Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
kṛtakṛtyaṃ tadātmānaṃ manyamānastato vrajet |
aśvamedhāṃgasaṃbhūtamiṃdradyumnasaraḥ prati || 1 ||
[Analyze grammar]

yasya tīre nivasati narasiṃhākṛtirhariḥ |
narasiṃhamanuprārthya tatra snāyādyathāvidhi || 2 ||
[Analyze grammar]

narasiṃha namastubhyaṃ yasya te kṣetra uttame |
sahasraṃ vājimedhasya kratoścakre nṛpottamaḥ || 3 ||
[Analyze grammar]

indradyumnaḥ prasādātte tasya kratvaṃgasaṃbhave |
sarasi snātumāyāto māmanujñāpaya prabho || 4 ||
[Analyze grammar]

tatastīrthataṭaṃ gatvā kṛtaśaucācamakriyaḥ |
prārthayedaṃjaliṃ kṛtvā imaṃ maṃtramudīrayet || 5 ||
[Analyze grammar]

aśvamedhāṃgagokoṭikhurakṣuṇṇamahītalaḥ |
tanmūtraphenādānāṃbhaḥ pūritākhilapāvanaḥ || 6 ||
[Analyze grammar]

snātuṃ tavāgataḥ puṇye sarvatīrthamaye jale |
pūrvajanmasahasrotthaṃ pāpaṃ snānādvimocaya || 7 ||
[Analyze grammar]

antaḥ praviśya ca tato vāruṇaiḥ paṃcabhirdvijāḥ |
snāyādantarjale japyāttrirāvṛttyāghamarṣaṇam || 8 ||
[Analyze grammar]

aśvamedhāṃgasaṃbhūta tīrtha sarvāghanāśana |
janmakoṭibhavaṃ pāpaṃ tvayi snānādvinaśyatu || 9 ||
[Analyze grammar]

imaṃ mantraṃ triruccārya triḥ snāyāttajjale dvijāḥ |
saṃsmaredviṣṇugāyatryā narasiṃhākṛtiṃ harim || 10 ||
[Analyze grammar]

āpo nārā iti proktā yasmāttā narasūnavaḥ |
ayanaṃ prathamaṃ cāsya tasmādapsu hariṃ smaret || 11 ||
[Analyze grammar]

devānṛṣīnpitṝṃścaiva tarpayedvidhivannaraḥ |
narasiṃhaṃ tato gacchetpaścimābhimukhaṃ sthitam || 12 ||
[Analyze grammar]

siddhaṃ śaṃbhuṃ kṛtrimaṃ vā paścimābhimukhaṃ harim |
dṛṣṭvā vimucyate pāpairjanmakoṭisamudbhavaiḥ || 13 ||
[Analyze grammar]

tamātharvaṇamaṃtreṇa yajecca narakesarim |
nāradena purā hyeṣa maṃtrarājaḥ pratiṣṭhitaḥ || 14 ||
[Analyze grammar]

indradyumnena tenaiva cirādeṣa upāsitaḥ |
narasiṃhākṛtau nānyo maṃtrastatsadṛśo dvijāḥ || 15 ||
[Analyze grammar]

yasyoccāraṇamātreṇa tuṣṭo bhavati kesarī |
anena dāruvarṣmāpi brahmaṇā saṃpratiṣṭhitaḥ || 16 ||
[Analyze grammar]

pūrvoktairupacāraistu pūjayennarakesarim |
japāprasūnairaruṇairanyaiścaiva sugaṃdhibhiḥ || 17 ||
[Analyze grammar]

caṃdanāgarukarpūrairlepayennarakesarim |
pāyasaṃ sitayā yuktaṃ saurabheyeṇa sarpiṣā || 18 ||
[Analyze grammar]

karpūrakhaṇḍasaṃyuktānmodakānghṛtapācitān |
saṃyāvānghṛtapūpāṃśca phalaṃ nānāvidhaṃ tathā || 19 ||
[Analyze grammar]

śarkarādadhisaṃyuktaṃ śālyannaṃ vinivedayet |
dṛṣṭvā spṛṣṭvā namaskṛtvā saṃpūjya narakesarim || 20 ||
[Analyze grammar]

svānsvānabhīṣṭānāpnoti naro vai nātra saṃśayaḥ |
devatvamamareśatvaṃ gaṃdharvatvaṃ ca bho dvijāḥ || 21 ||
[Analyze grammar]

īśitvaṃ ca vaśitvaṃ ca sārvabhaumatvameva vā |
yadyatkāmayate citte tattadāpnotyasaṃśayam || 22 ||
[Analyze grammar]

paṃcatīrthīvidhānaṃ ca kathitaṃ pṛcchatāṃ dvijāḥ |
dināni paṃca kṛtvaitāṃ pañcabhūtamaye punaḥ || 23 ||
[Analyze grammar]

na dehe praviśenmartyo vratī viṣṇuparāyaṇaḥ |
paurṇamāsyāṃ pratyuṣasi tīrtharājajale punaḥ || 24 ||
[Analyze grammar]

pūrvoktavidhinā snātvā śuddhāhāro jiteṃdriyaḥ |
ekabhaktavratenaiva varttate prītaye naraḥ |
yāvatpaṃca dināni syustāvatkālaṃ dvijottamāḥ || 25 ||
[Analyze grammar]

tataḥ praviśyaprāsādaṃ maṃcasthaṃ puruṣottamam |
rāmaṃ subhadrāṃ dṛṣṭvā ca mucyate pāpakaṃcukaiḥ || 26 ||
[Analyze grammar]

sarvatīrthamayātkūpāduddhṛtena sugandhinā |
vāriṇā snāpyamānaṃ tu yo jyaiṣṭhyāṃ paśyate harim || 27 ||
[Analyze grammar]

na tasya pāpasaṃbaṃdha ātmani prabhaviṣyati |
yātrākartṛvidhiṃ vakṣye śṛṇudhvaṃ munayaḥ param || 28 ||
[Analyze grammar]

caturdaśyāṃ dṛḍhaṃ maṃcaṃ kārayitvā suśobhanam |
tṛṇakāṣṭhamayaṃ liptaṃ sudhayā bahulaṃ śubham || 29 ||
[Analyze grammar]

athavā dārṣadaṃ kuryāccirasthāyi dvijottamāḥ |
snānārthaṃ devadevasya vittaśāṭhyaṃ na kārayet || 30 ||
[Analyze grammar]

nānādrumagaṇākīrṇaṃ dakṣiṇānilaśītalam |
ullasatsiṃdhukallolaśāḍvalopari saṃskṛtam || 31 ||
[Analyze grammar]

samucchritamahāmūlyavitānavaraśobhitam |
viralācchādanaṃ kuryāddevānāṃ darśanāya vai || 32 ||
[Analyze grammar]

āyāṃti brahmaṇā sārddhaṃ snapanāya jagatpateḥ |
svargaṃgāṃbhaḥ samādāya pārijātavibhūṣitam || 33 ||
[Analyze grammar]

brahmarṣayaśca tridaśā brahmaṇā sahitā vibhum |
maṃcasthaṃ snāpayantīha vacanātparameṣṭhinaḥ || 34 ||
[Analyze grammar]

jayaśabdaiśca stutibhirvaṃdyo'yaṃ tridivaukasām |
tasmānmaṃcastu kartavyo maṃḍito mālyacāmaraiḥ || 35 ||
[Analyze grammar]

nānāmaṇisrajā hāridukūlakṛtatoraṇam |
sugaṃdhadhūpasurabhicaṃdanābhaḥ samukṣitam || 36 ||
[Analyze grammar]

evaṃ maṃcaṃ pratiṣṭhāpya tasya dakṣiṇato dvijāḥ |
kūpādvāri samuddhṛtya kalaśānsvarṇanirmitān || 37 ||
[Analyze grammar]

śālāyāṃ śāstradṛṣṭena vidhinā tvadhivāsayet || 38 ||
[Analyze grammar]

suvāsitaṃ jalaṃ teṣu pāvamānyā prapūrayet |
caturdaśīniśāmadhye karmaitatsamudāhṛtam || 39 ||
[Analyze grammar]

śanaiḥ śanaiśca nīyāsurhariṃ hali puraḥsaram |
brāhmaṇāḥ kṣatriyā vaiśyā rājñā saṃmānitādṛtāḥ || 40 ||
[Analyze grammar]

cāmaraistālavṛntaiśca vījyamānaṃ niraṃtaram |
purākṛtāmalepaṃ taṃ viṣṇoraṃgānna hāpayet || 41 ||
[Analyze grammar]

yathā sugaṃdhalepena supuṣṭāṃgo dine dine |
tathā prayatnataḥ kāryaḥ kṛśāṃgo na hi puṣṭikṛt || 42 ||
[Analyze grammar]

nayeyurapramādyaṃto bhagavaṃtamānaditāḥ |
pramādato yadi bhavetpatanaṃ muravairiṇaḥ || 43 ||
[Analyze grammar]

balasya vā subhadrāyā rājño rājyasya bhītikṛt |
api pātayatāṃ hāniḥ saṃtaterbahuduḥkhitā || 44 ||
[Analyze grammar]

narake niyataṃ vāso bhavetteṣāṃ durātmanām |
vimuhyaṃtaścirāddārumayīyaṃ pratimā katham || 45 ||
[Analyze grammar]

tiṣṭhedaviśvasaṃto ye bhagavaddrohiṇastu te |
narakaṃ pratipadyaṃte sarvakarmabahiṣkṛtāḥ || 46 ||
[Analyze grammar]

mūḍhānāṃ nāstikānāṃ ca kṛtaghnānāṃ hatātmanām |
dharmakṛtyeṣu jāyaṃte aviśvāsasya yuktayaḥ || 47 ||
[Analyze grammar]

adṛṣṭaṃ yasya yāvaddhi sa tu tena vinirmitaḥ |
tadaṃte tasya kṣīyaṃte prāsādapratimādayaḥ || 48 ||
[Analyze grammar]

na cāyaṃ nirmitaḥ kena drumaḥ so'pi pravarddhitaḥ |
varaṃ dadāti yā nūnaṃ na cāsau pratimā matā || 49 ||
[Analyze grammar]

nirmitāyāṃ pratikṛtau purā manvaṃtarādiṣu |
vyatīteṣvapi varddhaṃte janānāṃ ca suparvaṇām || 50 ||
[Analyze grammar]

bhaktayastādṛśo viprāḥ sarveṣāṃ pṛthivīkṣitām |
svārociṣeṃ'tare caiva āvirbhūtaḥ kṛpānidhiḥ || 51 ||
[Analyze grammar]

vaivasvateṃ'tare saptaviṃśe caiva caturyuge |
dvāparāṃte samāyātau tadā kṛṣṇārjunāvubhau || 52 ||
[Analyze grammar]

tridināni sthitāvatra vratasthau madhusūdanam |
bhaktyā saṃpūjya taṃ stutvā jagmaturdvārakāṃ punaḥ || 53 ||
[Analyze grammar]

na ke'pi tattvaṃ jānaṃti mānuṣīṃ tanumāsthitāḥ |
avatārāḥ pravartaṃte viṣṇorasya yugeyuge || 54 ||
[Analyze grammar]

dharmasthāpanayā viprā līyaṃte svapade punaḥ |
pūrvaṃ ca brahmaṇā proktaḥ sa cānena parasparam || 55 ||
[Analyze grammar]

sthātā parārddhaparyaṃtaṃ bhagavāndārurūpadhṛk |
sadāyaṃ varado viṣṇuḥ śuddhasattvena bhāvitaḥ || 56 ||
[Analyze grammar]

yasya yāvāṃstu viśvāsastasya siddhistu tāvatī |
pramādīkṛtaviśvāso bhakto dṛḍhamatiḥ pumān || 57 ||
[Analyze grammar]

yatnānurūpaṃ labhate phalamasmātsudurlabham |
purā vaḥ kathitaṃ sarvamaṃbarīṣavimocanam || 58 ||
[Analyze grammar]

tatastasmiñjagannāthe paramātmasvarūpiṇi |
vidhāya sudṛḍhāṃ bhaktiṃ vasadhvaṃ puruṣottame || 59 ||
[Analyze grammar]

ato'yaṃ bhaktito neyaḥ śrīkṛṣṇamaṃca uttamaḥ |
subhadrābalabhadrau ca rājavatparicarya vai || 60 ||
[Analyze grammar]

uttoliteṣu cchatreṣu cāmarairvījiteṣu ca |
kālāgurusudhūpāsu dikṣu gaṃbhīranādiṣu || 61 ||
[Analyze grammar]

nānāvidheṣu vādyeṣu tvagāre paripūrite |
tauryatrike sādhuvṛtte dīpikā śreṇirājite || 62 ||
[Analyze grammar]

aṃdhakāre'tha sarveṣāṃ varddhamāne mahotsave |
ācchanne śrīpateraṃge pramādapariśaṃkayā || 63 ||
[Analyze grammar]

paṭupaṭṭadukūleṣu nīyamāneṣu dūrataḥ |
gatervegāttadottānīkṛtāsye jagatāṃ gurau || 64 ||
[Analyze grammar]

āvarttadṛṣṭayo devā divārohaṇaśaṃkinaḥ |
jayasva rāma kṛṣṇeti jaya bhadreti cocire || 65 ||
[Analyze grammar]

evaṃ salīlaṃ bhagavāñjanmajyaiṣṭhyābhiṣecane |
nīyate maṃcadeśaṃ tu niśīthe brāhmaṇādibhiḥ || 66 ||
[Analyze grammar]

ahaṃpūrvikaśabdastu devānāṃ śrūyate divi |
devaduṃdubhayaścaiva jayaśabdavimiśritāḥ || 67 ||
[Analyze grammar]

tato maṃcasthitaṃ brahmarūpaṃ pratyarcayā saha |
ācchādya sarvāṇyaṃgāni mukhavarjaṃ sucelakaiḥ || 68 ||
[Analyze grammar]

vinā nivedyaṃ saṃpūjya upacāraiḥ puroditaiḥ |
adhivāsitakuṃbhaiśca śāṃtighoṣapuraḥsaram || 69 ||
[Analyze grammar]

samudajyeṣṭhāmaṃtreṇa snāpayetsurapuṃgavān |
paśyatāmabhiṣektṝṇāṃ kṛtakṛtyatvahetave || 70 ||
[Analyze grammar]

snāpyamānaṃ tu paśyaṃti ye narāstatra saṃsthitāḥ |
garbhodakena snapanaṃ na te punaravāpnuyuḥ || 71 ||
[Analyze grammar]

jyeṣṭhasnānaṃ bhagavato ye paśyaṃti mudānvitāḥ |
na te bhavābdhau majjaṃti yātrāmutkaṃṭhamānasāḥ || 72 ||
[Analyze grammar]

buddhyabuddhikṛtaḥ puṃsāmanādiḥ pāpasaṃcayaḥ |
tatkṣaṇānnāśamāyāti paśyatāṃ snapanaṃ hareḥ || 73 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ bravīmi dvijapuṃgavāḥ |
sarvasaṃtāpaśamanamaśeṣamalanāśanam || 74 ||
[Analyze grammar]

snapanaṃ śrīpaterjyaiṣṭhyāṃ yadi bhaktyā vilokanam |
prāyaścittanimittāni yāni pāpāni saṃti vai || 75 ||
[Analyze grammar]

tāni sarvāṇi kṣīyaṃte paśyatāṃ snapanaṃ hareḥ |
nātaḥ parataraṃ karma hyanāyāsena mocanam || 76 ||
[Analyze grammar]

jyeṣṭhajanmadine snānaṃ hareryadavalokitam |
snānadānatapaḥśrāddhajapayajñādayastu ye || 77 ||
[Analyze grammar]

vidhayaḥ koṭiguṇitāḥ koṭijanmopapāditāḥ |
snānadarśanapuṇyasya hareste na tulāṃ gatāḥ || 78 ||
[Analyze grammar]

bhaktyā yaḥ snapanaṃ viṣṇorekasminvatsare'pi vā |
paśyenna śocate viprā iha saṃsāramocane || 79 ||
[Analyze grammar]

teneṣṭaṃ kratubhiḥ puṇyaiḥ śraddhāvipuladakṣiṇaiḥ |
mahādānāni dattāni bhojitāḥ koṭiśo dvijāḥ || 80 ||
[Analyze grammar]

śrāddhāni gayaśīrṣādau koṭiśaśca kṛtāni vai |
puṇyakāle ca tīthārdau tapāṃsi caritāni ca || 81 ||
[Analyze grammar]

ardhodayādiyogeṣu koṭitīrtheṣu koṭiśaḥ |
snātāni tena bho viprā yaḥ paśyetsnapanaṃ hareḥ || 82 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ bravīmi dvijapuṃgavāḥ |
nātaḥ śreyaskaraṃ karma śāstradṛṣṭapathisthitam || 83 ||
[Analyze grammar]

mañcasthaṃ snāpyamānaṃ hi yaḥ paśyetpuruṣottamam |
snānācchataguṇaṃ puṇyaṃ labhate vai na saṃśayaḥ || 84 ||
[Analyze grammar]

mañcasthitaṃ jagannāthaṃ snānārdraṃ yastu paśyati |
sāṃdrānandārdracitto'sau na kiṃcitpāpamaśnute || 85 ||
[Analyze grammar]

yadeva puṇyamuditaṃ snānadarśanakarmaṇi |
tattatphalamavāpnoti dṛṣṭvā mañcasthamacyutam || 86 ||
[Analyze grammar]

eka eva jagannāthastridhā tatra sthito dvijāḥ |
ekaikasyāpi snapanadarśanaṃ bhuktimuktidam || 87 ||
[Analyze grammar]

jayasva rāmabhadreti jaya bhadreti yo vadet |
jaya kṛṣṇa jagannātha jayetyuccārayenmudā || 88 ||
[Analyze grammar]

snānakāle sa vai muktiṃ prayāti dvijasattamāḥ |
adhivāsādikaṃ tatra yaiḥ kṛtaṃ snānakarmaṇi || 89 ||
[Analyze grammar]

teṣāṃ śraddhāmudāyuktaḥ pradadyāddakṣiṇāḥ pṛthak |
brāhmaṇebhyaśca miṣṭānnaṃ vastrālaṃkaraṇāni ca || 90 ||
[Analyze grammar]

pradadyācchraddhayā yukto dīnānāthāṃśca tarpayet |
ye draṣṭumāgatāḥ snānaṃ jīvanmuktāstu te dhruvam || 91 ||
[Analyze grammar]

tānyathāśakti vai rājā mānayetprītaye hareḥ |
snānāvaśeṣatoyena snāyādbhadrāsanasthitaḥ || 92 ||
[Analyze grammar]

nārī vā puruṣo vāpi tasya puṇyaṃ vadāmi vaḥ |
kalpaḥ syāccirarogārto hyapamṛtyuṃ jayedasau || 93 ||
[Analyze grammar]

aputrā mṛtavatsā vā vandhyā vāpi labhetsutam |
subhagaḥ sarvalokānāṃ nirdhano dhanavānbhavet || 94 ||
[Analyze grammar]

gurviṇī labhate putraṃ dīrghāyurguṇavattaram |
gaṃgādisarvatīrthānāṃ snānajaṃ phalamucyate || 95 ||
[Analyze grammar]

snānadarśanajaṃ puṇyaṃ dharmātmā labhate dhruvam || 96 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmya ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: