Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
brahmakuṇḍe mahāpuṇye snānaṃ kṛtvā samāhitaḥ |
naro hanūmataḥ kuṇḍamatha gacchedvijottamāḥ || 1 ||
[Analyze grammar]

purā hateṣu rakṣaḥsu samāpte raṇakarmaṇi |
rāmādiṣu nivṛtteṣu gaṃdhamādanaparvate || 2 ||
[Analyze grammar]

sarva lokopakārāya hanūmānmārutātmajaḥ |
sarvatīrthottamaṃ cakre svanāmnā tīrthamuttamam || 3 ||
[Analyze grammar]

viditvā vaibhavaṃ yasya svayaṃ rudreṇa sevyate |
tasya tīrthasya sadṛśaṃ na bhūtaṃ na bhaviṣyati || 4 ||
[Analyze grammar]

yatra snātā narā yāṃti śivalokaṃ sanātanam |
yasmiṃstīrthe mahāpuṇye mahāpātakanāśane || 5 ||
[Analyze grammar]

sarvalokopakārāya nirmite vāyusūnunā |
sarvāṇi narakāṇyāsañcchūnyānyeva cirāya vai || 6 ||
[Analyze grammar]

vaibhavaṃ tasya tīrthasya śaṃkaro vetti vā na vā |
yatra dharmasakhonāma rājā kekayavaṃśajaḥ || 7 ||
[Analyze grammar]

bhaktyā saha purā snātvā śataṃ putrānavāpta vān |
ṛṣaya ūcuḥ |
sūta dharmasakhasyādya caritaṃ vaktumarhasi |
hanūmatkuṇḍatīrthe yo lebhe snātvā śataṃ sutān || 8 ||
[Analyze grammar]

śrīsūta uvāca |
śṛṇudhvamṛṣayo yūyaṃ caritaṃ tasya bhūpateḥ || 9 ||
[Analyze grammar]

adya dharmasakhasyāhaṃ pravakṣyāmi samāsataḥ |
rājā dharmasakhonāma vijitāriḥ sudhārmikaḥ || 10 ||
[Analyze grammar]

babhūva nītimānpūrvaṃ prajāpālanatatparaḥ |
tasya bhāryāśataṃ viprā vabhūva patidaivatam || 11 ||
[Analyze grammar]

sa pālayanmahīṃ rājā saśailavanakānanām |
tāsu bhāryāsu tanayaṃ nāviṃdadvaṃśavarddhanam || 12 ||
[Analyze grammar]

putrārthaṃ sa mahīpālo bahūyatnānathākarot || 5 ||
[Analyze grammar]

akarocca mahādānaṃ putrārthaṃ sa mahīpatiḥ || 13 ||
[Analyze grammar]

aśvamedhādibhiryajñairayajacca surānprati |
tulāpuruṣamukhyāni dadau dānāni bhūriśaḥ || 14 ||
[Analyze grammar]

āmadhyarātramannāni sarvebhyo'pyanivāritam |
prāyacchadbahusūpāni sasyopetāni bhūmipaḥ || 15 ||
[Analyze grammar]

pitṝnuddiśya ca śrāddhamakarodvidhipūrvakam |
saṃtānadāyino maṃtrāñjajāpa niyatedriyaḥ || 16 ||
[Analyze grammar]

evamādīnbahūndharmānputrārthaṃ kṛtavānnṛpaḥ |
putramuddiśya satataṃ kurvandharmānanuttamān || 17 ||
[Analyze grammar]

rājā dīrgheṇa kālena vṛddhatāṃ pratyapadyata |
kadācittasya vṛddhasya yatamānasya bhūpateḥ || 18 ||
[Analyze grammar]

putrassucaṃdranāmābhūjjyeṣṭhapatnyāṃ manoramaḥ |
jātaṃ putraṃ jananyastāḥ sarvā vaiṣamyavarjitāḥ || 19 ||
[Analyze grammar]

samaṃ saṃvarddhayāmāsuḥ kṣīrādibhiranuttamāḥ |
rājñaśca sarvamātṝṇāṃ paurāṇāmmaṃtriṇāṃ tathā || 20 ||
[Analyze grammar]

manonayanasaṃtoṣajanako'yaṃ suto'bhavat |
lālayānaḥ sutaṃ rājā mudaṃ lebhe parātparām || 21 ||
[Analyze grammar]

āṃdolikāśayānasya sūnostasya kadācana |
vṛściko'kuṭṭayatpāde pucchenodyadviṣāgninā || 22 ||
[Analyze grammar]

kuṭṭanādvṛścikasyāsāvarudattanayo bhṛśam |
tatastanmātaraḥ sarvāḥ prārudañcchokakātarāḥ || 23 ||
[Analyze grammar]

parivāryātmajaṃ viprāḥ sadhvaniḥ saṃkulo'bhavat |
ārtadhvaniṃ sa śuśrāva rājā dharmasakhastadā || 24 ||
[Analyze grammar]

upaviṣṭaḥ sabhāmadhye sahāmātyapurohitaḥ |
atha prātiṣṭhipadrājā sauvidallaṃ sa veditum || 25 ||
[Analyze grammar]

antaḥpurabahirdvāraṃ sauvidallaḥ sametya saḥ |
ṣaṃḍhavṛddhānsamāhūya vākyametadabhāṣata || 26 ||
[Analyze grammar]

ṣaṃḍhāḥ kimarthamadhunā rudatyantaḥpura striyaḥ |
tatparijñāyatāṃ tatra gatvā rodanakāraṇam || 27 ||
[Analyze grammar]

etadarthaṃ hi māṃ rājā prerayāmāsa saṃsadi |
ityuktāstu parijñāya nidānaṃ rodanasya te || 28 ||
[Analyze grammar]

nirgamyāṃtaḥpurāttasmai yathāvṛttaṃ nyavedayat |
sa ṣaṃḍhakavacaḥ śrutvā sauvidallaḥ sabhāṃ gataḥ || 29 ||
[Analyze grammar]

rājñe nivedayāmāsa putraṃ vṛścikapīḍitam |
tato dharmasakho rājā śrutvā vṛttāṃtamīdṛśam || 30 ||
[Analyze grammar]

tvaramāṇaḥ samutthāya sāmātyaḥ sapurohitaḥ |
praviśyāṃtaḥpuraṃ sārddhaṃ māṃtrikairviṣahā ribhiḥ || 31 ||
[Analyze grammar]

cikitsayāmāsa sutamauṣadhādyairanekaśaḥ |
jātasvāsthyaṃ tataḥ putraṃ lālayitvā sa bhūpatiḥ || 32 ||
[Analyze grammar]

mānayitvā ca maṃtrajñānratnakāṃ canamauktikaiḥ |
niṣkramyāṃtaḥpurādrājā bhṛśaṃ ciṃtāsamākulaḥ || 33 ||
[Analyze grammar]

ṛtvikpurohitāmātyaistāṃ sabhāṃ sanupāviśat |
tatra dharmasakho rājā samāsīno varāsane |
uvācedaṃ vaco yuktamṛtvijaḥ sapurohitān || 34 ||
[Analyze grammar]

dharmasakha uvāca |
duḥkhāyaivaikaputratvaṃ bhavati brāhmaṇo ttamāḥ || 35 ||
[Analyze grammar]

ekaputratvato tṛṇāṃ varā caiva hyaputratā |
nityaṃ vyapāyayuktatvādvarameva hyaputratā |
ahaṃ bhāryāśataṃ viprā udavoḍha viciṃtya tu || 36 ||
[Analyze grammar]

vayaśca samatikrāṃtaṃ sapatnīkasya me dvijāḥ |
prāṇā mama ca bhāryāṇāmasminputre vyavasthitāḥ || 37 ||
[Analyze grammar]

tannāśe mama bhāryāṇāṃ sarvāsāṃ ca mṛtirdhruvā |
mamāpi prāṇanāśaḥ syādekaputrasya māraṇe || 38 ||
[Analyze grammar]

ato me bahuputratvaṃ kenopāyena vai bhavet |
tamupāyaṃ mama brūta brāhmaṇā vedavi ttamāḥ || 39 ||
[Analyze grammar]

ekaikaḥ śatabhāryāsu putro me syādyathā guṇī |
tatkarma vrata yūyaṃ tu śāstramālokya dharmataḥ || 40 ||
[Analyze grammar]

mahatā laghunā vāpi karmaṇā duṣkareṇa vā |
phalaṃ yadyapi tatsādhyaṃ kariṣye'haṃ na saṃśayaḥ || 41 ||
[Analyze grammar]

yuṣmābhiruditaṃ karma kariṣyāmi na saṃśayaḥ |
kṛtameva hi tadvitta śape'haṃ sukṛtairmama || 42 ||
[Analyze grammar]

asti cedīdṛśaṃ karma yena putraśataṃ bhavet |
tatkarma kutra kartavyaṃ mayeti vadatādhunā || 43 ||
[Analyze grammar]

iti pṛṣṭāstadā rājñā ṛtvijaḥ sapurohitāḥ |
saṃbhūya sarve rājānamidamūcuḥ suniścitam || 44 ||
[Analyze grammar]

ṛtvija ūcuḥ |
asti rājanpravakṣyāmo yena putraśataṃ tava |
bhaveddharmeṇa mahatā śatabhāryāsu kaikaya || 45 ||
[Analyze grammar]

asti kaścinmahāpuṇyo gandhamādanaparvataḥ |
dakṣiṇāṃbudhimadhye yaḥ seturūpeṇa vartate || 46 ||
[Analyze grammar]

siddhacāraṇagaṃdharvadevarṣigaṇasaṃkulaḥ |
darśanātsparśanānnṛṇāṃ mahāpātakanāśanaḥ || 47 ||
[Analyze grammar]

tatrāsti hanumatkuṃḍamiti lokeṣu viśrutam |
mahāduḥkhapraśamanaṃ svargamokṣaphalapradam || 48 ||
[Analyze grammar]

narakakleśaśamanaṃ tathā dāridryamocanam |
putrapradamaputrāṇāmastrīṇāṃ strīpadaṃ nṛṇām || 49 ||
[Analyze grammar]

tatra tvaṃ prayataḥ snātvā sarvābhīṣṭapradāyinīm |
putrīyeṣṭiṃ ca tattīre kuruṣva susamāhitaḥ || 50 ||
[Analyze grammar]

tena te śatabhāryāsu pratyekaṃ tanayo nṛpa |
ekaikastu bhavecchīghraṃ mā kuru ṣvātra saṃśayam || 51 ||
[Analyze grammar]

tathokto nṛpatirvipraiṛtvikbhiḥ sapurohitaiḥ |
tatkṣaṇenaiva ṛtvikbhirbhāryābhiśca purodhasā || 52 ||
[Analyze grammar]

vṛtomātyaiśca bhṛtyaiśca yajñasaṃbhārasaṃyutaḥ |
prayayau dakṣiṇāṃbhodhau gandhamādanaparvatam || 53 ||
[Analyze grammar]

hanumatkuṃḍamāsādya tatra sasnau sasainikaḥ |
māsamātraṃ sa tattīre nyavasa tsnānamācaran || 54 ||
[Analyze grammar]

tato vasaṃte saṃprāpte caitramāsi nṛpottamaḥ |
iṣṭimārabdhavāṃstatra putrīyāṃ sapurohitaḥ || 55 ||
[Analyze grammar]

samyakkarmāṇi cakruste ṛtvijaḥ sapurodhasaḥ |
sapatnīkasya rājarṣestathādharmasakhasya tu || 56 ||
[Analyze grammar]

iṣṭau tasya samāptāyāṃ hanūmatkuṃḍatīrataḥ |
purohito hutocchiṣṭaṃ prāśa yadrājayoṣitaḥ || 57 ||
[Analyze grammar]

tato dharmasakho rājā hanūmatkuṃḍavāriṣu |
samyakcakārāvabhṛthasnānaṃ bhāryāśatānvitaḥ || 58 ||
[Analyze grammar]

ṛtvikbhyo dakṣiṇāḥ prādādasaṃkhyātāstu bhūriśaḥ |
grāmāṃśca pradadau rājā bāhmaṇebhyo dvijottamāḥ || 59 ||
[Analyze grammar]

sāmātyaḥ saparīvāraḥ sapatnīkaḥ sa dhārmmikaḥ |
rājā tato nivavṛte purīṃ svāṃ prati naṃditaḥ || 60 ||
[Analyze grammar]

tataḥ katipaye kāle gate daśamamāmi vai |
śataṃ bhāryāḥ śataṃ putrānsuṣuvurguṇavattarān || 61 ||
[Analyze grammar]

atha prītamanā rājā vīro dharmasakho mahān |
snātaḥ śuddhaśca saṃkalpya jātakarmākarottadā || 62 ||
[Analyze grammar]

gobhūtilahiraṇyādi brāhmaṇebhyo dadau bahu |
dvau putrau jyeṣṭhabhāryāyāḥ pūrvajo'varajastadā || 63 ||
[Analyze grammar]

sarve vavṛdhire putrā ekādhikaśataṃ dvijāḥ |
prauḍheṣu teṣu rājāsau tebhyo rājyaṃ vibhajya tu || 64 ||
[Analyze grammar]

dattvā ca prayayau setuṃ sabhāryo gandhamādanam |
hanumatkuṃḍamāsādya tapo'tapyata tattaṭe || 65 ||
[Analyze grammar]

mahānkālo vyatīyāya rājña stasya tapasyataḥ |
rājño dharmasakhasyāsya dhyāyamānasya śūlinam || 66 ||
[Analyze grammar]

tato bahutithe kāle gate dharmasakho nṛpaḥ |
kāladharmaṃ yayau tatra dhārmmikaśśāṃtamānasaḥ || 67 ||
[Analyze grammar]

patnyopi tasya rājarṣeranujagmuḥ patiṃ tadā |
jyeṣṭhaputraḥ sucandropi saṃskṛtya pitaraṃ tataḥ || 68 ||
[Analyze grammar]

akarocchrāddha paryaṃtaṃ karmāṇi śraddhayā saha |
rājā sabhāryo vaikuṃṭhaṃ maraṇādatra jagmivān || 69 ||
[Analyze grammar]

sucandramukhyāste sarve rājaputrā mahaujasaḥ |
svasvarājyaṃ bubhujire bhrātarastyaktamatsarāḥ || 70 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā hanūmatkuṃḍavaibhavam |
rājño dharmasakhasyāpi caritraṃ paramādbhutam || 71 ||
[Analyze grammar]

tatsarvaṃ kāmasi ddhyarthaṃ snāyātkuṃḍe hanṛmataḥ || 72 ||
[Analyze grammar]

adhyāyamenaṃ paṭhate manuṣyaḥ śṛṇoti vā yaḥ susamāhito dvijāḥ |
so'naṃtamāpnoti sukhaṃ paratra krīḍeta sārddhaṃ divi devavṛndaiḥ || 73 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye hanumatkuṃḍapraśaṃsāyāṃ dharmasakhaśatapuutrāvāptivarṇanaṃnāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: