Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
vainateyaśilāyāstu māhātmyaṃ vada me pitaḥ |
kiṃ puṇyaṃ kiṃ phalaṃ cāsya anubhāvaṃ ca kiṃ bhavet || 1 ||
[Analyze grammar]

śiva uvāca |
kaśyapādvinatāgarbhe mahābalaparākramau |
garuḍāruṇau prajātau dvāvaruṇaḥ sūryasārathiḥ || 2 ||
[Analyze grammar]

badaryyā dakṣiṇe bhāge gandhamādanaśṛṅgake |
garuḍastapa ātepe harivāhanakāmyayā || 3 ||
[Analyze grammar]

phalamūlajalāhāro nirdvaṃdvo japatāṃ varaḥ |
padaikenopasaṃkramya bhuvi jepe nirāmayaḥ || 4 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi haridarśana lālasaḥ |
tatastu bhagavānsākṣātpītavāsā nijāyudhaḥ || 5 ||
[Analyze grammar]

āvirāsīdyathā prācyāṃ diśīṃduriva puṣkalaḥ |
uvāca vacanaṃ samyaṅmeghagaṃbhīranisvanaḥ || 6 ||
[Analyze grammar]

tathāpi na bahirvṛttirdadhmau daravaraṃ tataḥ |
tathāpi na bahirvṛttirgaruḍasya mahātmanaḥ || 7 ||
[Analyze grammar]

tataḥ praviśya bhagavānaṃtaraṃ pavanakramāt |
bahirunmukhatāṃ caiva racayanbahirābabhau || 8 ||
[Analyze grammar]

bhagavaṃtaṃ hariṃ dṛṣṭvā garuḍo gatasādhvasaḥ |
pulakāṃkita sarvāṃgastuṣṭāva vihitāṃjaliḥ || 9 ||
[Analyze grammar]

garuḍa uvāca |
jayajaya tribhuvanajanamanobhavana vidalitāghaguṇa sakalagīrvāṇavaṃdita caraṇakamalayugalaparimalabahalaripuvanavibhaṃjana vidyotamāna sakalasurāsuramukuṭakoṭivilasita nijapīṭhakamalanirasita nijajanahṛdayatimirapaṭalabahala himakara iva trividhasaṃtāpasaṃdohaharaṇacaraṇa |
jagadudayasthitilayavilāsavilasita trividhamūrtikīrtivisphūrjita jagadudayasaṃdoha dinakara iva nijajanamānasasarojaṣaṭpadavidita sakalavedavidyotamāna mānasa nijajanamunijanavandita padanakhanīrapavitrīkṛta gīrvāṇamunimānasavaṃdita caraṇarajaḥprasādasārabhūta jagatāmadhīśa namaste namaste || 10 ||
[Analyze grammar]

api ca |
aṣṭaśaktisahito vanamālī pītacailakusumāvaliśobhaḥ |
paṃkajākaravirājitapādaḥ pātu māmavahitendriyavargaḥ || 11 ||
[Analyze grammar]

bhaktahṛtkamalarājitamūrtirduṣṭadaityadalanotthitakīrtiḥ |
baddhaseturavitāśritalokaḥ pātu māmanudinaṃ bhuvaneśaḥ || 12 ||
[Analyze grammar]

sthiracalatrividhatāpahimāṃśurbhāsamānataraṇipratibhāsaḥ |
eka eva bahudhā kṛtaveṣo māyayāvatu mahāmatirīśaḥ || 13 ||
[Analyze grammar]

bhaktaciṃtanakṛte kṛtarūpaḥ śaiśavena bahuśāsitabhūpaḥ |
vedamārga urudhā hitakārī rītirīśituriyaṃ guṇaśālī || 14 ||
[Analyze grammar]

yajñabhugghṛdayabaṃdhanadhārī viśvamūrtirabalāṃśukahārī |
pālane'pi mahatāṃ bahudeho rāsa eṣa tanumānavatānnaḥ || 15 ||
[Analyze grammar]

premabhaktipuruṣairupalabhyaḥ pūruṣaḥ kṛtasamastanivāsaḥ |
dāsyavṛṃdahṛṣito nijadāsaḥ prekṣaṇaikakaruṇovatu viśvam || 16 ||
[Analyze grammar]

kaṃṭhalaṃbitatarakṣunakhāgrakruṣṭagoparamaṇīkucabhāraḥ |
līlayā yuvatibhiḥ kṛtaveṣaḥ śeṣa eṣa bhavatādupaśāṃtyai || 17 ||
[Analyze grammar]

daṃḍapāṇirayameva janānāṃ śāsitātmaniyamoktahitānām |
pāvanāya mahatāmanuśālī viśvaduḥkhaśamano bhavatānnaḥ || 18 ||
[Analyze grammar]

evaṃ stutastataḥ sākṣādgaruḍena mahātmanā |
pūjārthamājuhāvaināṃ gaṃgāṃ tripathagāminīm || 19 ||
[Analyze grammar]

tataḥ paṃcamukhī sākṣādāvirāsīnnagopari |
tenodakena pādārghaṃ cakāra vinatāsutaḥ || 20 ||
[Analyze grammar]

vriyatāṃ vara ityukto garuḍo hariṇā tataḥ |
tavaikavāhanaḥ śrīmānbalavīryaparākramaḥ |
ajeyo devadaityānāṃ syāmahaṃ te prasādataḥ || 21 ||
[Analyze grammar]

iyaṃ mannāmavikhyātā sarvapāpaharā śilā |
etasyāḥ smaraṇātpuṃsāṃ viṣavyādhirna jāyatām || 22 ||
[Analyze grammar]

evamuktvā tatastūṣṇīṃ babhūva vinatāsutaḥ |
omityuktvā tato viṣṇuruvācedaṃ vaco hitam || 23 ||
[Analyze grammar]

badarīṃ tvaṃ prayāhīti nāradena niṣevitām |
snānaṃ nāradatīrthādāvupavāsatrayaṃ śuciḥ |
kṛtvā maddarśanaṃ tatra sulabhaṃ te bhaviṣyati || 24 ||
[Analyze grammar]

ityuktvāṃtarddadhe viṣṇustaḍitsaudāmanī yathā |
garuḍastu tataḥ śīghramāgatya badarīṃ mudā || 25 ||
[Analyze grammar]

vahnitīrthaṃ samāsādya śilāmāśritya tatparaḥ |
snātvā nāradatīrtheṣu vratacaryāmathākarot || 26 ||
[Analyze grammar]

tatastu nārade tīrthe dṛṣṭvā bhagavataḥ sthitim |
namaskṛtya vidhānena tadājñātaḥ puraṃ yayau || 27 ||
[Analyze grammar]

tataḥ prabhṛti trailokye gāruḍīti śilocyate || 28 ||
[Analyze grammar]

skaṃda uvāca |
vārāhyā vada māhātmyaṃ kīdṛśaṃ hīśvareśvara |
kiṃ puṇyaṃ kiṃ phalaṃ tasyā abhidhānaṃ tathā katham || 29 ||
[Analyze grammar]

śiva uvāca |
rasātalātsamuddhṛtya mahīṃ daivatavairiṇam |
hiraṇyākṣaṃ raṇe hatvā badarīṃ samupāgataḥ || 30 ||
[Analyze grammar]

ākalpāṃtaṃ mahādevo yogadhāraṇayā sthitaḥ |
badaryāḥ sauṣṭhavādeva vidadhe sthitimātmanaḥ || 31 ||
[Analyze grammar]

śilārūpeṇa bhagavānsthitiṃ tatra cakāra ha |
tatra gatvā tu manujaḥ snātvā gaṃgājale'male || 32 ||
[Analyze grammar]

dānaṃ dattvā svaśaktyā vai gaṃgāṃbhaḥ śāṃtamānasaḥ |
ahorātre sthito bhūtvā japedekāgramānasaḥ || 33 ||
[Analyze grammar]

śilāyāṃ devadṛṣṭiśca tasya puṃsaḥ prajāyate |
bahunā kimihoktena yadvadiṣyati sādhakaḥ || 34 ||
[Analyze grammar]

tattasya sidhyati kṣipraṃ yadyapi syātsuduṣkaram || 35 ||
[Analyze grammar]

skaṃda uvāca |
nārasiṃhīśilāyāstu māhātmyaṃ vada me prabho |
tvatprasādānmahādeva durllabhaṃ śrutavānaham || 36 ||
[Analyze grammar]

śiva uvāca |
hiraṇyakaśipuṃ hatvā nakhāgreṇaiva līlayā |
krodhāgninā pradīptāṃgaḥ pralayānalasannibhaḥ || 37 ||
[Analyze grammar]

tadā devaiḥ samāgatya sthitvā dūre dayālubhiḥ |
stuto'sau bhagavāndevo līlayā dhṛtavigrahaḥ || 38 ||
[Analyze grammar]

tadā prasanno harirugravikramaḥ svatejasā vyāptasurāsurottamaḥ |
uvāca matto varamāvṛṇīdhvaṃ gīrvāṇanirvāṇa sukhaikahetum || 39 ||
[Analyze grammar]

tadāsurāṇāmadhipaḥ svayaṃbhūruvāca vākyaṃ smitaśobhitānanaḥ |
rūpaṃ tavātyugramaśeṣadehināṃ bhayāvahaṃ saṃhara nārasiṃha || 40 ||
[Analyze grammar]

anekadhaitadvidhivadvidhāya nidhāya śailādiṣu divyamūrtim |
uvāca kiṃ vaḥ prakaromi kṛtyamahaṃ prasannastridaśāḥ paraṃtapāḥ || 41 ||
[Analyze grammar]

tatomarā ūcuranena caiva rūpeṇa saṃkṣobhitaviśvamūrte |
praśāṃtamaṃtaḥsukhahetubaṃdhi caturbhujatvaṃ varamīpsitaṃ naḥ || 42 ||
[Analyze grammar]

tato harirvīkṣya nirīkṣaṇena divyena viśvaṃ prayayau viśālām |
gaṃgājale krīḍati viṣṭacetāḥ surāsurebhyo bhagavānuvāca || 43 ||
[Analyze grammar]

tato'marāḥ śāṃtabhayā athainaṃ nirīkṣya devaṃ jalamadhyasaṃstham |
natvā parikramya tadā samāyayurnirūḍhabhāvāḥ svapuraṃ tataḥ kramāt || 44 ||
[Analyze grammar]

tataḥ samastā ṛṣayastapodhanāḥ samāyayurbhaktibharāvanamrāḥ |
nṛsiṃhamatyadbhutavikamaṃ hariṃ samīḍire baddhakarā vacobhiḥ || 45 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
namonamaste jagatāmadhīśa viśveśa viśvābhaya viśvamūrte |
kṛpāṃburāśe bhajanīyatīrtha pādāṃbuja śrīśa dayāṃ vidhehi || 46 ||
[Analyze grammar]

eko'si nānā nijamāyayā svayā ghaṭe payo yadvadupādhibhinnam |
bhaktecchayopāttavicitravigraha prasīda viśvānana viśvabhāvana || 47 ||
[Analyze grammar]

tataḥ prasanno bhagavānnṛsiṃhaḥ siṃhavikramaḥ |
uvāca vacanaṃ cāru varaṃ me vriyatāmiti || 48 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadi prasanno bhagavankṛpayā jagatāṃ pate |
viśālā na parityājyā varo'smākamabhīpsitaḥ || 49 ||
[Analyze grammar]

evamastu tataḥ sarve svāśramaṃ hyṛṣayo yayuḥ |
nṛsiṃho'pi śilārūpī jalakrīḍāparo'bhavat || 50 ||
[Analyze grammar]

upavāsatrayaṃ kṛtvā japadhyānaparāyaṇaḥ |
nṛsiṃharūpiṇaṃ sākṣātpaśyatyeva na saṃśayaḥ || 51 ||
[Analyze grammar]

ya etacchraddhayā martyaḥ śṛṇoti śrāvayañchuciḥ |
sarvapāpavinirmukto vaikuṃṭhe vasatiṃ labhet || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe badarikāśramamāhātmye śivakārttikeyasaṃvāde garuḍaśilā vārāhīśilā nārasiṃhīśilāmāhātmyavarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: