Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
bhāvidharmaviparyāsakālavegavaśo'tha saḥ |
nāhaṃ kṣamiṣya ityuktvā kailāsaṃ prayayau mune || 1 ||
[Analyze grammar]

trailokyācchrīrapi tadā samudrentarddhimāyayau |
indraṃ vihāyāpsarasaḥ sarvaśaḥ śriyamanvayuḥ || 2 ||
[Analyze grammar]

tapaḥ śaucaṃ dayā satyaṃ pādaḥ saddharmaṛddhayaḥ |
siddhayaśca balaṃ sattvaṃ sarvataḥ śriyamanvayuḥ || 3 ||
[Analyze grammar]

gajādīni ca yānāni svarṇādyābhūṣaṇāni ca |
cikṣipurmaṇiratnāni dhātūpakaraṇāni ca || 4 ||
[Analyze grammar]

annānyauṣadhayaḥ snehāḥ kālenālpena cikṣiyuḥ |
na kṣīraṃ dhenumahiṣīpramukhānāṃ staneṣva'bhūt || 5 ||
[Analyze grammar]

navāpi nidhayo naṣṭāḥ kuberasyāpi mandirāta |
indraḥ sahāmaragaṇairāsīttāpasasannibhaḥ || 6 ||
[Analyze grammar]

sarvāṇi bhogadravyāṇi nāśamīyustrilokataḥ |
devā daityā manuṣyāśca sarve dāridyapīḍitāḥ || 7 ||
[Analyze grammar]

kāntyā hīnastataścandraḥ prāpāmbutvaṃ mahodadhau |
anāvṛṣṭirmahatyāsīddhānyabījakṣayaṃkarī || 8 ||
[Analyze grammar]

kvānnaṃ kvānneti jalpantaḥ kṣutkṣāmāśca nirojasaḥ |
tyaktvā grāmānpuraścoṣurvaneṣu ca nageṣu ca || 9 ||
[Analyze grammar]

kṣudhārttāste paśūnhatvā grāmyānāraṇyakāṃstathā |
paktvā'paktvāpi vā kecitteṣāṃ māṃsānyabhuñjata || 10 ||
[Analyze grammar]

vidvāṃso munayaścā'tha ye vai saddharmacāriṇaḥ |
mriyamāṇāḥ kṣudhā'thāpi nāśnanta palalāni tu || 11 ||
[Analyze grammar]

tadā tu vṛddhā ṛṣayastāndṛṣṭvā'naśanādṛtān |
manubhiḥ saha vedoktamāpaddharmamabodhayan || 12 ||
[Analyze grammar]

munayaḥ prāyaśastatra kṣudhā vyākulitendriyāḥ |
parokṣavādavedārthānviparītānprapedire || 13 ||
[Analyze grammar]

arthaṃ cājādiśabdānāṃ mukhyaṃ chāgādimeva te |
bubudhuścā'tha te prāhuryajñān kuruta bho dvijāḥ || 14 ||
[Analyze grammar]

yā vedavihitā hiṃsā na sā hiṃsāsti doṣadā |
uddiśya devānpitṝṃśca tato ghnata paśūñchubhān || 15 ||
[Analyze grammar]

prokṣitaṃ devatābhyaśca pitṛbhyaśca niveditam |
bhuñjata svepsitaṃ māṃsaṃ svārthaṃ tu ghnata mā paśūn || 16 ||
[Analyze grammar]

tato devarṣibhūpālā narāśca svasvaśaktitaḥ |
cakrustairbodhitā yajñānṛte hyekāntikānhareḥ || 17 ||
[Analyze grammar]

gomedhamaśvamedhaṃ ca naramedhamukhānmakhān |
cakruryajñāvaśiṣṭāni māṃsāni bubhujuśca te || 18 ||
[Analyze grammar]

vinaṣṭāyāḥ śriyaḥ prāptyai kecidyajñāṃśca cakrire |
strīputramaṃdirādyarthaṃ kecicca svīyavṛttaye || 19 ||
[Analyze grammar]

mahāyajñeṣvaśaktāstu pitṝnudiśya bhūriśaḥ |
nihatya śrāddheṣu paśūnmāṃsānyādaṃstathā'dayan || 20 ||
[Analyze grammar]

kecitsaritsamudrāṇāṃ tīreṣvevāvasañjanāḥ |
matsyāñjālairupādāya tadāhārā babhūvire || 21 ||
[Analyze grammar]

svagṛhāgataśiṣṭebhyaḥ paśūneva nihatya ca |
nivedayāmāsurete gochāgapramukhānmune || 22 ||
[Analyze grammar]

sajātīyavivāhānāṃ niyamaśca tadā kvacit |
nābhavaddharmasāṃkaryādvittaveśmādyabhāvataḥ || 23 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyādīnāṃ kṣatrādyā brahmaṇāṃ sutāḥ |
upayemire kālagatyā svasvavaṃśavivṛddhaye || 24 ||
[Analyze grammar]

itthaṃ hiṃsāmayā yajñāḥ saṃpravṛttā mahāpadi |
dharmastvābhāsamātro'sthātsvayaṃ tu śriyamanvagāt || 25 ||
[Analyze grammar]

adharmaḥ sānvayo lokāṃstrīnapi vyāpya sarvataḥ |
avarddhatā'lpakālena durnivāryo budhairapi || 26 ||
[Analyze grammar]

daridrāṇāmathaiteṣāmapatyāni tu bhūriśaḥ |
teṣāṃ ca vaṃśavistāro mahāṃllokeṣvavarddhata || 27 ||
[Analyze grammar]

vidvāṃsastatra ye jātāste tu dharmaṃ tameva hi |
menire mukhyamevā'tha granthāṃścakruśca tādṛśān || 28 ||
[Analyze grammar]

te paramparayā granthāḥ prāmāṇyaṃ pratipedire |
ādye tretāyuge hītthamāsīddharmasya viplavaḥ || 29 ||
[Analyze grammar]

tataḥprabhṛti lokeṣu yajñādau paśuhiṃsanam |
babhūva satye tu yuge dharma āsītsanātanaḥ || 30 ||
[Analyze grammar]

kālena mahatā sopi saha devaiḥ surādhipaḥ |
ārādhya saṃpadaṃ prāpa vāsudevaṃ prabhuṃ mune || 31 ||
[Analyze grammar]

tato dharmaniketasya śrīpateḥ kṛpayā hareḥ |
yathāpūrvaṃ ca saddharmastrilokyāṃ saṃpravarttata || 32 ||
[Analyze grammar]

tatrāpi kecinmunayo nṛpā devāśca mānuṣāḥ |
kāmakrodharasāsvādalobhopahatasaddhiyaḥ |
tamāpaddharmamadyāpi prādhānyenaiva manvate || 33 ||
[Analyze grammar]

ekāntino bhāgavatā jitakāmādayastu ye |
āpadyapi na te'gṛhṇaṃstaṃ tadā kimutā'nyadā || 34 ||
[Analyze grammar]

itthaṃ brahmannādikalpe hiṃsrayajñapravarttanam |
yathāsīttanmayākhyātamāpatkālavaśādbhuvi || 35 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye hiṃsrayajñapravṛttihetunirūpaṇaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: