Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
karādvigalitaṃ yatra kapālaṃ te maheśvara |
tasya tīrthasya māhātmyaṃ kṛpayā vada me pitaḥ || 1 ||
[Analyze grammar]

śiva uvāca |
atiguhyamidaṃ tīrthaṃ surāsuranamaskṛtam |
brahmahā'pi naro yatra snānamātreṇa śuddhyati || 2 ||
[Analyze grammar]

paṃca tīrthāni tiṣṭhaṃti kapāle pāpamocane |
tatra snānaṃ tapo dānaṃ sarvamakṣayamiṣyate || 3 ||
[Analyze grammar]

piṃḍaṃ vidhāya vidhivannarakāttārayetpitṝn |
pitṛtīrthamidaṃ proktaṃ gayāto'ṣṭaguṇādhikam || 4 ||
[Analyze grammar]

tilatarppaṇato yāṃti pitaraḥ svargamuttamam || 5 ||
[Analyze grammar]

ahorātraṃ sthiro bhūtvā japaniṣṭhaḥ samāhitaḥ |
tasyeṣṭasiddhirmahatī tatkṣaṇādeva jāyate || 6 ||
[Analyze grammar]

pāralaukikakarmāṇi sarvāṇyavyāhatāni ca |
kapālamocane tīrthe nādhikaṃ pitṛkarmaṇi || 7 ||
[Analyze grammar]

skaṃda uvāca |
kutra vā brahmatīrthaṃ vai phalaṃ vā kīdṛśaṃ bhavet |
ke vā tatra vasaṃtīha kṛpayā vada me pitaḥ || 8 ||
[Analyze grammar]

śiva uvāca |
ekadā viṣṇunābhyambhoruhasthasya prajāpateḥ |
vedānmukhāṃbujāddhṛtvā jagmaturmadhukaiṭabhau || 9 ||
[Analyze grammar]

tato hyutthāya śayanātsisṛkṣurabjasaṃbhavaḥ |
sraṣṭuṃ vinā'gamaṃ loke na śaśāka hṛtasmṛtiḥ || 10 ||
[Analyze grammar]

tadā badarikāmetya hariṇā pratipālitām |
tuṣṭāva praṇato bhūtvā bhagavaṃtaṃ sanātanam || 11 ||
[Analyze grammar]

tataḥ kuṃḍātsamudbhūto hayaśīrṣo nijāyudhaḥ |
pītāṃbaradharaḥ śuklaścaturbāhuḥ sudṛptadṛk || 12 ||
[Analyze grammar]

atyadbhutaḥ prakaṭakaṭhoralocanaścalacchaṭāvicchuritameghaḍaṃbaraḥ |
svatejasā hatanikhilaprabhākulaḥ kṛpānvito druhiṇapuraḥsaro'bhavat || 13 ||
[Analyze grammar]

nirīkṣya taṃ vidhirapi vismayākulaḥ praṇamya ca stutimakarotprasannadṛk || 14 ||
[Analyze grammar]

brahmovāca |
namaḥ kamalanābhāya namaste kamalāśraya |
namaste kamalāvāsaviśālavanamāline || 15 ||
[Analyze grammar]

namo vijñānabhātrāya guhāvāsa nivāsine |
hṛṣīkeśāya śāṃtāya tubhyaṃ bhagavate namaḥ || 16 ||
[Analyze grammar]

svabhaktarakṣaṇakṛte dhṛtadehāya śārṅgiṇe |
anaṃtakleśanāśāya gadine brahmaṇe namaḥ || 17 ||
[Analyze grammar]

saṃsāravividhāsāranivṛttikṛtakarmaṇe |
rakṣitre sarvajaṃtūnāṃ viṣṇave jiṣṇave namaḥ || 18 ||
[Analyze grammar]

namo viśvaṃbharāśeṣanivṛttaguṇavṛttaye |
surāsuravarastaṃbhanivṛttisthitikīrtaye || 19 ||
[Analyze grammar]

itīritaḥ surapatinā maheśvaro hṛdisthito'khilavidaśeṣakarmabhiḥ |
tato'ntaraṃ sapadi gato nibadhya tau suradruhau kila nijaghāna līlayā || 20 ||
[Analyze grammar]

tato nigamamādāya brahmaṇoṃ'tikamāyayau |
dattvā svanigamaṃ tasmai svastho'bhūtsa samīḍitaḥ || 21 ||
[Analyze grammar]

tataḥ prabhṛti tattīrthaṃ brahmaṇā prakaṭīkṛtam |
brahmakuṃḍamiti khyātaṃ triṣu lokeṣu viśrutam || 22 ||
[Analyze grammar]

yasya darśanamātreṇa mahāpātakino janāḥ |
vimuktakilbiṣāḥ sadyo brahmalokaṃ vrajaṃti te || 23 ||
[Analyze grammar]

snānaṃ kurvaṃti ye lokā vratacaryāmathāpi vā |
brahmalokamatikramya viṣṇulokaṃ vrajaṃti te || 24 ||
[Analyze grammar]

skaṃda uvāca |
tataḥ kimakaroddhātā labdhvā vedāñjanārddanāt |
etadanyacca sarvaṃ me kṛpayā vada sāṃpratam || 25 ||
[Analyze grammar]

mahādeva uvāca |
caturṇāmapi vedānāṃ dṛṣṭvā badarikāśramam |
matirna jāyate gaṃtuṃ brahmaṇā saha putraka || 26 ||
[Analyze grammar]

tatastu vikalaṃ dṛṣṭvā brahmāṇaṃ janavāsinaḥ |
siddhāstu vidhivatstutvā praṇipatyedamabruvan || 27 ||
[Analyze grammar]

siddhā ūcuḥ |
ājñā bhagavataḥ kāryā sarvaiḥ sthāvarajaṃgamaiḥ |
bhagavānsarvajaṃtūnāṃ karttā hartā pitā guruḥ || 28 ||
[Analyze grammar]

sthitirbrahmāṃtike vaśca hariṇaivānukalpitā |
nivṛttirvartate caiṣā tathāpyetannirāmayam || 29 ||
[Analyze grammar]

ekāṃte dravarūpeṇa mūrtirvo'trāvatiṣṭhatām |
dvitīyā brahmaṇā sārddhaṃ brahmalokaṃ vrajetpunaḥ || 30 ||
[Analyze grammar]

tataḥ sahṛdayā vedā dvaidhīkṛtātmarūpakāḥ |
brahmaṇā brahmalokaṃ te yayuḥ sārddhaṃ praharṣitāḥ || 31 ||
[Analyze grammar]

tatastrilokaṃ vidhivatsasarja caturānanaḥ |
dravarūpeṣu vedeṣu snānadānatapaḥkriyāḥ |
kṛtā viccheditā na syuryāvadābhūtasaṃplavam || 32 ||
[Analyze grammar]

phalamuddiśya kurvaṃti upavāsatrayaṃ narāḥ |
caturṇāmapi vedānāṃ vyākhyātāro na saṃśayaḥ || 33 ||
[Analyze grammar]

anukrameṇa tiṣṭhaṃti vedāścatvāra eva ca |
ṛgyajuḥsāmātharvākhyā bhagavatpārśvavartinaḥ || 34 ||
[Analyze grammar]

ye puṇyavaṃto'kaluṣā vedavedāṃgapāragāḥ |
te vedaghoṣaṃ viralāḥ śṛṇvaṃtyapi kalau yuge || 35 ||
[Analyze grammar]

caturṇāmapi vedānāmudagasti sarasvatī |
japtātha sā nṛṇāṃ haṃti jaḍatāṃ jalarūpiṇī || 36 ||
[Analyze grammar]

sarasvatyā jale sthitvā japaṃ kṛtvā samāhitaḥ |
manostasya na vicchedaḥ kadācidapi jāyate || 37 ||
[Analyze grammar]

vedavyāso'pi bhagavānyatprasādādudāradhīḥ |
purāṇasaṃhitārthajño'bhavadatra na saṃśayaḥ || 38 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ hitāya jagatāṃ patiḥ |
sthāpayāmāsa vidhinā vāṇīṃ vāgvibhavapradām || 39 ||
[Analyze grammar]

darśanasparśanasnānapūjāstutyabhivandanaiḥ |
sarasvatyā na vicchedaḥ kule tasya kadācana || 40 ||
[Analyze grammar]

mantrasiddhirviśeṣeṇa sarasvatyāstaṭe nṛṇām |
japatāmaciraṇaiva jāyate nātra saṃśayaḥ || 41 ||
[Analyze grammar]

bahunā kimihoktena vāṇī vāgvibhavapradā |
dravarūpadharā nṛṇāṃ darśanātpūtirujjvalā || 42 ||
[Analyze grammar]

tato'rvāgdakṣiṇe bhāge dravadhāreti viśrutam |
tīrthamiṃdrapadaṃ yatra tapaścakre puraṃdaraḥ || 43 ||
[Analyze grammar]

sudāruṇaṃ tapaḥ kṛtvā paritoṣya janārddanam |
padamaiṃdraṃ samālebhe surāsuranamaskṛtam || 44 ||
[Analyze grammar]

tapo dānaṃ japo homo vratāni niyamā yamāḥ |
tatrānantaguṇaṃ proktaṃ tattīrthamatidurlabham || 45 ||
[Analyze grammar]

pratimāse trayodaśyāṃ śuklāyāṃ haritoṣaṇe |
snātvā sutīrthe sutrāmācchandaṃ copetya saṃgataḥ || 46 ||
[Analyze grammar]

upavāsadvayaṃ kṛtvā pūjayitvā janārddanam |
sarvapāpavinirmuktaḥ śakraloke mahīyate || 47 ||
[Analyze grammar]

tatraiva mānasodbhedaḥ sarvapāpapraṇāśanaḥ |
durlabhaḥ sarvajaṃtūnāṃ yatra te syurmaharṣayaḥ || 48 ||
[Analyze grammar]

mānasaṃ cidacidgranthimudgrathnaṃti ca sarvataḥ |
mānasodbheva ityākhyā ṛṣibhiḥ parigīyate || 49 ||
[Analyze grammar]

bhiṃdaṃti hṛdayagraṃthīśchiṃdanti bahusaṃśayam |
karmāṇi kṣapayantyasmānmānasodbheda ityabhūt || 50 ||
[Analyze grammar]

yadi bhāgyavaśādatra biṃdumātraṃ labhennaraḥ |
tatkṣaṇānmuktimāpnoti kimatastvadhikaṃ bhavet || 51 ||
[Analyze grammar]

giridarīnilaye nivasatyamī ṛṣigaṇāḥ phalamūlajalāśanāḥ |
jitamanoviṣayāḥ śitabuddhayaḥ kalibhayādiva pāpabhayākulāḥ || 52 ||
[Analyze grammar]

phalasamīraṇagahvaranirjharāśramabharādupalabdhapaṭottamāḥ |
triṣavaṇakramanirjitadurjayendriyaparākramaṇā munayastvamī || 53 ||
[Analyze grammar]

sādhanāni bahūnyeva kāyakleśakarāṇyaho |
sulabhaṃ sādhanaṃ loke mānasodbhedadarśanam || 54 ||
[Analyze grammar]

yasmindine jalaṃ caitallabhate puṇyavāñjanaḥ |
bhavati vyāsasadṛśo yamapitṛsamaḥ kramāt || 55 ||
[Analyze grammar]

kāmyatīrthamidaṃ nṝṇāṃ kāmanāvaśakṛtpunaḥ |
akāmatastu muktiḥ syādubhayoreṣa niścayaḥ || 56 ||
[Analyze grammar]

yadi kaścitpramādena kāmanāṃ kurute naraḥ |
phalaṃ bhuktvā punarmuktirbhavatyeva na saṃśayaḥ || 57 ||
[Analyze grammar]

maharādiṣu lokeṣu bhuktvā bhogānyathepsitān |
bhoge bhukte punaryāti kāmanāvaśato janaḥ || 58 ||
[Analyze grammar]

puruṣārthasamāvāptyai yatanīyaṃ manīṣibhiḥ |
mānasodbhedane tīrthe nāpetyatreti me matiḥ || 59 ||
[Analyze grammar]

mānasodbhedanātpratyagdiśi sarvamanoharam |
vasudhāreti vikhyātaṃ tīrthaṃ trailokyadurlabham || 60 ||
[Analyze grammar]

trilokyāṃ sarvatīrthebhyaḥ śreṣṭho badarikāśramaḥ |
śrutvā tannāradātsarve vasavaḥ samupāgatāḥ || 61 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi tapaḥ paramadāruṇam |
dalāṃbuprāśanāścakrustataḥ siddhimupāyayuḥ || 62 ||
[Analyze grammar]

bhagavaddarśanātprāptānaṃdanirvṛttaviklamāḥ |
hṛdayānandasaṃdohapraphullitamukhāṃbujāḥ || 63 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ devaṃ varaṃ labdhvā manoramam |
haribhaktisukhaiśvaryyaṃ paraṃ labdhvā mudaṃ yayuḥ || 64 ||
[Analyze grammar]

atra snātvā jalaṃ pītvā pūjayitvā janārddanam |
iha loke sukhaṃ bhuktvā yātyaṃte paramaṃ padam || 65 ||
[Analyze grammar]

atra puṇyavatāṃ jyotirdṛśyate jalamadhyataḥ |
yaddṛṣṭvā na punarbhūyo garbhavāsaṃ prapadyate || 66 ||
[Analyze grammar]

ye'śuddhapitṛjāḥ pāpāḥ pāṣaṃḍamativṛttayaḥ |
na teṣāṃ śirasi prāyaḥ pataṃtyāpaḥ kadācana || 67 ||
[Analyze grammar]

dinatrayaṃ śucirbhūtvā pūjayitvā janārdanam |
upoṣya bhagavadbhaktyā siddhānpaśyaṃti sādhavaḥ || 68 ||
[Analyze grammar]

ye tatra capalāstathyaṃ na vadaṃti ca lolupāḥ |
parihāsaparadravyaparastrīkapaṭāgrahāḥ || 69 ||
[Analyze grammar]

malacailāvṛtā'śāṃtā'śucayastyaktasatkriyāḥ |
teṣāṃ malinacittānāṃ phalamatra na jāyate || 70 ||
[Analyze grammar]

ye tatra sādhakāḥ śāṃtā viralā vidhivartmagāḥ |
teṣāṃ japastapohomo dānavratajapakriyāḥ || 71 ||
[Analyze grammar]

kriyamāṇā yathāśaktyā hyakṣayyaphaladāyakāḥ || 72 ||
[Analyze grammar]

yatkiṃcicchubhakarmāṇi kriyamāṇāni dehinām |
mahadādiphalaṃ dadyurniḥśreyasamanuttamam || 73 ||
[Analyze grammar]

śrāvaṇīyamiha kiṃ phalādhikaṃ yatra yāṃti vibudhāḥ phalārthinaḥ |
pūjitādanu hareḥ priyārthinaḥ svargamārganiratāḥ pramodinaḥ || 74 ||
[Analyze grammar]

yatra saṃti na ca vighnakāriṇaḥ karmaṇāṃ haribhayātsusidhyati |
nirviśaṃti ca phalaṃ vivekinaḥ karmamārganiratāḥ sudehinaḥ || 75 ||
[Analyze grammar]

ye paṭhaṃtyatha ca pāṭhayaṃtyaho puṇyatīrthaviṣayaṃ prakāśitam |
bhaktibhāvasamalaṃkṛtāśca te saṃprayānti harimaṃdiraṃ śubham || 76 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe badarikāśramamāhātmye śivakārttikeyasaṃvāde vasudhārātīrthamāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: