Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śiva uvāca |
brahmakuṇḍāddakṣiṇato narāvāsagirirmahān |
yatra bhagavatā meruḥ sthāpito lokasundaraḥ || 1 ||
[Analyze grammar]

skanda uvāca |
kathaṃ bhagavatā meruḥ sthāpito narasannidhau |
mahatkautūhalaṃ tāta kathyatāṃ yadi rocate || 2 ||
[Analyze grammar]

mahādeva uvāca |
yadā bhagavato vāso viśālāyāṃ samāgataḥ |
devā maharṣayaḥ siddhāḥ savidyādharacāraṇāḥ || 3 ||
[Analyze grammar]

vihāya meruśṛṃgāṇi bhagavaddarśanotsukāḥ |
bhagavaddarśanāhlādatiraskṛtasurālayāḥ || 4 ||
[Analyze grammar]

tadā tu bhagavāṃsteṣāṃ sukhahetoḥ ṣaḍānana |
utpādya meruśṛṃgāṇi kareṇaikena līlayā |
sthāpayāmāsa sarveṣāṃ bhagavānprītivarddhanaḥ || 5 ||
[Analyze grammar]

tataḥ sarve samālokya giriṃ kāṃcananirmitam |
prasannāstuṣṭuvuḥ sarve nārāyaṇamanāmayam || 6 ||
[Analyze grammar]

devā ūcuḥ |
yosmatsukhāya bhavaviśramaṇāya bibhrallīlātanūḥ kanakaśailamihānināya |
jetā surārddanaśataṃ tridaśaikapakṣastasmai vidhema nama ugratapaḥśriyāya || 7 ||
[Analyze grammar]

yadyatkaroti kṛpayā kṛpaṇārtitūlaśailāgnirāśritakṛdekavidāṃ variṣṭhaḥ |
svenaiva tena karaṇena sa tuṣyatāṃ no yasyānvakāri puruṣeṇa na kenacidvai || 8 ||
[Analyze grammar]

asmākamunnatadhiyāṃ vidadhāti samyakchikṣāṃ piteva karuṇo nijalābhapūrṇaḥ |
trailokyarakṣaṇavicakṣaṇadṛṣṭipātapūrṇāmṛtāṃbudhirasau vipadaḥ prapāyāt || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yenādhyastaṃ bhāti samastaṃ jagadekaṃ krīḍābhāṃḍaṃ satyatayā'jasya vibhūmnaḥ |
bhānāṃ vṛdaṃ yadvadanepyāśritamūrtistasmai nityaṃ śāśvata tubhyaṃ praṇamāma || 10 ||
[Analyze grammar]

siddhā ūcuḥ |
yatkṛpālavata eva mahāṃtaḥ siddhimīyuritare bhavabhājaḥ |
te'cireṇa bhavabhīmapayodhiṃ tīrṇavaṃta iti naḥ sumanīṣā || 11 ||
[Analyze grammar]

vidyādharā ūcuḥ |
vibho sadguṇagrāma kalyāṇamūrte pareśāna saṃmānasaṃtānaheto |
bhavatpādapadmāsavasvādamattāḥ kṛtārthā na citraṃ bhavatyatra kiṃcit || 12 ||
[Analyze grammar]

tatastuṣṭo'tha bhagavāṃsteṣāmāsīddivaukasām |
varaṃ vṛṇudhvamityuktāste procurvaradarṣabham || 13 ||
[Analyze grammar]

parituṣṭo bhavānsākṣāddevadevo ramāpatiḥ |
badarī na tvayā tyājyā na ca meruḥ kadācana || 14 ||
[Analyze grammar]

meruśṛṃgaṃ prapaśyaṃti ye janāḥ puṇyabhāginaḥ |
teṣāṃ vai tvatprasādena merau vāsaḥ prajāyatām || 15 ||
[Analyze grammar]

tatra bhuktvā cirādbhogānbhūyādante layastvayi |
evamastviti cābhāṣya tatraivāṃtarhito hariḥ || 16 ||
[Analyze grammar]

tataḥ prabhṛti te sarve meruśṛṃgavihāriṇaḥ |
naranārāyaṇasyāṃte pālyamānā muhurmuhuḥ || 17 ||
[Analyze grammar]

kadāciddivi tiṣṭhaṃti kadācinmerumadhyataḥ |
nirviśaṃkā nirudvegā ṛṣayaśca tapodhanāḥ || 18 ||
[Analyze grammar]

bhagavānapi tatraiva nararūpeṇa tiṣṭhati |
dhanurbāṇadharaḥ śrīmāṃstapasā pāvakopamaḥ |
ānaṃdamṛṣivṛṃdasya janayaṃstapa āsthitaḥ || 19 ||
[Analyze grammar]

tatastu paramaṃ tīrthaṃ lokapālābhivaṃditam |
yatra saṃsthāpayāmāsa lokapālānhariḥ svayam || 20 ||
[Analyze grammar]

skaṃda uvāca |
kathaṃ bhagavatā tatra lokapālāśca sthāpitāḥ |
mahatkautūhalaṃ tāta kathayasva mahāmate || 21 ||
[Analyze grammar]

śiva uvāca |
ekadā merumadhyasthāśrayāniha haranhariḥ |
devānāmṛṣimukhyānāṃ caritaṃ draṣṭumudyataḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasotthāya namaskṛtya divaukasaḥ |
ūcuste vinayātsarve prasīda bhagavanvibho || 23 ||
[Analyze grammar]

kṣaṇaṃ viśrāmya vidhivaddṛṣṭvā tāṃ viralāṃ bhuvam |
sānnidhyamṛṣidevānāmayuktaṃ bhāvayanmithaḥ || 24 ||
[Analyze grammar]

tataḥ prahasya bhagavānuvāca madhusūdanaḥ |
lokapālānsamāhūya nātra stheyaṃ bhavadvidhaiḥ || 25 ||
[Analyze grammar]

ṛṣayastāpasāḥ siddhāḥ sastrīkā nivasaṃti hi |
bhavadvidhānāmāsthānaṃ pureva kalpitaṃ mayā || 26 ||
[Analyze grammar]

tataḥ sa tvarito gatvā ramye girivare hariḥ |
lokapālānsamāhūya sthāpayāmāsa tānguha || 27 ||
[Analyze grammar]

tatraiva śailadaṃḍena hatvāgniṃ jalakāṃkṣayā |
krīḍāpuṣkaraṇīṃ teṣāṃ nirmame sumanoharāma || 28 ||
[Analyze grammar]

sastrīkā yatra gīrvāṇā vicaraṃti nijecchayā |
gāyaṃti svanumodaṃti gaṃdharvāstridivaukasām || 29 ||
[Analyze grammar]

vanāni kusumāmodaramyāṇi paritoṣataḥ |
dināni yatra gacchaṃti kṣaṇaprāyāṇi dehinām || 30 ||
[Analyze grammar]

bhagavānapi tatraiva teṣāmānaṃdamāvahan |
dvādaśyāṃ paurṇamāsyāṃ ca svayamāyāti majjane || 31 ||
[Analyze grammar]

tatpaścādṛṣayaḥ sarve munayaśca tapodhanāḥ |
yatra snātvā vidhānena guha madhyāhnakālataḥ |
asaṃgaṃ paramaṃ jyotirjale paśyaṃti cakṣuṣā || 32 ||
[Analyze grammar]

sarvatīrthāvagāhena yatphalaṃ parikīrtitam |
tatphalaṃ tatkṣaṇādeva daṇḍapuṣkariṇīkṣaṇāt || 33 ||
[Analyze grammar]

yatra kāmyāni karmāṇi saphalāni manīṣiṇām |
yatra piṃḍapradānena gayāto'ṣṭaguṇaṃ phalam || 34 ||
[Analyze grammar]

yajño dānaṃ tapaḥ karma sarvamakṣayamucyate |
dvādaśyāṃ śuklapakṣasya jyeṣṭhe māsi ṣaḍānana || 35 ||
[Analyze grammar]

tatra snātvā vidhānena kṛtakṛtyo bhavedyataḥ |
badarītīrthamadhye tu guptametatsurottamaiḥ |
na vācyaṃ yatra kutrāpi tava prītyā mayoditam || 36 ||
[Analyze grammar]

vaktavyaṃ kimiha bahu prabhūtapuṇyāḥ paśyaṃti prathitamidaṃ suraikaguptam |
nānyeṣāṃ kathamapi cetasi prasaṃgāddevaiḥ syādanudinaciṃtitaṃ guhaitat || 37 ||
[Analyze grammar]

yeṣāṃ vai bhagavati cetsamagrakarma svādhyāyābhyasanavidhikrameṇa jātam |
paśyaṃti tribhuvanadurllabhaṃ sutīrthaṃ daṃḍodaṃ na bhavati cānyathā sudṛṣṭam || 38 ||
[Analyze grammar]

daṃḍodakātparaṃ tīrthaṃ na viṣṇoḥ sadṛśo'maraḥ |
viśālāsadṛśaṃ kṣetraṃ na bhūtaṃ na bhaviṣyati || 39 ||
[Analyze grammar]

sevanīyā prayatnena viśālā ca vicakṣaṇaiḥ |
ya icchetsatataṃ dhāma bhagavatpārśvavarti vai || 40 ||
[Analyze grammar]

skaṃda uvāca |
gaṃgāmāśritya tīrthāni kāni saṃtīha satpade |
śreyaskarāṇi bhūrīṇi saṃkṣepāttāni me vada || 41 ||
[Analyze grammar]

mahādeva uvāca |
gaṃgāyāṃ yatra saṃyogo mānasodbhedasannidhau |
tattīrthaṃ vimalaṃ puṇyaṃ prayāgādadhikaṃ mahat || 42 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi vāyubhojanato bhavet |
tatphalaṃ snānamātreṇa gaṃgāyāḥ saṃgame nṛṇām || 43 ||
[Analyze grammar]

saṃgamāddakṣiṇe bhāge dharmakṣetraṃ prakīrtitam |
yatra mūrtyā śrutau jātau naranārāyaṇāvṛṣī || 44 ||
[Analyze grammar]

tatkṣetraṃ pāvanaṃ martye sarveṣāmuttamottamam |
dharmastatraiva bhagavāṃścatuṣpādavatiṣṭhati || 45 ||
[Analyze grammar]

yatra yajñāstapo dānaṃ yatkiṃcitkriyate nṛbhiḥ |
tatpuṇyasya kṣayo nāsti kalpakoṭiśatairapi || 46 ||
[Analyze grammar]

tato dakṣiṇadigbhāga urvaśī saṃgamābhidham |
sarvapāpaharaṃ puṃsāṃ snānamātreṇa dehinām || 47 ||
[Analyze grammar]

kūrmoddhārastataḥ sākṣāddharibhaktyekasādhanam |
snānamātreṇa bhūtānāṃ sattvaśuddhiḥ prajāyate || 48 ||
[Analyze grammar]

brahmāvarttastataḥ sākṣādbrahmalokaikakāraṇam |
darśanādeva tīrthasya sarvapāpakṣayo bhavet || 49 ||
[Analyze grammar]

bahūni saṃti tīrthāni durgamyānīha dehinām |
saṃkṣepātkathitaṃ vatsa tavādaravaśādidam || 50 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ |
sarvapāpavinirmuktaḥ padaṃ viṣṇoḥ prapadyate || 51 ||
[Analyze grammar]

rājā vijayamāpnoti sutārthī labhate sutam |
kanyārthī labhate kanyāṃ kanyā viṃdati satpatim || 52 ||
[Analyze grammar]

dhanārthī dhanamāpnoti sarvakāmaikasādhanam || 53 ||
[Analyze grammar]

māsamātraṃ naro bhaktyā śṛṇuyādyaḥ samāhitaḥ |
tasyābhīṣṭasamāvāptirdurlabhopi na saṃśayaḥ || 54 ||
[Analyze grammar]

ādhivyādhibhayaṃ ghoraṃ dāridrya kalahaṃ tathā |
yasya geheṣu māhātmyaṃ tatraitāni na karhicit || 55 ||
[Analyze grammar]

nāpamṛtyurna sarpādi daurbhāgyaṃ cāpi vartate |
duḥsvapnagrahapīḍā ca pararāṣṭrabhayaṃ tathā || 56 ||
[Analyze grammar]

yuddhe yātrāprayāṇe ca paṭhanīyaṃ prayatnataḥ |
vivāhe ca vivāde ca śubhakarmaṇi yatnataḥ || 57 ||
[Analyze grammar]

pūrṇaṃ vā'dhyāyamātraṃ vā tadardhaṃ vā vicakṣaṇaiḥ |
sarvakāryaprasiddhiḥ syānnātra kāryā vicāraṇā || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: