Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 30
[English text for this chapter is available]
munaya ūcuḥ |
cakāra kena vidhinā janmasnānaṃ śriyaḥ pateḥ |
anyānapyutsavānsarvānvidhivadbrūhi no mune || 1 ||
[Analyze grammar]
nāradena purā proktaṃ sarvaṃ te munisattama |
sa hi veda tamaḥpāre brahma brahmasuto muniḥ || 2 ||
[Analyze grammar]
tatsarvaṃ brūhi tattvena mune krautūhalaṃ hi naḥ |
aho bhāgyaṃ narapateriṃdradyumnasya bho mune || 3 ||
[Analyze grammar]
tasya tāvati karmāṃte atyadbhutamidaṃ mahat |
na śrutā hi na dṛṣṭā hi pratimā dārunirmitā || 4 ||
[Analyze grammar]
sajīvatanuvatsākṣādvāraṃ dadyānmanuṣyavat |
smāraṃsmāraṃ bhagavataścaritaṃ pāpanāśanam || 5 ||
[Analyze grammar]
caritaṃ tasya nṛpaterdurlabhaṃ martyavāsinām |
na santoṣo'sti bhagavañśṛṇvatāṃ no mahāmune || 6 ||
[Analyze grammar]
tadvadānukrameṇāsmānyātrāḥ sarvāghanāśanāḥ |
yāsāṃ saṃdarśanādvāso vaikuṇṭha iti niścitam || 7 ||
[Analyze grammar]
yātrāmāhātmyavaktāsau yatsākṣānmadhusūdanaḥ |
tanno vada mahābhāga jagatāṃ hitakāmyayā || 8 ||
[Analyze grammar]
jaiminiruvāca |
jyeṣṭhasnānaṃ pravakṣyāmi śṛṇudhvaṃ munayo'dhunā |
jyeṣṭhaśukladaśamyāṃ tu vrataṃ saṃkalpya vāgyataḥ || 9 ||
[Analyze grammar]
prātarutthāya kurvīta paṃcatīrthavidhānataḥ |
mārkaṃḍeya vaṭaṃ gatvā ācamya prayataḥ pumān || 10 ||
[Analyze grammar]
prārthayecchaṃkaraṃ natvā kṛtāṃjalipuṭo'grataḥ || 11 ||
[Analyze grammar]
atitīkṣṇa mahākāya kalpāṃtadahanopama |
bhairavāya namastubhyamanujñāṃ dātumarhasi || 12 ||
[Analyze grammar]
tataḥ praviśya tīrthaṃ tu vaidikaiḥ paṃca vāruṇaiḥ |
aghamarṣaṇasūktena trirāvṛttena vā dvijāḥ |
snātvā yathāvatsnāyīta mantreṇānena cāṃtataḥ || 13 ||
[Analyze grammar]
namaḥ śivāya śāṃtāya sarvapāpaharāya ca |
snānaṃ karomi deveśa mama naśyatu pātakam || 14 ||
[Analyze grammar]
saṃsārasāgare magnaṃ pāpagrastamacetanam |
trāhi māṃ bhaganetraghna tripurāre namo'stu te || 15 ||
[Analyze grammar]
evaṃ snātvā bahirgatvā dhautavāsā sapuṇḍrakaḥ |
devānṛṣīnpitṝṃścaiva tarpayitvā yathāvidhi || 16 ||
[Analyze grammar]
praviśya śaṃkarāgāraṃ spṛṣṭvā vṛṣaṇayorvṛṣam |
mantreṇānena bho viprāḥ sarvakratuphalaṃ labhet || 17 ||
[Analyze grammar]
dharmaścatuṣpādyajñastvaṃ svarṇaśṛṃgastrayīvapuḥ |
gopate vāharūpastvaṃ śūlinaṃ tvāṃ namāmyaham || 18 ||
[Analyze grammar]
aghoramantreṇa tataḥ pūjayedvṛṣavāhanam |
pañcabrahmabhirṛgbhistu saṃspṛśelliṃgamuttamam || 19 ||
[Analyze grammar]
aṃguṣṭhena spṛśelligaṃ muṣṭinā śaktimeva ca |
pūjayitvā tu vidhivatstutvā devaṃ puradviṣam || 20 ||
[Analyze grammar]
daśānāmaśvamedhānāṃ phalaṃ prāpnotyanuttamam |
mārkaṃḍeyavaṭe snātvā dṛṣṭvā devaṃ tu śaṃkaram || 21 ||
[Analyze grammar]
phalaṃ prāpnotyavikalaṃ rājasūyāśvamedhayoḥ |
ante śivasya sālokyaṃ prāpya jñānaṃ tato naraḥ || 22 ||
[Analyze grammar]
kramācca labhate muktiṃ jagannāthaprasādataḥ |
tato maunī vrajeddevaṃ nārāyaṇamanāmayam || 23 ||
[Analyze grammar]
taddakṣiṇasthitaṃ viṣṇurūpaṃ nyagrodhamuttamam |
darśanādapi pāpānāṃ pāpasaṃhatināśanam || 24 ||
[Analyze grammar]
taṃ dṛṣṭvā praṇameddūrādbhāvayanpuruṣottamam |
pradakṣiṇaṃ tataḥ kuryādimaṃ mantramudīrayan || 25 ||
[Analyze grammar]
amarastvaṃ sadā kalpa viṣṇorāyatanaṃ mahat |
nyagrodha hara me pāpaṃ viṣṇurūpa namo'stu te || 26 ||
[Analyze grammar]
namo'stvavyaktarūpāya mahāpralayasthāyine |
ekāśrayāya jagatāṃ kalpavṛkṣāya te namaḥ || 27 ||
[Analyze grammar]
stuvañjapettu tadbhaktyā mūle tasya janārdanam |
koṭijanmaśatodbhūtapāpādeva vimucyate || 28 ||
[Analyze grammar]
tacchāyākramaṇenāpi niṣpāpo jāyate naraḥ |
tataḥ suparṇaṃ praṇamedyānarūpaṃ hareḥ puraḥ || 29 ||
[Analyze grammar]
sthito bhaktinato viṣṇoḥ kṛtāṃjalipuṭo mudā |
chandomaya jagaddhāmanyānarūpa trivṛdvapuḥ || 30 ||
[Analyze grammar]
yajñarūpa jagadvyāpinprīyamāṇāya te namaḥ |
stutvetthaṃ garuḍaṃ pāpānmucyate'nekajanmajāt || 31 ||
[Analyze grammar]
vāṅmanaḥkarmaniyato gacchedevaṃ viciṃtayan |
praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam || 32 ||
[Analyze grammar]
pūjayenmantrarājena sūktena puruṣasya vā |
dvādaśākṣaramaṃtreṇa yatra vā jāyate ruciḥ || 33 ||
[Analyze grammar]
pūjādhikāriṇaḥ sarve brahmakṣatraviśastataḥ |
anyeṣāṃ darśana bhaktyā tayornāmānukīrtanāt || 34 ||
[Analyze grammar]
paṃcopacāravidhinā pūjayetparameśvaram |
kṛtāṃjalipuṭo bhūtvā idaṃ stotramudīrayet || 35 ||
[Analyze grammar]
devadeva jagannātha saṃsārārṇavatāraka |
bhaktānugrāhaka sadā rakṣa māṃ pādayornatam || 36 ||
[Analyze grammar]
jaya kṛṣṇa jagannātha jaya sarvāghanāśana |
jayāśeṣajagadvaṃdya pādāṃbhoja namo'stu te || 37 ||
[Analyze grammar]
jaya brahmāṃḍakoṭīśa vedaniḥśvāsavātaka |
aśeṣajagadādhāra paramātmannamo'stu te || 38 ||
[Analyze grammar]
jaya brahmeṃdrarudrādi devaughapraṇatārtinut |
jayākhilajagaddhāmannaṃtaryāminnamo'stu te || 39 ||
[Analyze grammar]
jaya nirvyājakaruṇāpāthodhe dīnavatsala |
dīnānāthaikaśaraṇa viśvasākṣinnamo'stu te || 40 ||
[Analyze grammar]
saṃsārasiṃdhusalile mohāvartte sudustare |
ṣaḍūrmikuladuṣpāre kukarmagrāhadāruṇe || 41 ||
[Analyze grammar]
nirāśraye nirālaṃbe niḥsāre duḥkhaphenile |
tava māyāguṇairbaddhamavaśaṃ patitaṃ tataḥ || 42 ||
[Analyze grammar]
māṃ samuddhara deveśa kṛpāpāṃgavilokanaiḥ |
tatra magnaṃ suraśreṣṭha suprasādaprakāśaka || 43 ||
[Analyze grammar]
eka eva jagannātha bandhustvaṃ bhavabhīruṇām |
bubhukṣā ca pipāsā ca prāṇasya manasaḥ smṛtau || 44 ||
[Analyze grammar]
śokamohau śarīrasya jarā mṛtyurvapurbhavaḥ |
tvatsṛṣṭau tādṛśo nāsti yo dīnaparipālakaḥ || 45 ||
[Analyze grammar]
avatīrṇosi lokānāmanugrahadhiyā vibho |
pūrṇakāmasya te nātha kimanyatkāraṇaṃ kṣitau || 46 ||
[Analyze grammar]
tvatpādapadmamāsādya na ciṃtāsti jagatpate |
yataste caraṇāṃbhojaṃ caturvargekasādhanam || 47 ||
[Analyze grammar]
darśanātsarvalokānāṃ sarvavāṃchā phalapradam |
tataḥ sīradhvajaṃ śeṣamantreṇa paripūjayet || 48 ||
[Analyze grammar]
dvādaśākṣaramantreṇa nāmnā vā praṇavādinā |
ekāgramānaso bhūtvā praṇipatya prasādayet || 49 ||
[Analyze grammar]
jaya rāma sadārāma saccidānadavigraha |
avidyāpaṃkarahita nirmalākṛtaye namaḥ || 50 ||
[Analyze grammar]
jayākhilajagadbhāradhāraṇaśramavarjita |
tāpatrayavikarṣāya halaṃ kalayase sadā || 51 ||
[Analyze grammar]
prapannadīnatrāṇāya sphuṭanetrasaroruha |
tvameveśa parāśeṣakaluṣakṣālanaprabhuḥ || 52 ||
[Analyze grammar]
prasannakaruṇāsiṃdho dīnabandho namo'stu te |
carācarāphaṇāgreṇa dhṛtā yena vasundharā || 53 ||
[Analyze grammar]
māmuddharāsmādduṣpārādbhavāṃbhodherapārataḥ |
parāparāṇāṃ paramaparameśa namo'stu te || 54 ||
[Analyze grammar]
stutvaivaṃ nāgarājānaṃ balaṃ musaladhāriṇam |
pūjayejjagatāmādikāraṇāṃ bhadralocanām || 55 ||
[Analyze grammar]
stutvā jayāṃ tāṃ bho viprāḥ praṇipatya prasādayet |
jaya devi mahādevi prasīda bhavatāriṇi || 56 ||
[Analyze grammar]
sukhāraṇi śritavatāṃ jaya saṃtuṣṭikāriṇi |
kāryaṃ kāryasvarūpāṇāṃ kāraṇānāṃ ca kāraṇam || 97 ||
[Analyze grammar]
dhāraṇāṃ dhāryamāṇānāṃ tvāmādiṃ praṇamāmyaham |
vakṣaḥsthalasthitāṃ viṣṇoḥ śaṃbhorarddhāṃgadhāriṇīm || 58 ||
[Analyze grammar]
padmayoni mukhābjasthāṃ praṇamāmi jagatpriyām |
sṛṣṭisthitivināśādikarmaṇāṃ paramātmanaḥ || 59 ||
[Analyze grammar]
tvamekā śaktiratulā tvāṃ vinā so'pi neśvaraḥ |
tvāṃ sarvalokajananīṃ viṣṇumāyāṃ tapasvinīm || 60 ||
[Analyze grammar]
subhadrāṃ bhadrarūpāṃ tāṃ mūlabhūtāṃ namāmyaham |
tataḥ sāgarasnānāya prārthayetpuruṣottamam || 61 ||
[Analyze grammar]
namaste bhagavanviṣṇo jagadvyāpiṃścarācara |
nirvighnaṃ siddhimāyātu siṃdhusnānaṃ mama prabho || 62 ||
[Analyze grammar]
namaste jagatāmīśa śaṃkhacakragadādhara |
dehi deva mamānujñāṃ tava tīrthaniṣevaṇāt || 63 ||
[Analyze grammar]
tato maunaṃ vrajedviṣṇuṃ ciṃtayansaritāṃ patim |
ugrasenaṃ sthitaṃ mārge anujñāpya samāhitaḥ || 64 ||
[Analyze grammar]
ugrasena mahābāho valavannugravikrama |
labdhvā varaṃ suprasannātsamudrataṭamāsthitaḥ || 65 ||
[Analyze grammar]
tīrtharājakṛtasnānasusaṃpūrṇaphalaprada |
siṃdhusnānaṃ kariṣyāmi anujñāṃ dātumarhasi || 66 ||
[Analyze grammar]
tato gaccheddvijaśreṣṭhāḥ svargadvāraṃ tataḥ param |
yena devāḥ samāyāṃti kṣetre'sminpuruṣottame || 67 ||
[Analyze grammar]
bhūsvarge jagadīśasya darśanāya dinedine |
svargāvatāramārgeṇa tatrasthau vāṃ namāmyaham || 68 ||
[Analyze grammar]
māmapyūrdhvaṃ nayetāṃ vai sākṣiṇau karmaṇāṃ satām |
sāgarāṃbhaḥ samutpannau śreṣṭhau sarvaguṇānvitau || 69 ||
[Analyze grammar]
madhyena yuvayoryāmi svargadvāramapāvṛtam |
prārthayitvā tato gacchettīrtharājasya saṃnidhim || 70 ||
[Analyze grammar]
yaṃ dṛṣṭvā dūrataḥ pāpānmucyate mahato dhuvam |
prakṣālitakarāṃghrika ācāṃtaḥ śuciviṣṭare || 71 ||
[Analyze grammar]
āsīnaḥ prāṅmukhobhūtvā likhenmaṃḍalamagrataḥ |
caturasraṃ caturdvāraṃ catuḥsvastikakoṇakam || 72 ||
[Analyze grammar]
tanmadhye vilikhetpadmamaṣṭapatraṃ suśobhanam |
tato'ṣṭākṣaramaṃtraṃ tu karayośca tanau nyaset || 73 ||
[Analyze grammar]
ṣaḍbhirvarṇaiḥ ṣaḍaṃgānāṃ nyāsaḥ prokto manīṣibhiḥ |
śeṣau kukṣau ca pṛṣṭhe ca nyastavyau ca tataḥ punaḥ || 74 ||
[Analyze grammar]
pādayorjaṃghayorūrvoḥ sphicośca pārśvayoḥ punaḥ |
nābhau pṛṣṭhe bāhuyugme hṛdi kaṇṭhe ca kakṣayoḥ || 75 ||
[Analyze grammar]
oṣṭhayoḥ karṇayorakṣṇorgaṃḍayornāsayostathā |
bhruvorlalāṭe śirasi maṃtravarṇānyathākramam || 76 ||
[Analyze grammar]
vinyasya vyāpakaṃ sarvairnyāsaṃ kuryātsamāhitaḥ |
prāṇāyāmatrayaṃ kuryānmūlena paṃcaviṃśatim || 77 ||
[Analyze grammar]
badhnīyātkavacaṃ divyaṃ sarvapāpāpanodanam |
pūrve māṃ pātu goviṃdo vārijākṣastu dakṣiṇe || 78 ||
[Analyze grammar]
pradyumnaḥ paścime pātu hṛṣīkeśastathottare |
āgneyyāṃ narasiṃhastu nairṛtyāṃ madhusūdanaḥ || 79 ||
[Analyze grammar]
vāyavyāṃ śrīdharaḥ pātu aiśānyāṃ ca gadādharaḥ |
ūrdhvaṃ trivikramaḥ pātu adho vārāharūpadhṛk || 80 ||
[Analyze grammar]
sarvatra pātu māṃ devaḥ śaṃkhacakragadādharaḥ |
nārāyaṇo manaḥ pātu caitanyaṃ garuḍadhvajaḥ || 81 ||
[Analyze grammar]
pātu me buddhyahaṃkārau triguṇātmā janārdanaḥ |
iṃdriyāṇi sadā pātu daityavarganikṛntanaḥ || 82 ||
[Analyze grammar]
evaṃ baddhvā ca kavacaṃ niṣpāpo jāyate pumān |
ṣoḍaśairupacāraiśca manasā kalpitairnaraḥ || 83 ||
[Analyze grammar]
puruṣottamaṃ pūjayitvā yathāvadvidhito dvijāḥ |
āvāhya maṇḍale tasmindevadevamanāmayam || 84 ||
[Analyze grammar]
pūjayitvā vidhānena yathāśaktyupabṛṃhitaiḥ |
ātmānaṃ tīrtharājasya devadevasya ciṃtayan || 85 ||
[Analyze grammar]
evaṃ baddhāṃjalipuṭamimaṃ mantramudīrayet |
sudarśana namaste'stu koṭisūryasamaprabha || 86 ||
[Analyze grammar]
ajñānatimirāṃdhasya viṣṇormārgaṃ pradarśaya |
evaṃ saṃprārthya bho viprāstīrtharājajalāṃtike || 87 ||
[Analyze grammar]
jānubhyāmavaniṃ gatvā praṇamedbhaktibhāvitaḥ |
tīrtharāja namastubhyaṃ jalarūpāya viṣṇave || 88 ||
[Analyze grammar]
jīvanāya ca jaṃtūnāṃ paraṃ nirvāṇahetave || 89 ||
[Analyze grammar]
agniśca te yonirilā ca dehe retodhā viṣṇoramṛtasya nābhiḥ |
upaimi te rūpamananyahetumānaṃdasaṃpannamapranupraviśya || 90 ||
[Analyze grammar]
iti mantraṃ paṭhanviprāḥ praviśejjalamadhyataḥ |
āvāhayettīrtharājaṃ bhāvayañjagatāṃpatim || 91 ||
[Analyze grammar]
jalādhīśaṃ kṛtasnānaphaladāne'taḥ sthitam |
aghamarṣaṇasūktena nārāyaṇayutena ca || 92 ||
[Analyze grammar]
trirāvṛttena kurvīta pañcavāruṇakena ca |
sakṛdāvāhanādīni ṣaḍaṃgānyabhiṣecane || 93 ||
[Analyze grammar]
āvāhanaṃ pura proktaṃ sannidhānamathocyate |
snāturiṣṭaphalaprāptau sānnidhyaparikalpanam || 94 ||
[Analyze grammar]
antaḥśuddhyarthamācāmetpītvā tadabhimaṃtritam |
bāhyāvayavaśuddhyarthaṃ mārjayetkuśavāriṇā || 95 ||
[Analyze grammar]
aṃtarbahirviśuddhyarthaṃ mantrapūtena vāriṇā |
trīnaṃjalīnmūrdhni siṃcetsiṃdhau nāṃtarjale japaḥ || 96 ||
[Analyze grammar]
triḥ snānāyātsvakṛtāghāni koṭijanmakṛtāni ca |
plāvitāni jale tasminbhāvayannaghanāśanam || 97 ||
[Analyze grammar]
utthāyācamya vidhivatprārthayenmantramuccaran |
tvamagnirjagatāṃ nātha retodhāḥ kāmadīpanaḥ || 98 ||
[Analyze grammar]
pradhānaṃ sarvabhūtānāṃ jīvānāṃ prabhuravyaya |
amṛtasyāraṇistvaṃ hi devayonirapāṃpate || 99 ||
[Analyze grammar]
vṛjinaṃ hara me sarvaṃ tīrtharāja namostu te |
janmakoṭisahasreṣu yatpāpaṃ pūrvamarjitam || 100 ||
[Analyze grammar]
tadaśeṣaṃ layaṃ yātu dehi me brahma śāśvatam |
snātvāpi ca tatastīramuttīryācamya vāgyataḥ || 101 ||
[Analyze grammar]
dhārayedvāsasī śukle puṃḍrakānujjvalākṛtīn |
śaṃkhacakragadāpadmatilakāni ca bhaktitaḥ || 2 ||
[Analyze grammar]
devānpitṝnyathānyāyaṃ ciṃtayanbhagavaddhiyā |
tarppayedvidhivadviprāḥ samyagavyagramānasaḥ || 3 ||
[Analyze grammar]
tataḥ pūrvavadālikhya maṇḍalaṃ cottarāmukhaḥ |
pūjayenmūlamantreṇa mantrairebhiśca bhaktitaḥ || 4 ||
[Analyze grammar]
nārāyaṇaṃ caturbāhuṃ śaṃkhacakragadādharam |
dharāramābhyāṃ sahitaṃ kevalaṃ vā dvijottamāḥ |
dhyātvāṃtaryāgasaṃtuṣṭaṃ bahirāvāhayettataḥ || 5 ||
[Analyze grammar]
āgaccha paramānaṃda jagadvyāpiñjaganmaya |
anugrahāya deveśa maṇḍale sannidhiṃ kuru || 6 ||
[Analyze grammar]
carācaramidaṃ sarvaṃ jagadatra pratiṣṭhitam |
tadantasthastvameveśa āsanaṃ kalpayāmi te || 7 ||
[Analyze grammar]
yasya pādāṃbuje dhaute dharmeṇa brahmarūpiṇā |
punāti tadbhavā gaṃgā jagatpādyaṃ dadāmyaham || 8 ||
[Analyze grammar]
anarghyaratnaghaṭitacūḍāmaṇikarotkaraiḥ |
brahmādayaḥ pādapadmaṃ ciṃtayaṃti dine dine |
anarghyāyajagaddhāmne arghyametaddadāmyaham || 9 ||
[Analyze grammar]
ācāṃtastīrtharājo vai yenāgastyasvarūpiṇā |
tasmai suvāsitaṃ vāri dadāmyācamanīyakam || 110 ||
[Analyze grammar]
yaḥ prāpya madhusaṃparkaṃ cakarṣa jalarūpiṇam |
aśeṣāghavikarṣāya madhuparkaṃ dadāmyaham || 11 ||
[Analyze grammar]
yaḥ kroḍarūpamāsthāya pralayārṇavaviplutām |
ujjahāra dharāmetāṃ snapayāmi tamaṃbhasā || 12 ||
[Analyze grammar]
brahmāṃḍakoṭayo yasya viśvarūpasya saṃvṛtiḥ |
ācchādanāya sarveṣāṃ pradade vāsasī śubhe || 13 ||
[Analyze grammar]
vinā yenānuṣṭhito'pi yajñaḥ syādakṛto dhruvaḥ |
tasmai yajñeśvarāyedamupavītaṃ prakalpaye || 14 ||
[Analyze grammar]
yadaṃgasaṃgamāsāya śobhaṃte bhūṣaṇāni vai |
viśvālaṃkṛtaye tasmai bhūṣaṇāni prakalpaye || 15 ||
[Analyze grammar]
yadaṃgasaṃsparśimarutsaṃgānmalayajā drumāḥ |
sugaṃdharasasaṃpannāstasmai gaṃdhānulepanam || 16 ||
[Analyze grammar]
yasya saṃcitanādeva saumanasyaṃ hatāṃhasām |
tasmai sumanasāṃ mālāṃ sugaṃdhāṃ parikalpaye || 17 ||
[Analyze grammar]
yaṃ citte sthiramādāya bhavāgniparidhūpanam |
jahāti tasmai pradade sugaṃdhaṃ dhūpamuttamam || 18 ||
[Analyze grammar]
svatejasākhilamidaṃ dīpitaṃ yasya bhāsataḥ |
tasmai dīpapradīptāya dīpametaṃ dadāmyaham || 19 ||
[Analyze grammar]
carācaraṃ jagatsarvamatti yo yaśca bhāvayet |
anena ca punaḥ puṣṭau tasmādannaṃ nivedaye || 120 ||
[Analyze grammar]
yadīyamukharāgeṇa sahajāvāsitena ca |
mohitāḥ surasuṃdaryastasmai tāṃbūlamuttamam || 21 ||
[Analyze grammar]
pradakṣiṇaprakamaṇādbhavāṃgaṇavivarttanam |
haṃti yaḥ karuṇāṃbhodhistaṃ namāmi jagadgurum || 22 ||
[Analyze grammar]
maṃtrāstu kathitā hyeta upacāraiḥ pṛthakpṛthak |
āvāhya ciṃtayeddevaṃ bahiḥsaṃsthitamātmanaḥ || 23 ||
[Analyze grammar]
ratnasihāsanaṃ dattvā tatrāsīnaṃ viciṃtayet |
pādapadmadvaye dadyātpādyaṃ śyāmākapaṃkajaiḥ || 24 ||
[Analyze grammar]
dūrvāparājitābhyāṃ ca saṃskṛtaṃ mūlamaṃtraṇāt |
sauvarṇe rājate vāpi tāmre vā śaṃkha eva vā || 25 ||
[Analyze grammar]
arghyaṃ saṃskṛtya vidhivadvāricaṃdanapuṣpakaiḥ |
yavadūrvākuśāgraiśca phalasiddhārthakaistilaiḥ || 26 ||
[Analyze grammar]
dūrvākuśāgrairdevasya mūrdhni siṃcettadagrataḥ |
sāvaśeṣaṃ kṣipedbhūmāveṣo'rghavidhirīritaḥ || 27 ||
[Analyze grammar]
jātīphalairvā kaṃkolairlavaṃgaiḥ saṃskṛtaṃ jalam |
dadyādācamanārthaṃ tu madhuparkaṃ tato dadet || 28 ||
[Analyze grammar]
madhusarpiryutaṃ gavyaṃ dadhi kāṃsye hi nirmale |
pātre sthitaṃ ca pihitaṃ pātreṇānyena tādṛśā |
susaṃskṛtaṃ phalayutaṃ snapane jalamucyate || 29 ||
[Analyze grammar]
paṭṭakauśeyakāpāsanirmite vāsasī śubhe |
yathāśakti pradeye ca vittaśāṭhyaṃ na kārayet || 130 ||
[Analyze grammar]
hārakeyūramukuṭagraiveyādikabhūṣaṇam |
yathāśakti yathāsthānaṃ devasyāṃge niveśayet || 31 ||
[Analyze grammar]
upavītaṃ harerdadyātpaṭṭasūtravinirmitam |
kārpāsamathavā viprā gaṃdhacaṃdanasaṃskṛtam || 32 ||
[Analyze grammar]
caṃdracaṃdanakastūrīkuṃkumairanulepanam || 33 ||
[Analyze grammar]
tulasīdalamālāṃ ca jātīpaṃkajacaṃpakaiḥ |
aśokacchurapunnāganāgakesarakesaraiḥ || 34 ||
[Analyze grammar]
anyaiḥ sugaṃdhaiḥ kusumairmālā mālyamathāpi vā |
muktakāni ca puṣpāṇi dadyāddevasya mūrddhani || 35 ||
[Analyze grammar]
mālā sā prapadīnātu mālyaṃ kaṃṭhorusaṃmitam |
garbhakaṃ keśamadhye tu mūrdhni puṣpāṃjaliṃ kṣipet || 36 ||
[Analyze grammar]
saguggulvagurūśīrasitājyamadhucaṃdanaiḥ |
dhūpaṃ dadyātsugaṃdhāḍhyaṃ dīpaṃ gosarpiṣā śubham |
karpūragarbhayā vartyā tilatailena vā dadet || 37 ||
[Analyze grammar]
akhaṃḍitasamuddhautaṃ śālitaṃḍulanirmitam |
supakvamannaṃ surabhi sarpiṣā ca suvāsitam || 38 ||
[Analyze grammar]
saurabheyadadhikṣīrapakvaraṃbhāsitāyutam |
nānāvyaṃjanasaṃkīrṇaṃ sopadaṃśaṃ sapūpakam || 39 ||
[Analyze grammar]
nānāphalayutaṃ hṛdyaṃ sugaṃdhaṃ surasaṃ navam |
naivedyaṃ devadevasya prasthādūnaṃ na śasyate || 140 ||
[Analyze grammar]
dhūpe dīpe ca naivedye snāne'rghe madhuparkake |
vastre yajñopavīte ca dadyādācamanīyakam || 41 ||
[Analyze grammar]
anyatra kevalaṃ vāri saṃskṛtaṃ tvaupacārikam |
naivedyāṃte tvācamanaṃ dadyācca karaghṛṣṭikam || 42 ||
[Analyze grammar]
sagaṃdhacaṃdanaṃ viprāstāṃbūlaṃ ca dadettataḥ |
sakarpūralavaṃgailājātīkramukasaṃyutam || 43 ||
[Analyze grammar]
aṣṭottaraśataṃ japtvā mūlamaṃtramananyadhīḥ |
stutvā pradakṣiṇaṃ kṛtvā prārthayetpuruṣottamam || 44 ||
[Analyze grammar]
devadeva jagannātha sarvatīrthapravarttaka |
sarvatīrthamayaścāsi sarvadevamaya prabho || 45 ||
[Analyze grammar]
tvatprasādānmayā tīrtharāje snānaṃ hi yatkṛtam |
tadastu saphalaṃ deva yathoktaphalado bhava || 46 ||
[Analyze grammar]
siṃdhurājastvaṃ ca vibho dravarūpo'syasaṃśayam |
pāpālaye nimagnaṃ māṃ paritrāhi namo'stu te || 47 ||
[Analyze grammar]
itthaṃ prapūjya deveśaṃ nārāyaṇamanāmayam |
tīrtharājakṛtasnānaḥ sarvatīrthaphalaṃ labhet || 48 ||
[Analyze grammar]
gavāṃ koṭipradānena kratukoṭikṛtena ca |
koṭibrāhmaṇabhojyena mahādānaiśca koṭiśaḥ |
yatpuṇyaṃ karmiṇāṃ proktaṃ tadanena hi labhyate || 49 ||
[Analyze grammar]
dhyānaṃ dānaṃ tapo jāpyaṃ śrāddhaṃ ca surapūjanam |
siṃdhurāje kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet || 150 ||
[Analyze grammar]
api naḥ sa kule kaścitsiṃdhusnāyī bhaviṣyati |
devebhyaśca pitṛbhyaśca dāsyate ca tilodakam || 51 ||
[Analyze grammar]
kraṃdaṃti sarvapāpāni saṃbhrāṃtāḥ sarvapātakāḥ |
aniṣṭāni palāyante siṃdhusnānodyatasya vai || 52 ||
[Analyze grammar]
anyatīrthe kṛtaṃ pāpaṃ siṃdhutīre vinaśyati |
siṃdhutīre kṛtaṃ pāpaṃ sidhusnāne vinaśyati || 53 ||
[Analyze grammar]
siṃdhusnānarataṃ nityaṃ dṛṣṭvaiva yamakiṅkarāḥ |
diśo daśa palāyante siṃhaṃ dṛṣṭvā yathā mṛgāḥ || 54 ||
[Analyze grammar]
yamo'pi bhītastaṃ dṛṣṭvā praṇipatya prapūjya ca |
na śaknoti tadā sthātuṃ tasyāgre puṇyakarmiṇaḥ || 55 ||
[Analyze grammar]
vāṃchaṃti devatā nityaṃ mānuṣyaṃ prāpnuyāmahe |
samyakchu ddhatanvo bhūtvā siṃdhusnānaṃ labhemahi || 56 ||
[Analyze grammar]
merumandaramātro'pi rāśiḥ pāpasya karmaṇaḥ |
siṃdhusnānena dagdhaḥ syāttūlarāśirivānalāt || 57 ||
[Analyze grammar]
apsu nārāyaṇaṃ devaṃ snānakāle smaretsadā |
sākṣādviṣṇusvarūpe'tra siṃdhau caiva viśeṣataḥ || 58 ||
[Analyze grammar]
brahmaghno vā surāpo vā goghno vā pañcapātakī |
sarve te niṣkṛtiṃ yāṃti siṃdhusnānānna saṃśayaḥ || 59 ||
[Analyze grammar]
kapilākoṭidānācca sindhusnānaṃ viśiṣyate |
sakṛtsiṃdhvavagāhena kulakoṭiṃ samuddharet || 160 ||
[Analyze grammar]
sarvatīrtheṣu yatpuṇyaṃ sarveṣvāyataneṣu ca |
tatphalaṃ labhate sarvaṃ sindhusnānānna saṃśayaḥ || 61 ||
[Analyze grammar]
ya icchetsaphalaṃ janma jīvitaṃ śrutameva vā |
sa pitṝṃstarpayetsiṃdhumabhigamya surāṃstathā || 62 ||
[Analyze grammar]
catvāraḥ sulabhā vedāḥ saṣaḍaṃga padakramāḥ |
sulabhāni kurukṣetre dānāni vividhāni ca || 63 ||
[Analyze grammar]
cāṃdrāyaṇāni kṛcchrāṇi tapāṃsi sulabhānyapi |
agniṣṭomādayo yajñāḥ sulabhā bahudakṣiṇāḥ || 64 ||
[Analyze grammar]
sindhutoyaiśca salilairdurlabhaṃ pitṛtarpaṇam |
māsaṃ tarpaṇamātreṇa piṃḍānāṃ pātanena ca || 65 ||
[Analyze grammar]
sindhau vai pitaraḥ sarve vimānānsūryavarcasaḥ |
sindhutarpaṇasaṃtuṣṭāḥ śrāddhapiṃḍasutarpitāḥ |
āruhya sahasā yāṃti brahmalokaṃ sanātanam || 66 ||
[Analyze grammar]
ādyaṃtayorjagannāthaṃ pūjayitvā yathāvidhi |
tīrtharāje'bhiṣicya svaṃ naraḥ syānmuktibhājanam || 67 ||
[Analyze grammar]
tatastīrthavisargaṃ ca kṛtvā śuddhamanāḥ pumān |
rāmaṃ kṛṣṇaṃ subhadrāṃ ca natvā rūpaṃ vicintayet || 168 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!