaṃ mahākāyaṃ gajaṃ sarvāṃgapāṃḍuram || 30 ||
[Analyze grammar]

āruhya yaḥ samāgacchetsa me bhartā bhavediti |
svakanyāyāḥ pratijñāṃ tāṃ samākarṇya sa bhūpatiḥ || 31 ||
[Analyze grammar]

duḥkhākulamanā bhūtvā satataṃ paryaciṃtayat |
svanaye ciṃtayatyevaṃ nāradaḥ samupāgamat || 32 ||
[Analyze grammar]

tamāgataṃ muniṃ dṛṣṭvā rājarṣiratidhārmikaḥ |
pratyudgamya mudā yuktaḥ pādyārghyādyairapūjayat || 33 ||
[Analyze grammar]

praṇamya nāradaṃ rājā vacanaṃ cedamabravīt |
kanyeyaṃ mama devarṣe pratijñāmakarotpurā || 34 ||
[Analyze grammar]

catu rdaṃtaṃ mahākāyaṃ gajaṃ sarvāṃgapāṃḍuram |
āruhya yaḥ samāgacchetsa me bhartā bhavediti || 35 ||
[Analyze grammar]

caturdaṃto mahākāyo gajaḥ sarvāṃgapāṃḍuraḥ |
saṃbhavediṃdrabhavane bhūtale naiva vidyate || 36 ||
[Analyze grammar]

iyaṃ ca dustarāmenāṃ pratijñāṃ bāliśā'karot |
iyaṃ pratijñātitarāṃ satataṃ bādhate hi mām || 37 ||
[Analyze grammar]

anūḍhā hi pituḥ kanyā sarvadā śokamāvahet |
iti tasya vacaḥ śrutvā svanaye nārado'bravīt || 38 ||
[Analyze grammar]

mā viṣīdasva rājarṣe tasyā īdṛgvidhaḥ patiḥ |
bhaviṣyatyacirādeva pṛthivyāṃ brāhmaṇottamaḥ || 39 ||
[Analyze grammar]

kakṣīvāniti vikhyāto jāmātā te bhaviṣyati |
ityuktvā nāradamuniryayāvākāśamārgataḥ || 40 ||
[Analyze grammar]

sva nayastadvacaḥ śrutvā nāradena prabhāṣitam |
ākāṃkṣate divārātraṃ tādṛgvidhasamāgamam || 41 ||
[Analyze grammar]

ataḥ saumya mahābhāga kakṣīvanbālatāpasa |
agastyatīrthamadya tvaṃ snātuṃ gaccha tvarānvitaḥ || 42 ||
[Analyze grammar]

sarvamaṃgalasiddhiste bhaviṣyati na saṃśayaḥ |
udaṃkenaivamukto'tha kakṣīvāndvijapuṃgavaḥ || 43 ||
[Analyze grammar]

anu jñātaśca guruṇā prayayau gaṃdhamādanam |
saṃprāpyāgastyatīrthaṃ ca tatra sasnau jiteṃdriyaḥ || 44 ||
[Analyze grammar]

kṣetropavāsamakaroddinamekaṃ munīśvaraḥ |
aparedyuḥ punaḥ snātvā pāraṇāmakaroddvijaḥ || 45 ||
[Analyze grammar]

rātrau tatraiva suṣvāpa kakṣīvāndharmatatparaḥ |
evaṃ niyamayuktasya tasya kakṣīvato muneḥ || 46 ||
[Analyze grammar]

ekena divase nonaṃ varṣatrayamathāgamat |
atha varṣatrayasyāṃte tasminneva dine muniḥ || 47 ||
[Analyze grammar]

anvāsya paścimāṃ saṃdhyāṃ sukhaṃ suṣvāpa tattaṭe |
yāmamātrāvaśiṣṭāyāṃ vibhāvaryāṃ mahādhvaniḥ || 48 ||
[Analyze grammar]

udabhūtpralayāṃbhodhivīcikolāhalopamaḥ |
tena śabdena mahatā kakṣīvānpratyabudhyata || 49 ||
[Analyze grammar]

tatastu svanayo nāma rājā sānucaro balī |
mṛgayākautukī tatra madhurāpatirāyayau || 50 ||
[Analyze grammar]

vinighnansa gajānsiṃhānvarāhānmahiṣānnurūn |
anyānmṛgaviśeṣāṃśca sa rājā nyavadhīccharaiḥ || 851 ||
[Analyze grammar]

sāmātyo mṛgayāsakto rathavājigajairyutaḥ |
agastyatīrthasavidhamāsasāda bhaṭānvitaḥ || 52 ||
[Analyze grammar]

sa rājā mṛgayāśrāṃtaḥ śrāṃtasainikasaṃvṛtaḥ |
tattīrthatīraprāṃteṣu niṣasāda mahīpatiḥ || 53 ||
[Analyze grammar]

tataḥ prabhāte vimale kakṣī vānmunisattamaḥ |
agastyatīrthe snātvā'sau saṃdhyāṃ pūrvāmupāsya ca || 54 ||
[Analyze grammar]

tasya tīre japanmatrāṃstasthau niyamasaṃyutaḥ |
atrāṃtare tīrthavarādgaja eko viniryayau || 55 ||
[Analyze grammar]

caturdaṃto mahākāyaḥ kailāsa iva mūrtimān |
sa samutthāya tattīrthādagātkakṣīvadaṃtikam || 56 ||
[Analyze grammar]

tamāgatamudaṃkokta lakṣaṇairupalakṣitam |
tadā nirīkṣya kakṣīvānāroḍhuṃ snānamātanot || 57 ||
[Analyze grammar]

namaskṛtya ca tattīrthaṃ ślāghamāno muhurmuhuḥ |
āruroha ca kakṣīvāṃścaturdaṃtaṃ mahāgajam || 58 ||
[Analyze grammar]

āruhya taṃ caturdaṃtaṃ rajatācalasaṃnibham |
svanayasya purīmeva kakṣīvāngaṃtumaicchata || 59 ||
[Analyze grammar]

tamārūḍhaṃ caturdaṃtaṃ śvetadaṃtāvalottamam |
sa vīkṣya niścikāyainaṃ kakṣīvāniti bhūpatiḥ || 60 ||
[Analyze grammar]

prasannahṛdayo rājā tasyāṃtikamupāgamat |
tadābhyāśamupāgamya kakṣīvaṃtaṃ nṛpo'bravīt || 61 ||
[Analyze grammar]

svanaya uvāca |
tvaṃ brahmankasya putro'si nāma kiṃ tava me vada |
gajamenaṃ samāruhya kutra vā gantumicchasi |
svanayenaivamuktastu kakṣīvānvākyamabravīt || 62 ||
[Analyze grammar]

kakṣīvānuvāca |
putro'haṃ dīrghatamasaḥ kakṣīvāniti viśrutaḥ || 63 ||
[Analyze grammar]

svanayasya tu rājarṣergacchāmi nagaraṃ prati |
ahamudvoḍhumicchāmi tasya kanyā manoramām || 64 ||
[Analyze grammar]

caturdaṃtagajārūḍhastatpratijñāṃ ca pūrayan |
svanayasya sutāpāṇiṃ grahīṣyāmi narādhipa || 65 ||
[Analyze grammar]

tadbhāṣitaṃ samākarṇya śrotrapīyūṣavarṣaṇam |
harṣasaṃphullanayanaḥ svanayo vākyama bravīt || 66 ||
[Analyze grammar]

kakṣīvanbhoḥ kṛtārthosmi sa eva svanayo hyaham |
udvoḍhumicchati bhavānyasya kanyāṃ manoramām || 67 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha kakṣīvanbālatāpasa |
mama kanyāṃ gṛhāṇa tvaṃ tapodhana manoramām || 68 ||
[Analyze grammar]

tayā saha carandharmāngārhasthyaṃ pratipālaya |
rājñoktaḥ sa tadovāca kakṣīvāndharmatatparaḥ |
rājānaṃ svanayaṃ prītaṃ madhurāpuravāsinam || 69 ||
[Analyze grammar]

kakṣīvānuvāca |
pitā dīrghatamānāma vedāraṇye mama prabho || 70 ||
[Analyze grammar]

āste tapaścaransaumyo niyamācāratatparaḥ |
tasyāṃtikaṃ preṣaya tvaṃ vipramekaṃ dharāpate || 71 ||
[Analyze grammar]

tathoktaḥ sa tadā rājā svanayo hṛṣṭamā nasaḥ |
anekasenayā sārdhaṃ prāhiṇotsvapurodhasam || 72 ||
[Analyze grammar]

vipraṃ sudarśanaṃ nāma vedāraṇyasthalaṃ prati |
sudarśanaḥ samādiṣṭaḥ svanayena nṛpeṇa saḥ || 73 ||
[Analyze grammar]

mahatyā senayā sārdhaṃ prayayau vedakānanam |
tatroṭaje samāsīna taṃ dīrghatamasaṃ munim || 74 ||
[Analyze grammar]

tapaścaratamāsīnaṃ dhyāyanvedāṭavī patim |
purohito dadarśātha japaṃtaṃ maṃtramuttamam || 75 ||
[Analyze grammar]

praṇāmamakarottasmai munaye sa sudarśanaḥ |
uvāca dīrghatamasaṃ muniṃ prahlādayanniva || 76 ||
[Analyze grammar]

sudarśana uvāca |
kaccitte kuśalaṃ brahmankaccitte vardhate tapaḥ |
āśrame kuśalaṃ kaccitkacciddharme sukhaṃ vada || 77 ||
[Analyze grammar]

pṛṣṭaḥ sudarśanenaivaṃ munirdīrghatamāstadā |
sudarśanamuvācedamarghyādividhipūrvakam || 78 ||
[Analyze grammar]

dīrghatamā uvāca |
sarvatra kuśalaṃ brahmansudarśana mahāmate |
mama vedāṭavīnāthakṛpayā nāśubhaṃ kvacit || 79 ||
[Analyze grammar]

tavāpi kuśalaṃ brahmankiṃ sukhāgamanaṃ tathā |
kiṃvā'gamanakāryaṃ te sudarśana mamāśrame || 80 ||
[Analyze grammar]

svanayasya purodhāstvaṃ khalu vedavidāṃvaraḥ |
taṃ vihāya mahārāja madhurāpuravāsinam || 81 ||
[Analyze grammar]

mahatyā senayā sārdhaṃ kimarthaṃ tvamihāgataḥ |
ityukto dīrghatamasā tadānīṃ sa sudarśanaḥ || 82 ||
[Analyze grammar]

uvāca taṃ mahātmānaṃ muniṃ jvalitatejasam |
sarvatra me sukhaṃ brahmanbhavataḥ kṛpayā sadā || 83 ||
[Analyze grammar]

bhagavansva nayo rājā sāṣṭāṃgaṃ praṇipatya tu |
tvāṃ prāha praśritaṃ vākyaṃ manmukhena śṛṇuṣva tat || 84 ||
[Analyze grammar]

svanaya uvāca |
kakṣīvāṃste suto brahma ngaṃdhamādanaparvate |
snānaṃ kurvannagastyasya tīrthe saṃprati vartate || 85 ||
[Analyze grammar]

tasya rūpaṃ tapo dharmamācārānvaidikāṃstathā |
vedaśāstrapravīṇatvamābhi jātyaṃ ca tādṛśam || 86 ||
[Analyze grammar]

lokottaramidaṃ sarvaṃ vijñāya tava naṃdane |
manoramāṃ sutāṃ tasmai dātumicchāmyahaṃ mune || 87 ||
[Analyze grammar]

mṛgayākautukī cāhaṃ gaṃdhamādanaparvatam |
āgato muniśārdūla vartte yuṣmatsutāṃtike || 88 ||
[Analyze grammar]

pitranujñāṃ vinā nāhamudvaheyaṃ sutāṃ tava |
iti brūte tava sutaḥ kakṣīvānmunisa ttama || 89 ||
[Analyze grammar]

tadbhāvāṃ matsutāṃ tasmai dātuṃ me'nugrahaṃ kuru |
praiṣayaṃ ca samīpaṃ te senayā ca sudarśanam || 90 ||
[Analyze grammar]

sudarśana uvāca |
iti māṃ bhagavanrājā prāhiṇottava sannidhim |
tadbhavānanumanyasva rājñastasya cikīrṣitam || 91 ||
[Analyze grammar]

śrīsūta uvāca |
ityuktvā virarāmātha svanayasya purohitaḥ |
tato dīrghatamāḥ prāha svanayasya purohitam || 92 ||
[Analyze grammar]

dīrghatamā uvāca |
sudarśana bhavatvevaṃ kathitaṃ svanayena yat |
mamābhīṣṭatamaṃ hyetatpāṇigrahaṇamaṃgalam || 93 ||
[Analyze grammar]

āgamiṣyāmyahaṃ vipra gandhamādanaparvatam |
ityuktvā sa munirviprā mahādīrghatamā muniḥ || 94 ||
[Analyze grammar]

vedāṭavīpatiṃ natvā bhaktipravaṇacetasā |
sudarśanena sahitaḥ setumuddiśya niryayau || 95 ||
[Analyze grammar]

ṣaṭbhirdinairmuniḥ puṇyaṃ prayayau gandhamādanam |
agastitīrthatīraṃ ca gatvā dīrghatamā muniḥ || 96 ||
[Analyze grammar]

atha putraṃ dadarśāgre kakṣīvaṃtaṃ mahāmuniḥ |
kakṣīvānpitaraṃ dṛṣṭvā vavande nāma kīrtayan || 97 ||
[Analyze grammar]

tato dīrghatamā yogī svāṃkamāropya taṃ sutam |
mūrdhnyupāghrāya sasnehaṃ sasvaje pulakākulaḥ || 98 ||
[Analyze grammar]

kuśalaṃ paripapraccha tadā dīrghatamā ṛṣiḥ |
sarvavedāstvayādhītāḥ kakṣīvankimu vatsaka || 99 ||
[Analyze grammar]

śāstrāṇyapāṭhīḥ kiṃ tvaṃ vā vatsa sarvaṃ vadasva me |
iti pṛṣṭaḥ svapitrā sa sarvaṃ vṛttaṃ tamavravīt || 100 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīyebrahmakhaṇḍe setumāhātmye'gastitīrthapraśaṃsāyāṃ kakṣīvadudvāhodyogavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: