Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śiva uvāca |
tato nairṛtyadigbhāge paṃcadhārāḥ pataṃtyadhaḥ |
prabhāsaṃ puṣkaraṃ caiva gayāṃ naimiṣameva ca |
kurukṣetraṃ vijānīhi dravarūpaṃ ṣaḍānana || 1 ||
[Analyze grammar]

purā te brahmaṇaḥ sthānaṃ gatā malinarūpiṇaḥ |
pāpināṃ pāpadoṣeṇa vikṛtāḥ kṛtabuddhayaḥ || 2 ||
[Analyze grammar]

tatra gatvā namaskṛtya brahmāṇaṃ lokabhāvanam |
ūcuḥ prāṃjalayaḥ sarve nijāgamanakāraṇam || 3 ||
[Analyze grammar]

tacchrutvā dhyānamālaṃbya prahasya jagadīśvaraḥ |
uvāca vacanaṃ cāru smṛtvā badarīkāśramam || 4 ||
[Analyze grammar]

mā bhaiṣṭa gacchata kṣipraṃ harerbadarikāśramam |
yasya nirdeśamātreṇa sadyaḥ puṇyaṃ bhaviṣyati || 5 ||
[Analyze grammar]

tataste harṣavegena namaskṛtya pitāmaham |
jagmurutphullanayanā viśālāmamitaprabhām || 6 ||
[Analyze grammar]

yasya nirveśamātreṇa tatkṣaṇādvigatenasaḥ |
tato dvirūpamāsthāya svasthānaṃ yayurutsukāḥ || 7 ||
[Analyze grammar]

dravarūpeṇa cānyena paṃca tiṣṭhaṃti nirmalāḥ |
teṣu snātvā vidhānena kṛtvā nityakriyāṃ śuciḥ || 8 ||
[Analyze grammar]

tattattīrthaphalaṃ labdhvā yātyaṃte paramaṃ padam |
paṃcopavāsa nirataḥ pūjayitvā janārdanam || 9 ||
[Analyze grammar]

iha bhogānbahūnbhuktvā hareḥ sālokyamāpnuyāt || 10 ||
[Analyze grammar]

tatastu vimalaṃ tīrthaṃ somakuṃḍābhidhaṃ param |
tapaścakāra bhagavānsomo yatra kalānidhiḥ || 11 ||
[Analyze grammar]

skanda uvāca |
somakuṇḍasya māhātmyaṃ vada me vadatāṃ vara |
tvatprasādādahaṃ śrotumicchāmi parameśvara || 12 ||
[Analyze grammar]

śiva uvāca |
purātritanayaḥ śrīmānsomaḥ saṃprāpya yauvanam |
śrutvā svarvāsināṃ saukhyaṃ gaṃdharvebhyo muhurmuhuḥ |
tadā svapitaraṃ prāyātpraṣṭuṃ tallabhate katham || 13 ||
[Analyze grammar]

soma uvāca |
bhagavansarvadharmajña karuṇāmṛtasāgara |
kathaṃ vā labhyate svargaḥ sarveṣāmuttamottamaḥ || 14 ||
[Analyze grammar]

grahanakṣatratārāṇāmoṣadhīnāṃ patiḥ prabho |
syāmahaṃ yena taṃ yatnaṃ kṛpayā vada me pitaḥ || 15 ||
[Analyze grammar]

atriruvāca |
tapasārādhya goviṃdaṃ yamairvā niyamaiḥ suta |
kiṃ durllabhaṃ tu sādhūnāmiha loke paratra ca || 16 ||
[Analyze grammar]

tatastu nāradācchrutvā kṣetraṃ paramanirmalam |
jagāma badarīṃ natvā pitaraṃ diśamuttarām || 17 ||
[Analyze grammar]

tatra gatvā phalairmedhyairviṣṇoḥ pūjāmakalpayat |
jajāpa paramaṃ jāpyamaṣṭākṣaraṃ manoharam || 18 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi varṣāṇi bhagavatparam |
tapastepe'tiparamaṃ sarvalokabhayāvaham || 19 ||
[Analyze grammar]

tatastuṣṭaḥ samāgatya bhagavānbhaktavatsalaḥ |
uvāca somaṃ vidhivadvaraṃ varaya suvrata || 20 ||
[Analyze grammar]

tataḥ somaḥ samutthāya namaskṛtya punaḥpunaḥ |
grahanakṣatratārāṇāmoṣadhīnāmahaṃ patiḥ |
dvijānāmapi sarveṣāṃ bhūyāsaṃ te prasādataḥ || 21 ||
[Analyze grammar]

hariruvāca |
varamanyaṃ vṛṇuṣvāto durllabhaṃ tvaṃ bhavādṛśām |
varānno varayāmāsa tadā taṃ himajātmaja || 22 ||
[Analyze grammar]

tato'tivimanāḥ somaḥ punastepe tapo mahat |
triṃśadvarṣasahasrāṇi devamānena putraka || 23 ||
[Analyze grammar]

tadāsau karuṇāpūrṇahṛdayo bhagavānagāt |
varaṃ varaya bhadraṃ te varado'haṃ tavāgrataḥ |
somastu tādṛśaṃ vavre tacchrutvāntarddadhe hariḥ || 24 ||
[Analyze grammar]

tato'tivimanāḥ somaḥ punastepe tapo mahat |
catvāriṃśatsahasrāṇi tapastaptaṃ suduṣkaram || 25 ||
[Analyze grammar]

tatastuṣṭo hariḥ sākṣācchaṃkhacakragadādharaḥ |
uvāca vacanaṃ cāru somaṃ śrāṃtaṃ taponidhim || 26 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhadraṃ te varaṃ varaya suvrata |
tapasārādhito nūnaṃ tvayāhaṃ tapasāṃ nidhiḥ || 27 ||
[Analyze grammar]

soma uvāca |
yadi tuṣṭo bhavānmahyaṃ bhagavānvaradarṣabhaḥ |
grahanakṣatratārāṇāmādhipatyaṃ prayaccha me |
tathauṣadhīnāṃ viprāṇāṃ yāminyāśca jagatpate || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
durllabhaṃ prārthitaṃ vatsa vitarāmi tathāpyaham |
evamastu tataḥ sarve samāgatya divau kasaḥ |
abhiṣiktavaṃto vidhivatsomaṃ rājānamādṛtāḥ || 29 ||
[Analyze grammar]

tato vimānamārūḍho rathena śubhravāsasā |
abhiṣṭutaḥ surairabhūddivaṃ gato niśākaraḥ || 30 ||
[Analyze grammar]

tataḥ prabhṛti tīrthaṃ tatsomakuṃḍeti durllabham |
yaddṛṣṭimātrānmanujā gatadoṣā bhavaṃti hi || 31 ||
[Analyze grammar]

yadupasparśanādyāṃti somalokaṃ viniṃditāḥ |
yatra snātvā vidhānena saṃtarpya pitṛdevatāḥ || 32 ||
[Analyze grammar]

somalokaṃ vinirbhidya viṣṇulokaṃ prapadyate |
upavāsatrayaṃ kṛtvā pūjayitvā janārddanam || 33 ||
[Analyze grammar]

na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi |
trirātreṇa sthito bhūtvā pūjayitvā janārddanam |
japaṃ kurvanviśeṣeṇa maṃtrasiddhiḥ prajāyate || 34 ||
[Analyze grammar]

karmaṇā manasā vācā yatkṛtaṃ pātakaṃ nṛbhiḥ |
tatsarvaṃ kṣayamāyāti somakuṃḍekṣaṇādiha || 35 ||
[Analyze grammar]

tatastu dvādaśādityatīrthaṃ pāpaharaṃ param |
yatra taptvā punaḥ kṛcchraṃ kāśyapaḥ sūryatāṃ yayau || 36 ||
[Analyze grammar]

durllabhaṃ triṣu lokeṣu tapaḥsiddhyekakāraṇam |
ravivāreṣu saptamyāṃ saṃkrātyāṃ vidhivannaraḥ |
saptajanmakṛtātpāpātsnānamātreṇa śuddhyati || 37 ||
[Analyze grammar]

pārākaṃ vidhivatkṛtvā pūjanīyo janārddanaḥ |
sūryaloke sukhaṃ bhuktvā viṣṇuloke mahīyate || 38 ||
[Analyze grammar]

mahārogābhibhūtastu snātvā pītvā jalaṃ śuciḥ |
rogamukto'cirādeva nātra kāryā vicāraṇā || 39 ||
[Analyze grammar]

catuḥsrotaṃ paraṃ tīrthaṃ vilocanamanoharam |
dharmārthakāmamokṣāste tiṣṭhaṃti dravarūpiṇaḥ || 40 ||
[Analyze grammar]

harerājñānusāreṇa kṣetre'sminvaiṣṇave svayam |
puruṣārthā dravībhūtā bhūtānāṃ muktihetavaḥ || 41 ||
[Analyze grammar]

pūrvādidikṣu kramasanniviṣṭā dharmapradhānā iva rūpabhājaḥ |
bhajaṃti ye tānkramasanniviṣṭānprasannataiṣāṃ satataṃ bhaveddhi || 42 ||
[Analyze grammar]

nānyatra kṣetre militāḥ kathaṃciccatvāra ete tridaśairalabhyāḥ |
tānagrimaṃ janma javena labdhvā paśyaṃti pūrvārjitapuṇyapuṃjāḥ || 43 ||
[Analyze grammar]

ye durjanā durjanasaṃgabhājaḥ kṣamārjavaprāṇajayapradhānāḥ |
krīḍāmṛgā grāmyavadhūjanānāṃ na te prapaśyaṃtyacirātpumarthān || 44 ||
[Analyze grammar]

tathaiva paśyaṃtyacireṇa tattvajñānaikahetūnapi tānpumarthān || 45 ||
[Analyze grammar]

atra brahmādayo devā ṛṣayaśca tapodhanāḥ |
parvaṇi prayatāḥ snātuṃ samāyāṃti ṣaḍānana || 46 ||
[Analyze grammar]

tataḥ satyapadaṃnāma tīrthaṃ sarvamanoharam |
trikoṇākāramevaitatkuṃḍaṃ kalmaṣanāśanam |
ekādaśyāṃ haristatra svayamāyāti pāvane || 47 ||
[Analyze grammar]

tatpaścādṛṣayaḥ sarve munayaśca tapodhanāḥ |
snātumāyāṃti vidhivatkuṃḍe satyapadābhidhe || 48 ||
[Analyze grammar]

gaṃdharvāpsarasāṃ yatra madhyāhne harivāsare |
gānaṃ śṛṇvaṃti viralāḥ satyavrataparāyaṇāḥ || 49 ||
[Analyze grammar]

darśanādyasya tīrthasya pātakāni mahāṃtyapi |
palāyaṃte bhayenaiva siṃhaṃ dṛṣṭvā mṛgā iva || 50 ||
[Analyze grammar]

svaśākhoktavidhānena snānaṃ kṛtvā vicakṣaṇaḥ |
satyalokamavāpnoti tato naiḥśreyasaṃ padam || 51 ||
[Analyze grammar]

ahorātraṃ śucirbhūtvā upoṣya ca janārddanam |
pūjayitvā yathāśaktyā sa jīvanmuktibhājanaḥ || 52 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca trikoṇasthāḥ samāhitāḥ |
tapaḥ kurvaṃtyanudinaṃ sarvalokāditoṣaṇam || 53 ||
[Analyze grammar]

trikoṇamaṃḍitaṃ tīrthaṃ nāmnā satyapadapradam |
darśanīyaṃ prayatnena sarvapāpamumukṣubhiḥ || 54 ||
[Analyze grammar]

japaṃ tapo haristotraṃ pūjāṃ stutyabhivaṃdanam |
māhātmyaṃ kurvatāṃ vaktuṃ brahmaṇāpi na śakyate || 55 ||
[Analyze grammar]

tato'tivimalaṃ nāma naranārāyaṇāśramam |
dvividhaṃ dṛśyate tatra pāthaḥ paramanirmalam || 56 ||
[Analyze grammar]

ubhābhyāmubhayoḥ prītirbhavatīti viniścitam |
tatra snātvā prayatnena pūjayitvā janārddanam |
sarvapāpavinirmuktastatkṣaṇānnātra saṃśayaḥ || 57 ||
[Analyze grammar]

tato nārāyaṇāvāsaśikhare vimalākṛti |
tīrthaṃ pavitramurvaśyā abhivyaktikaraṃ bhavet || 58 ||
[Analyze grammar]

skanda uvāca |
abhivyaktiḥ kathaṃ tasyā urvaśyāḥ śikhare pitaḥ |
kiṃ puṇyaṃ kiṃ phalaṃ tatra paraṃ kautūhalaṃ vada || 59 ||
[Analyze grammar]

śiva uvāca |
dharmasyapatnī mūrtyāsīttasyāṃ jātau ṣaḍānana |
naranārāyaṇau sākṣādbhagavāneva kevalam || 60 ||
[Analyze grammar]

pitrorājñāmanuprāpya tapo'rdhaṃ kṛtamānasau |
ubhayornagayostau tu tapomūrtī iva sthitau || 61 ||
[Analyze grammar]

tau dṛṣṭvā vismitaḥ śakraḥ preṣayāmāsa manmatham |
sagaṇaṃ tapaso dhvaṃso yathā syādgandhamādanam || 62 ||
[Analyze grammar]

vikramya vidhivatte tu nārāyaṇabalodayam |
jñātvā hatamanaskāstānuvāca jagatīpatiḥ || 63 ||
[Analyze grammar]

hariruvāca |
kimarthamāgatā yūyamātithyaṃ gṛhyatāmiti || 64 ||
[Analyze grammar]

ityuktvā phalamūlāni tebhyo dattvorvaśīṃ tathā |
dattvāntardhimagādeva paśyatāṃ vighnakāriṇīm || 65 ||
[Analyze grammar]

te tu gatvā divaṃ bhīte śakrāyocurbalaṃ hareḥ |
śakrastāmurvaśīṃ prāpya harṣaṇaikayuto'bhavat || 66 ||
[Analyze grammar]

tataḥ prabhṛti tattīrthamurvaśī nāmataḥ pṛthak |
prasiddhaṃ yatra bhagavānsvayamāste tapomayaḥ || 67 ||
[Analyze grammar]

tatra snātvā vidhānena upoṣya rajanidvayam |
pūjayitvā haristatra naro nārāyaṇo bhavet || 68 ||
[Analyze grammar]

urvaśīkuṇḍamāsādya kāmanāvaśato naraḥ |
urvaśīlokamāpnoti snānamātreṇa putraka || 69 ||
[Analyze grammar]

sadaiva bhagavāṃstatra urvaśīkuṃḍa sannidhau |
bhūtānāṃ bhāvayanbhavyaṃ tapomūrtirvyavasthitaḥ || 70 ||
[Analyze grammar]

āmodaṃ tadupari vai prabhañjano'pi śrībharturvahati padāṃbujaikalabdham |
yatsaṃgātkaliyugakalmaṣāturāṇāmutsaṃge na bhavati pāpabhārapākaḥ || 71 ||
[Analyze grammar]

yatsaṃgāddharṣamupāvahatpadaśrīnirviṇṇo girivivarecyutaikasevī |
śrībhartuścaraṇayugaṃ vahansamantādabhyeti praśamamahastapaḥsamīre || 72 ||
[Analyze grammar]

gīrvāṇānupahasati svaghena pūrṇaḥ kīṭo'pipraśamitadurnayo nirīhaḥ |
yatrasthaḥ kusumanivedamātmayogaparyuṣṭaṃ jahadupayāsyate padaṃ tat || 73 ||
[Analyze grammar]

yatretvā munimatayo bahiḥpadārthānnāpaśyannihitapadāṃbujaikabhājaḥ |
yatrasthaḥ svayamapi gopatirjanānāmādhatte svapadamanukramāgatānām || 74 ||
[Analyze grammar]

bahūni saṃti tīrthāni girau nārāyaṇāśrite |
sarvapāpaharāṇyāśu tānyahaṃ veda no janaḥ || 75 ||
[Analyze grammar]

saṃsārakuhare ghore yatra sthagitamātmanaḥ |
urvaśīkuṇḍamāsādya dinamekaṃ vasennaraḥ || 76 ||
[Analyze grammar]

urvaśīdakṣiṇe bhāge āyudhāni jagatpateḥ |
vidyaṃte darśanātteṣāṃ na śastrabhayabhāgbhavet || 77 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ |
sarvapāpavinirmuktaḥ sālokyaṃ labhate hareḥ || 78 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe badarikāśramamāhātmye śivakārttikeyasaṃvāde pañcadhārāditīrthamāhātmyavarṇanaṃnāma saptamodhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: