Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
kimarthaṃ bhagavāṃstatra vasati śraddhayā punaḥ |
kiṃ puṇyaṃ kiṃ phalaṃ tasya darśanasparśanādibhiḥ || 1 ||
[Analyze grammar]

naivedyabhakṣaṇaṃ cāpi mahāpūjākṛtestathā |
pradakṣiṇasya ca phalaṃ brūhi me kṛpayā pitaḥ || 2 ||
[Analyze grammar]

śiva uvāca |
purā kṛtayugasyādau sarvabhūtahitāya ca |
mūrtimānbhagavāṃstatra tapoyogasamāśritaḥ || 3 ||
[Analyze grammar]

tretāyuge hyṛṣigaṇairyogābhyāsaikatatparaḥ |
dvāpare samanuprāpte jñānaniṣṭho hi durlabhaḥ || 4 ||
[Analyze grammar]

ṛṣīṇāṃ devatānāṃ ca durdarśo bhagavānabhūt |
tato hyṛṣigaṇā devā alabhya bhagavadgatim || 5 ||
[Analyze grammar]

svāyaṃbhuvaṃ padaṃ yātā vismayākulacetasaḥ |
tatra gatvā namaskṛtya ūcurlokeśvaraṃ mudā |
bṛhaspatiṃ puraskṛtya ṛṣayaśca tapodhanāḥ || 6 ||
[Analyze grammar]

devā ūcuḥ |
namaste sarvalokānāmāśrayaḥ śaraṇārtihā |
vṛttidaḥ karuṇāpūrṇaḥ pitāmaha sureśvara |
nivedanīyā vipadaḥ samuddhartā pitāsi naḥ || 7 ||
[Analyze grammar]

brahmovāca |
kimarthamāgatā yūyaṃ vismayākulamānasāḥ |
militā ṛṣibhiḥ sākaṃ brūtāgamanakāraṇam || 8 ||
[Analyze grammar]

devā ūcuḥ |
dvāpare samanuprāpte viśālāyāṃ viśāladhīḥ |
bhagavāndṛśyate naiva tatra kiṃ kāraṇaṃ vada || 9 ||
[Analyze grammar]

viśālā kiṃ parityaktā tato vā kva gataḥ svayam |
aparādhādutāsmākaṃ kathaṃ cāsau prasīdati || 10 ||
[Analyze grammar]

brahmovāca |
nāhametadvijānāmi śrutaṃ cādya mukhāddhi vaḥ |
ko heturdṛkpathātīto bhagavānbhavatāṃ surāḥ |
āgacchata vayaṃ yāmastīraṃ kṣīrapayonidheḥ || 11 ||
[Analyze grammar]

ityuktāste purodhāya brahmāṇaṃ tridivaukasaḥ |
yayuḥ kṣīrāṃbudhestīramṛṣayaśca tapodhanāḥ || 12 ||
[Analyze grammar]

tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim |
gīrbhiścitrapadārthābhistuṣṭuvurjagadīśvaram || 13 ||
[Analyze grammar]

brahmovāca |
namaste puruṣādhyakṣa sarvabhūtaguhāśaya |
vāsudevākhilādhāra jagaddheto jaganmaya || 14 ||
[Analyze grammar]

tvameva sarvabhūtānāṃ hetuḥ patirutāśrayaḥ |
māyāśaktimupāśritya vicarasyekasundara || 15 ||
[Analyze grammar]

eko nānāyate yo'sau naṭavajjāyate'vyayaḥ |
vyāpako'pi kṛpālutvādbhaktahṛtpadmaṣaṭpada |
dadāti vividhānaṃdaṃ taṃ vaṃde jagatāṃ patim || 16 ||
[Analyze grammar]

devā ūcuḥ |
vipadvanāṃte hutabhugjanānāṃ gṛhītasattvastridaśāvanīśaḥ |
carācarātmā bhagavānanaṃtaḥ kṛpākaṭākṣairavalokatāṃ naḥ || 17 ||
[Analyze grammar]

sakṛdyannāmapīyūṣarasapānaparaḥ pumān |
niḥśreyasaṃ tṛṇamiva manyate taṃ hariṃ bhaje || 18 ||
[Analyze grammar]

avidyāpratibiṃbatvājjīvabhāvamupāgataḥ |
vijñatvādupaśāṃtātmā sa punātu jagattrayam || 19 ||
[Analyze grammar]

gaṃdharvā ūcuḥ |
pibaṃti ye hareḥ padāṃbusaṃgaleśataḥ payaḥ payo na te punaḥpunaḥ pibaṃti māturaṃkataḥ |
prasaṃgato yadā bhidhāsudhāṃ nipīya mānavā mṛtā'mṛtaṃ vrajaṃtyadho na jātu yāṃtyaśaṃkitāḥ || 20 ||
[Analyze grammar]

tataḥ stuto hariḥ sākṣātsiṃdhorutthāya cābravīt |
alakṣito'parairbrahmā paraṃ tadveda nāparaḥ || 21 ||
[Analyze grammar]

brahmā tadupadhāryātha natvā tasmai divaukasa |
bodhayāmāsa sakalaṃ surāḥ śṛṇuta sādaram || 22 ||
[Analyze grammar]

aṃtarhito'sau bhagavāndṛṣṭvā lokānkumedhasaḥ |
śrutvetthaṃ vacanaṃ tasya sarve devā divaṃ yayuḥ || 23 ||
[Analyze grammar]

tato'haṃ yatirūpeṇa tīrthānnāradasaṃjñakāt |
uddhṛtya sthāpayiṣyāmi hariṃ lokahitecchayā || 24 ||
[Analyze grammar]

yasya darśanamātreṇa pātakāni mahāntyapi |
vilīyaṃte kṣaṇādeva siṃhaṃ dṛṣṭvā mṛgā iva || 25 ||
[Analyze grammar]

dharmādharmānvijityātha badarīśaṃ vibhuṃ harim |
dṛṣṭvā muktimupāyāṃti vinā'yāsaṃ ṣaḍānana || 26 ||
[Analyze grammar]

tyaktaprāyāṇi tīrthāni hariṇā kalikālataḥ |
badarīṃ samanuprāpya sākṣādevāvatiṣṭhate || 27 ||
[Analyze grammar]

kalikālamanuprāpya muktiryeṣāmabhīpsitā |
draṣṭavyā badarī taistu hitvā tīrthānyaśeṣataḥ || 28 ||
[Analyze grammar]

vinā jñānena yogena tīrthāṭanapariśramaiḥ |
ekena janmanā jaṃtuḥ kaivalyaṃ padamaśnute || 29 ||
[Analyze grammar]

janmāṃtarasahasraistu yena cārādhito hariḥ |
sa gacchedbadarīṃ draṣṭuṃ yatra jaṃturna śocati || 30 ||
[Analyze grammar]

badarībadarītyuktvā prasaṃgānmanujottamaḥ |
saṃsāratimirābādhe dīpamujvālayatyasau || 31 ||
[Analyze grammar]

yathā dīpāvalokena tamobādhā na jāyate |
tathaiva badarīṃ dṛṣṭvā puṃso mṛtyubhayaṃ kutaḥ || 32 ||
[Analyze grammar]

darśanādyasya pāpāni rudaṃtyavyāhatāni ca |
muktimārgamupālakṣya taṃ vaṃde badarīpatim || 33 ||
[Analyze grammar]

saśailakānanā bhūmirdaśadhā dakṣiṇīkṛtā |
hareḥ pradakṣiṇaṃ tadvadbadaryāṃ tatpadepade || 34 ||
[Analyze grammar]

aśvamedhe tu yatpuṇyaṃ vājapeyaśatena ca |
hareḥ pradakṣiṇāttadvadbadaryāṃ tatpadepade || 35 ||
[Analyze grammar]

caturmāse tu yatpuṇyaṃ brahmāṃḍadānatastathā |
hareḥ pradakṣiṇaṃ tadvadbadaryāṃ tatpadepade || 36 ||
[Analyze grammar]

atikṛcchrairmahākṛcchraiśchāṃdasaiḥ sukṛtaṃ bhavet |
hareḥ pradakṣiṇaṃ tadvadbadaryāṃ tatpadepade || 37 ||
[Analyze grammar]

badaryāṃ viṣṇunaivedyaṃ sikthamātraṃ ṣaḍānana |
aśanācchodhayetpāpaṃ tuṣāgniriva kāṃcanam || 38 ||
[Analyze grammar]

yadannaṃ bhagavānatti ṛṣibhirnnāradādibhiḥ |
tatsattvaśuddhaye sarvairbhoktavyamavicāritam || 39 ||
[Analyze grammar]

amarā api yannūnaṃ vyājenecchanti sarvataḥ |
bhoktuṃ badarikāṃ viṣṇornaivedyaṃ yāṃti tatparāḥ || 40 ||
[Analyze grammar]

bhojanānaṃtaraṃ viṣṇoḥ pragacchanti svamālayam |
prahlādapramukhā bhaktāḥ praviśaṃti hareḥ padam || 41 ||
[Analyze grammar]

bālyayauvanavārddhakye yatpāpaṃ jñānataḥ kṛtam |
naivedyabhakṣaṇādviṣṇorbadaryāṃ tadvilīyate || 42 ||
[Analyze grammar]

prāṇāṃtaṃ yasya pāpasya prāyaścittaṃ prakīrtitam |
viṣṇorniveditaṃ bhuktvā badaryyāṃ tannivarttate || 46 ||
[Analyze grammar]

tīrthāṃtareṣu yatnena muktiṃ gacchati mānavaḥ |
naivedyabhakṣaṇādviṣṇoḥ sālokyaṃ labhate naraḥ || 44 ||
[Analyze grammar]

hṛdi rūpaṃ mukhe nāma naivedyamudare hareḥ |
pādodakaṃ sanirmālyaṃ mastake yasya so'cyutaḥ || 45 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
naivedyabhakṣaṇādviṣṇorbadaryāṃ yāṃti saṃkṣayam || 46 ||
[Analyze grammar]

badarīsadṛśaṃ kṣetraṃ naivedyasadṛśaṃ vasu |
nāradīyasamaṃ kṣetraṃ na bhūtaṃ na bhaviṣyati || 47 ||
[Analyze grammar]

badarī yatnato gamyā bhoktavyaṃ tanniveditam |
draṣṭavyo bhagavānvahnitīrthe snānaṃ sudurlabham || 48 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni vratāni niyamāstathā |
pādodakaṃ viśālāyāṃ pāvanaṃ purato bhavet || 49 ||
[Analyze grammar]

kiṃ tasya dānaistapasā tīrthāṭanapariśramaiḥ |
badaryāṃ viṣṇupādodabiṃdumātraṃ labhedyadi || 50 ||
[Analyze grammar]

prāyaścittāni jalpaṃti tāvadeva ṣaḍānana |
yāvanna labhyate viṣṇorbadaryāṃ caraṇodakam || 51 ||
[Analyze grammar]

anāyāsena yeṣāṃ vā icchā muktipathe nṛṇām |
karttavyaṃ taiḥ prayatnena viṣṇornaivedyabhakṣaṇam || 52 ||
[Analyze grammar]

ye narāḥ pratigṛhṇaṃti pāpāḥ saṃsārabhāginaḥ |
yātrākṛtaṃ phalaṃ teṣāṃ na kadācitprajāyate || 53 ||
[Analyze grammar]

naivedyaniṃdanādviṣṇorniṃdyaṃte te tamogatāḥ |
naivedyabhakṣaṇātsattvaśuddhireva na saṃśayaḥ || 54 ||
[Analyze grammar]

naivedyaṃ svayamānīya brāhmaṇānbhojayaṃti ye |
tulāpuruṣadānena kiṃ phalaṃ te kṛtārthinaḥ || 55 ||
[Analyze grammar]

kurukṣetre samāsādya rāhugraste divākare |
mahādānena yatpuṇyaṃ badaryyāṃ grāsamātrataḥ || 56 ||
[Analyze grammar]

badarīkṣetramāsādya grāsamātraṃ prayatnataḥ |
upāyo'yaṃ mahāṃstatra badaryāṃ haritoṣaṇe |
yatibhyo bhojanādviṣṇoraparādhyapi vallabhaḥ || 57 ||
[Analyze grammar]

na viṣṇoḥ sadṛśo devo na viśālā samā purī |
na bhikṣusadṛśaṃ pātramṛṣitīrthasamaṃ na hi || 58 ||
[Analyze grammar]

cāturmāsyaṃ prakurvaṃti ye narāḥ puṇyaśālinaḥ |
teṣāṃ puṇyaphalaṃ vaktuṃ brahmaṇāpi na śakyate || 59 ||
[Analyze grammar]

bhikṣukāṇāṃ phalāvāptirviśeṣādiha kīrtyate |
vedāṃtaśravaṇātpuṇyaṃ daśadhā yatprakīrtitam || 60 ||
[Analyze grammar]

badarī dṛṣṭimātreṇa bhikṣukāṇāṃ tadiṣyate |
cāturmāsye viśeṣeṇa kaivalyaphalabhāginaḥ || 61 ||
[Analyze grammar]

nyāsino badarīsthāne vināyāsena putraka |
ye mūrkhā jāḍyamāpannā dambhakāṣāyavāsasaḥ |
badarīdarśanātteṣāṃ muktiḥ karatale sthitā || 62 ||
[Analyze grammar]

jñānino'jñānino vāpi nyāsino niyatavratā |
draṣṭavyā badarī taistu phalāni samabhīpsubhiḥ || 63 ||
[Analyze grammar]

śrutvā'dhyāyamimaṃ puṇyaṃ prasaṃgenāpi mānavaḥ |
sarvapāpavinirmukto viṣṇuloke mahīyate || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe badarikāśramamāhātmye śivakārttikeyasaṃvāde paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: