Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sāvarṇiruvāca |
kathaṃ prāptā punaḥ skanda śrīrindreṇa gatāmbudhim || etāṃ kathaya me sarvāṃ kathāṃ nārāyaṇāśrayām || 1 ||
[Analyze grammar]

skanda uvāca |
śriyā vihīno devendraḥ śrīhīnairapi dānavaiḥ |
parājito hṛtasthāno naṣṭāśeṣaparicchadaḥ || 2 ||
[Analyze grammar]

girigahvarakuñjeṣu kānaneṣu tatastataḥ |
paribabhrāma sahito digīśairvaruṇādibhiḥ || 3 ||
[Analyze grammar]

valkalājina vastrāśca paśupakṣyāmiṣāśanāḥ |
devā daityā narā nāgāstulyācāraparicchadāḥ || 4 ||
[Analyze grammar]

pātrāṇi mṛnmayānyeva sarveṣāmapi veśmasu |
āsanvarākāḥ sarvepi piśācya iva ca striyaḥ || 5 ||
[Analyze grammar]

ādāvabhūdanāvṛṣṭirbhuvi dvādaśavārṣikī |
tato varṣe kvacidvṛṣṭirāsītsvalpā kvacinna ca || 6 ||
[Analyze grammar]

itthaṃ dāridryaduḥkhānāṃ teṣāṃ varṣaśataṃ gatam |
baliṣṭhārabdhakarmāṇaste'tiduḥkhepi no mṛtāḥ || 7 ||
[Analyze grammar]

ajīvanta mṛtaprāyā narakeṣviva nārakāḥ |
yatantopi śriyaḥ prāptyai yajñādyairnnā'labhanta tām || 8 ||
[Analyze grammar]

tataḥ sahasravarṣānte merau śaraṇamāyayuḥ |
śāpāddurvāsaso devāḥ sarve durvāsaso vidhim || 9 ||
[Analyze grammar]

praṇamya tasmai duḥkhaṃ svaṃ vāsavādyā nyavedayan |
ādāveva hi so'jñāsītsarvajñatvātsurāpadam || 10 ||
[Analyze grammar]

upālabhya tataścendraṃ viriñcaḥ sahaśaṃkaraḥ |
tadduḥkhavāraṇā kalpo viṣṇumaicchatprasāditum || 11 ||
[Analyze grammar]

ārādhayiṣyaṃstapasā tato'sau taṃ tapaḥpriyam |
sarvadevagaṇopeta upāyātkṣīrasāgaram || 12 ||
[Analyze grammar]

tasyottare taṭe ramye sarve te'naśanavratāḥ |
ekapādasthitā ūrddhvabāhavaścakrire tapaḥ || 13 ||
[Analyze grammar]

keśavaṃ hṛdi te dadhyuḥ sarvakleśavināśanam |
lakṣmīpatiṃ vāsudevamekāgrakṛtamānasāḥ || 14 ||
[Analyze grammar]

śatābdānte tato viṣṇuḥ śrīkṛṣṇo bhagavānsvayam |
atyāpanneṣu dīneṣu kṛpāṃ deveṣu so'karot || 15 ||
[Analyze grammar]

adṛśyamūrtirātmajñairapi bhūritapasvibhiḥ |
tatrāvirāsītkṛpayā niyutāhaskaradyutiḥ || 16 ||
[Analyze grammar]

tejomaṇḍalamevādau sahasā sphuritaṃ mahat |
dadṛśurvibudhāḥ sarve sitaṃ ghanamanaupamam || 17 ||
[Analyze grammar]

brahmā śivaśca tanmadhye dadṛśāte ramāpatim |
ghanaśyāmaṃ caturbāhuṃ gadābjābjāridhāriṇam || 18 ||
[Analyze grammar]

kirīṭakāñcīkaṭakakuṇḍalādivibhūṣitam |
pītakauśeyavasanaṃ divyasundaravigraham || 19 ||
[Analyze grammar]

harṣavihvalitānmānau daṇḍavattau praṇematuḥ |
tadicchayā'tha devāśca dṛṣṭvā taṃ ca mudā'naman || 20 ||
[Analyze grammar]

babhūvuratihṛṣṭāste nidhiṃ prāpyā'dhanā iva |
baddhāñjalipuṭāḥ sarve bhaktyā taṃ tuṣṭuvuḥ surāḥ || 21 ||
[Analyze grammar]

devā ūcuḥ |
oṃnamo bhagavate tubhyaṃ vāsudevāya dhīmahi |
pradyumnāyāniruddhāya namaḥ saṃkarṣaṇāya ca || 22 ||
[Analyze grammar]

oṃkārabrahmarūpāya tredhāviṣkṛtamūrtaye |
brahmāṇḍasargasthityantahetave nirguṇāya ca || 23 ||
[Analyze grammar]

nayanānandarūpāya praṇatakleśanāśine |
keśavāya namastubhyaṃ svataṃtreśvaramūrtaye || 24 ||
[Analyze grammar]

moditāśeṣabhaktāya kālamāyādimohine |
sadānaṃdāya kṛṣṇāya namaḥ saddharmavarttine || 25 ||
[Analyze grammar]

bhavāmbudhinimagrānāmuddhṛtikṣamakīrtaye |
darśanīyasvarūpāya ghanaśyāmāya te namaḥ || 26 ||
[Analyze grammar]

gadābjadaracakrāṇi bibhrate dīrghabāhubhiḥ |
suragovipradharmāṇāṃ goptre tubhyaṃ namonamaḥ || 27 ||
[Analyze grammar]

vareṇyāya prapannānāmabhīṣṭavaradāyine |
nigamāgamavedyāya vedagarbhāya te namaḥ || 28 ||
[Analyze grammar]

tejomaṇḍalamadhyastha divyasundaramūrtaye |
namāmo viṣṇave tubhyaṃ parātparatarāya ca || 29 ||
[Analyze grammar]

vāṇīmanoviprakṛṣṭamahimne'kṣararūpiṇe |
sarvāntaryāmiṇe tubhyaṃ bṛhate ca namonamaḥ || 30 ||
[Analyze grammar]

sukhadosi tvamevaikaḥ svāśritānāmato vayam |
mahāpadadhikakliṣṭāḥ śaraṇaṃ tvāmupāgatāḥ || 31 ||
[Analyze grammar]

devādhidevabhaktasya tava durvāsaso vayam |
atikramācchriyā hīnāḥ prāptāḥ smo durdaśāmimām || 32 ||
[Analyze grammar]

vāsonnapānasthānādihīnāndharmopi naḥ prabho |
tyaktvā saha śriyā yātastānpātuṃ tvamasīśvaraḥ || 33 ||
[Analyze grammar]

yato vayaṃ ca dharmaśca tvadīyā iti viśrutāḥ |
yathāpūrvaṃ sukhīkarttuṃ tvamevārhasyato hi naḥ || 34 ||
[Analyze grammar]

skanda uvāca |
iti saṃprārthito devairbhagavānsa dayānidhiḥ |
uvācānandayanvācā meghagambhīrayā surān || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
viditaṃ me surāḥ sarvaṃ kaṣṭaṃ vaḥ sadatikramāt |
upāyaṃ kurutādyaiva vacmi yattannivṛttaye || 36 ||
[Analyze grammar]

oṣadhīrambudhau sarvāḥ kṣiptvā mandarabhūbhṛtā |
nāgarājavaratreṇa maṃthadhvamasuraiḥ saha || 37 ||
[Analyze grammar]

ādau saṃdhāya danujaiḥ kurutāmbudhimanthanam |
sāhāyaṃ vaḥ kariṣyāmi khedaḥ kāryo na tatra vaḥ || 38 ||
[Analyze grammar]

amṛtaṃ ca śriyo dṛṣṭiṃ prāpya pūrvādhikaujasaḥ |
bhavitāro madvimukhā daityāstu kleśabhāginaḥ || 39 ||
[Analyze grammar]

skanda uvāca |
ityuktvāṃtardadhe viṣṇurbhaktasaṅkaṭanāśanaḥ |
devāstasmai namaskṛtya taduktaṃ kartumārabhan || 40 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇava khaṇḍe śrīvāsudevamāhātmye śrīvāsudevaprasādanirūpaṇaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: