Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sāvarṇiruvāca |
maharṣivāritairddevaistyakte hiṃsāmaye makhe |
punaḥ kathaṃ saṃpravṛttā makhāḥ sarvatra tādṛśāḥ || 1 ||
[Analyze grammar]

deveṣvṛṣiṣu bhūpeṣu prācīnādhunikeṣu ca |
sanātanaḥ śuddhadharmo viparyāsaṃ kathaṃ gataḥ || 2 ||
[Analyze grammar]

atra me saṃśayo bhūyānsaṃjāto'dya ṣaḍānana |
tvaṃ sarvaśāstratattvajñastamapākarttumarhasi || 3 ||
[Analyze grammar]

skanda uvāca |
kālo balīyānbalināṃ bhidyante tena buddhayaḥ |
kāmakrodharasāsvādalobhamānavatāṃ mune || 4 ||
[Analyze grammar]

atikrameṇa mahatāṃ yathārthahitabhāṣiṇām |
krodhamānavaśātpuṃsāṃ naśyantyeva ca saddhiyaḥ || 5 ||
[Analyze grammar]

akāryamapi te kartuṃ tadānīṃ tu budhā api |
pravarttante'nutapyante bambhramyante'tha saṃsṛtau || 6 ||
[Analyze grammar]

kāmādibhirvihīnā ye sātvatāḥ kṣīṇavāsanāḥ |
teṣāṃ tu buddhibhedāya kvāpi kālo na śaknute || 7 ||
[Analyze grammar]

anāśritastu saddharmaṃ pumānkaścana karhicit |
saṃsṛtermmucyate naiva satyametadvaco mama || 8 ||
[Analyze grammar]

pravṛttiṃ hiṃsrayajñāderatha te dvijasattama |
kathayāmi yathā pūrvaṃ mayā'śrāvi piturmukhāt || 9 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
nārāyaṇasya māhātmyaṃ yatra lakṣmyāśca kīrtitam || 10 ||
[Analyze grammar]

munīnāṃ bṛhatāṃ teṣāmatikramaṇadoṣataḥ |
indrasyāsīdviśvajitaḥ sadbuddhivilayo mune || 11 ||
[Analyze grammar]

durvāsāḥ śaṃkarasyāṃśastapasvī munirekadā |
caranyadṛcchayā lokānpuṣpabhadrāṃ nadīṃ yayau || 12 ||
[Analyze grammar]

jalakrīḍārthamāyāṃtīṃ svargāttatra sakhīvṛtām |
vidyādharasya sumateraṅganāṃ sa samaikṣata || 13 ||
[Analyze grammar]

svargaṅgāhemakamalairgrathitāmatisaurabhām |
dadhatīṃ dakṣiṇe pāṇau srajaṃ madakalābhidhām || 14 ||
[Analyze grammar]

tāmavekṣya munistasyāḥ samīpamupagamya saḥ |
unmattavadyayāce tāṃ srajaṃ vidyādharīdhṛtām || 15 ||
[Analyze grammar]

sāpi praṇamya taṃ sadyo māhātmyaṃ tasya jānatī |
tatkaṃṭhe dhārayāmāsa mālāṃ tāṃ paramādarāt || 16 ||
[Analyze grammar]

tataḥ prītamanā gacchangāyannunmattavanmuniḥ |
dadarśa pathi devendramāyāntaṃ tāṃ mahānadīm || 17 ||
[Analyze grammar]

apsarobhiśca gandharvaiḥ satālaṃ madhurasvaram |
upagīyamānavijayamadhirūḍhaṃ gajādhipam || 18 ||
[Analyze grammar]

rambhāmadhurasaṃgītaśravaṇānandanirvṛtam |
tanmukhābjasthiradṛśaṃ chatracāmaraśobhitam || 19 ||
[Analyze grammar]

anavekṣamāṇamātmānaṃ taṃ dṛṣṭvā so'trinandanaḥ |
svakaṇṭhasthāṃ srajaṃ tasmiṃścikṣeponmattavaddhasan || 20 ||
[Analyze grammar]

indropyadharmasargeṇa samāviṣṭaḥ puraiva yat |
tatastadā kāmavaśastāṃ nyadhādgajakumbhayoḥ |
tatsaurabhākṛṣṭacetāḥ karīndraḥ śuṇḍayā'kṛṣat || 21 ||
[Analyze grammar]

karātsā patitā bhūmau tāṃ ca gacchankarī padā |
mamardda paśyatastasya maharṣestapasāṃ nidheḥ || 22 ||
[Analyze grammar]

tataḥ kruddhaḥ sa durvāsāḥ pralayāgnyaruṇekṣaṇaḥ |
prāhendraṃ matta duṣṭātmanstabdhosi kāmalampaṭa || 23 ||
[Analyze grammar]

śriyo dhāma srajaṃ prītyā maddattāṃ nābhinandasi |
praṇāmamapi re mūḍha na karoṣi tvamunmadaḥ || 24 ||
[Analyze grammar]

na vīkṣase māmapi tvaṃ tvādṛṅmattaikaśikṣakam |
trailokyarājyaprāptāndhyaḥ samyaktvāṃ śikṣaye'dhunā || 25 ||
[Analyze grammar]

yasyāḥ prasādāttrailokyarājyasaukhyaṃ tvamāptavān |
saiva śrīḥ satrilokaṃ tvāṃ hitvā līnā'stu sāgare || 26 ||
[Analyze grammar]

vajrapātopamaṃ vākyaṃ tanniśamyaiva tatkṣaṇam |
gajādutplutya vimadastadaṃghryornyapataddhari || 27 ||
[Analyze grammar]

prārthayāmāsa ca muhuḥ praṇamaṃstaṃ savepathuḥ |
prasādaṃ mayi dāse tvaṃ kṛpālo kartumarhasi || 28 ||
[Analyze grammar]

taṃ prāhā'tha sa re śakra nāhaṃ vai gautamo muniḥ |
akṣamāsārasarvasvaṃ durvāsasamavehi mām || 29 ||
[Analyze grammar]

anye te munayo duṣṭāstāvakāste'nuvarttinaḥ |
ahaṃ tu tvādṛśānkīṭāngaṇaye naiva niḥspṛhaḥ || 30 ||
[Analyze grammar]

jvalajjaṭākalāpācca bhrukuṭīkuṭilekṣaṇāt |
ko vā na bibhiyānmatto brahmāṇḍe pāpakarmakṛt || 31 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye devendraśāpo nāmā'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: