Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ataḥ paraṃ pravakṣyāmi dakṣiṇāmūrtidarśanam |
padepadeśvamedhasya phalaṃ yatropalabhyate || 1 ||
[Analyze grammar]

tato nānāvidhairdivyairbhakṣyabhojyādikaistathā |
yathāśaktyupacāraistu gaṃdhairmālyaiśca pūjayet || 2 ||
[Analyze grammar]

rāmaṃ kṛṣṇaṃ subhadrāṃ ca gītanṛtyādikaistathā |
prekṣaṇīyaiśca vividhaiḥ śraddhayā copapāditaiḥ || 3 ||
[Analyze grammar]

vastracaṃdanamālyādyaiḥ pūjayitvā dvijottamān |
bhagavadbrāhmaṇāṃścaitānmahābhāgavatāṃstathā || 4 ||
[Analyze grammar]

tato nayeddakṣiṇābhimukhāṃstāṃstridaśeśvarān |
utsavaṃ ca mahatkṛtvā pūrvānayanavaddhareḥ || 5 ||
[Analyze grammar]

tasminkāle hariṃ paśyedvrajaṃtaṃ dakṣiṇāmukham |
samaṃ subhadrāṃ yo martyo na sa prākṛtamānuṣaḥ || 6 ||
[Analyze grammar]

snānārthamāgatā devāḥ snāpayitvā jagadgurum |
ākāśe'pi sasaṃbādhāstāvatkālaṃ sthitā harim |
draṣṭuṃ vrajaṃtaṃ yāmyāśāvadanaṃ bhavanāśanam || 7 ||
[Analyze grammar]

dharmaśāstreṣu yāvaṃti dharmakarmāṇi saṃti vai |
tāni sarvāṇi saṃdraṣṭuṃ vrajaṃtaṃ dakṣiṇāmukham || 8 ||
[Analyze grammar]

snānadarśanajaṃ puṇyaṃ samagraṃ labhate tu saḥ |
snātaṃ murāriṃ yaḥ paśyedvrajaṃtaṃ dakṣiṇāmukham || 9 ||
[Analyze grammar]

nīrājayitvā deveśaṃ rāmeṇa saha bhadrayā |
prāsādāṃtaḥ praveśyātha na paśyedvai kathaṃcana || 10 ||
[Analyze grammar]

etattu vistareṇoktaṃ pūrvameva mayā dvijāḥ || 11 ||
[Analyze grammar]

munaya ūcuḥ |
bhagavanyattvayā proktaṃ jyeṣṭhāsnānapradarśanāt |
phalaṃ prāpnoti niyataṃ tanno būhi vidāṃvara || 12 ||
[Analyze grammar]

jaiminiruvāca |
haṃta vaḥ kathayiṣyāmi tadvrataṃ jyeṣṭhapaṃcakam |
nātaḥ parataraṃ proktamṛṣibhiḥ śāstrapāragaiḥ || 13 ||
[Analyze grammar]

śrautasmārtapurāṇokta vratānāmidamuttamam |
idaṃ prathamataḥ proktaṃ brahmaṇā parameṣṭhinā || 14 ||
[Analyze grammar]

jyeṣṭhatvādvratamukhyānāṃ khyātaṃ tajjayeṣṭhapaṃcakam |
samudro jyeṣṭhaphaladaḥ prabhurjyeṣṭhaphalapradaḥ || 15 ||
[Analyze grammar]

varṣasaṃdarśanātpuṇyaṃ mañcakenaiva labhyate |
maṃcakena tu yallabhyaṃ mahājyaiṣṭhyāṃ tu tallabhet || 16 ||
[Analyze grammar]

yanmayoktaṃ purā viprāḥ snānadarśanajaṃ phalam |
samagraṃ tadavāpnoti mahājyaiṣṭhyāṃ na saṃśayaḥ || 17 ||
[Analyze grammar]

munaya ūcuḥ |
mahājyaiṣṭhīṃ samācakṣva yatra snānaṃ mahāphalam |
tatra naḥ kautukaṃ brahmanmahadvai saṃpravarttate || 18 ||
[Analyze grammar]

jaiminiruvāca |
jyeṣṭhasya vimale pakṣe yā vai paṃcadaśī bhavet |
śakrarkṣaikāṃśagau candragurū ca guruvāsare || 19 ||
[Analyze grammar]

śubhe yoge mahājyaiṣṭhī sarvapāpapraṇāśinī |
sarvakṣetraṃ sarvatīrthaṃ sapta vai sāgarāstathā || 20 ||
[Analyze grammar]

kratavaśca mahādānasamūhaśca tapāṃsi ca |
vidyāścāṣṭādaśavidhā vratāni vividhāni ca || 21 ||
[Analyze grammar]

śāṃtipauṣṭikakarmāṇi sāṃkhyayogastathaiva ca |
sarve saṃbhūya gacchaṃti kṣetraṃ śrīpuruṣottamam || 22 ||
[Analyze grammar]

vṛndaśaḥ pravibhaktāsta ekaikaṃ kṣetragaṃ prati |
kasmai vayaṃ bhāgyavate jyeṣṭhasnānāvalokane || 23 ||
[Analyze grammar]

mahājyaiṣṭhyāṃ pravekṣyāmaḥ parasparamahaṃmayā |
tatra yāṃti mahāyoge bhagavatkṣetramuttamam || 24 ||
[Analyze grammar]

mahājyaiṣṭhī mahāpuṇyā bhagavatprītivarddhanī |
tasyāṃ saṃpūjya deveśaṃ jagannāthaṃ kṛpārṇavam |
dṛṣṭvā ca snāpyamānaṃ taṃ pāpakośādvimucyate || 25 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi vrataṃ tajjyeṣṭhapañcakam |
vratenānena labhyaṃ yattattadeva bravīmi vaḥ || 26 ||
[Analyze grammar]

daśamyāṃ niyamaṃ kuryātprātaḥ snātvā yathāvidhi |
ācāryaṃ vṛṇuyāttatra vaiṣṇavaṃ dvijapuṃgavam || 27 ||
[Analyze grammar]

itthaṃ saṃkalpamamalaṃ gṛhṇīyādvratamuttamam || 28 ||
[Analyze grammar]

devadevajagannātha saṃsārārṇavatāraka |
adyārabhya vrataṃ deva yāvajjyaiṣṭhī ca sā tithiḥ |
tāvadvrataṃ kariṣyāmi prītaye tava keśava || 29 ||
[Analyze grammar]

sarvatīrthābhiṣekaṃ ca pratyahaṃ vratabhojanam |
mūrtīnāṃ tava paṃcānāmekasyāpi prapūjanam || 30 ||
[Analyze grammar]

ekasmindivase deva trisaṃdhyaṃ tvatprasādataḥ |
samāpyatāṃ vratamidaṃ saphalaṃ cāstu te prabho || 31 ||
[Analyze grammar]

tataḥ paṃcasu tīrtheṣu snātvā ca gṛhametya ca |
sthaṃḍile vilikhetpadmamaṣṭapatraṃ sakarṇikam || 32 ||
[Analyze grammar]

tanmadhye sthāpayetkuṃbhaṃ tīrthāṃbhobhiḥ prapūritam |
sacaṃdanaphalairyuktaṃ tanmukhe tāmrabhājanam || 33 ||
[Analyze grammar]

vāsasā veṣṭitaṃ kaṇṭhe pātraṃ cākṣatapūritam |
tanmadhye sthāpayeddevaṃ sauvarṇaṃ madhusūdanam || 34 ||
[Analyze grammar]

śubhāṃgāvayavaṃ śāṃtaṃ vāme śrīyutamīśvaram || 35 ||
[Analyze grammar]

dakṣiṇe ca garutmaṃtaṃ spṛśaṃtaṃ pṛṣṭhadeśataḥ |
śaṃkhacakradharaṃ cordhve padmāsanagataṃ vibhum || 36 ||
[Analyze grammar]

pūjayedupacāraistamācāryo vāpi bho dvijāḥ |
nīlotpalānāṃ mālāṃ tu bhaktyā devāya dāpayet || 37 ||
[Analyze grammar]

daśamyāṃ pūjayitvaivaṃ daśakoṭyaghanāśanam |
prārthayetprāṃjalirbhūtvā mantrametaṃ samuccaran || 38 ||
[Analyze grammar]

madhusūdana deveśa namaste mādhavīpriya |
kṛpāvārāṃnidhe pāhi patitaṃ māṃ bhavārṇave || 39 ||
[Analyze grammar]

ekādaśyāṃ caturbāhuṃ śaṃkhacakragadādharam |
nārāyaṇaṃ padmasaṃsthaṃ paṃcaniṣkavinirmitam |
tadarddhaṃ nirmitaṃ vāpi pūjayetpadmamālayā || 40 ||
[Analyze grammar]

naivedyaṃ pāyasaṃ dadyātsitāṃ raṃbhāphalāni ca |
nānāvidhaṃ ca naivedyaṃ dattvā saṃprārthayenmudā || 41 ||
[Analyze grammar]

nārāyaṇa namaste'stu bhavasāgaratāraṇa |
trāhi māṃ puṃḍarīkākṣa śaraṇāgatavatsala || 42 ||
[Analyze grammar]

ekādaśeṃdriyakṛtaṃ pāparāśimanuttamam |
anādibhavanirvyūḍhaṃ nāśayetpūjitaḥ prabhuḥ || 43 ||
[Analyze grammar]

dvādaśyāṃ yajñavārāhaṃ pūjayetsvarṇanirmitam |
caṃdanāgurukarpūralepanaiścaṃpakasrajā || 44 ||
[Analyze grammar]

nānāvidhāpūpasārā bhakṣyabhojyaphalānvitāḥ |
nivedya prārthayeddevaṃ stutimetāṃ samuccaran || 45 ||
[Analyze grammar]

pralayārṇavasaṃmagnāṃ dharaṇīṃ dhṛtavānasi |
kinna śakto mamoddhāre patitasyāṃghripaṃkaje |
tanmāmuddhara goviṃda nimagnaṃ śokasāgare || 46 ||
[Analyze grammar]

abdo dvādaśamāso vai yāvadabdakṛtāni tu |
pāpāni mahadalpāni itaḥ pūrveṣu janmasu |
tadvināśayate devo dvādaśyāmarcito nṛṇām || 47 ||
[Analyze grammar]

trayodaśyāṃ tu pradyumnaṃ śaṃkhacakravarābhayān |
dhārayantaṃ padmagataṃ caturniṣkavinirmitam || 48 ||
[Analyze grammar]

upacārairyathāproktaiḥ pūjayedbhaktito naraḥ |
aśokapāṭalīmālāṃ caṃdrapūrṇāṃ samujjvalām || 49 ||
[Analyze grammar]

naivedyaṃ caiva pakvānnaṃ phalaṃ pakvaṃ manoharam |
dattvā namaskṛtiṃ kurvanprārthayetprāṃjaliḥ śuciḥ || 50 ||
[Analyze grammar]

deva pradyumna kāmānāṃ pūraka kāmarūpadhṛk |
kāmāśca saphalāḥ saṃtu kāmapāla namo'stu te || 51 ||
[Analyze grammar]

caturdaśyāṃ narahariṃ pūjayetkanakākṛtim |
vakṣaḥsthalasthayā lakṣmyā prīyamāṇaṃ saṭojjvalam || 52 ||
[Analyze grammar]

vyāttānanaṃ sāṭṭahāsaṃ yogapaṭṭābjasaṃsthitam |
sutīkṣṇanakharaṃ devaṃ sarvāpadvinivāraṇam || 53 ||
[Analyze grammar]

caturbhirhemaniṣkaiśca ghaṭitaṃ śubhalakṣaṇam |
pūjayetpūrvavaddevaṃ sopahāraṃ subhaktitaḥ || 54 ||
[Analyze grammar]

japākusumamālāṃ ca jātīpuṣpasrajaṃ tathā |
dattvā puṣpāṃjalīnpāde praṇamya sapradakṣiṇam || 55 ||
[Analyze grammar]

yathā hiraṇyakaśipuṃ lokānāṃ hitakāmyayā |
vyadārayastathā pāpasaṃghaṃ nāśaya pūjitaḥ || 56 ||
[Analyze grammar]

evaṃ saṃprārthya nṛhariṃ praṇamya daṇḍavatkṣitau |
nirvartya vratamevaṃ tadvratī paṃcadinātmakam |
paṃca paṃca pradīpāṃstu divārātrau pradāpayet || 57 ||
[Analyze grammar]

vastrayugmānpaṃca pañca cchatropānadyugaṃ tathā |
sayajñasūtrānkalaśānpañca pañca phalānvitān || 58 ||
[Analyze grammar]

bhojanāṃte dvijebhyaśca pradadyācchraddhayānvitaḥ || 59 ||
[Analyze grammar]

rātrau jāgaragītādyaistathā nānopahārakaiḥ |
toṣayedvāsudevaṃ tu purāṇapaṭhanena tu || 60 ||
[Analyze grammar]

paurṇamāsyuṣasi snātvā śrīkṛṣṇasyāṃtikaṃ vrajet || 61 ||
[Analyze grammar]

rāmaṃ kṛṣṇaṃ subhadrāṃ ca pūjayitvā yathāvidhi |
snapanaṃ kārayitvātha dṛṣṭvā vā śāstracoditam || 62 ||
[Analyze grammar]

snānaṃ kṛtvā punaḥ siṃdhau gṛhamāgatya tatra vai |
yatra viṣṇormūrttayastāḥ kumbhasthā mantrapūjitāḥ || 63 ||
[Analyze grammar]

tāsāṃ paścimato vahniṃ samādhāya yathāvidhi |
agnikāryaṃ prakurvīta svaiḥ svairmaṃtraiḥ purohitaḥ || 64 ||
[Analyze grammar]

praṇavādicaturthyaṃtaṃ namoṃtaṃ nāma īrayet |
devānāṃ mūlamaṃtrastu svāhāṃto homakarmaṇi || 65 ||
[Analyze grammar]

carorājyasya samidhāṃ palāśānāṃ pṛthakpṛthak |
ekaikaṃ devamuddiśya juhuyācca śataṃ śatam || 66 ||
[Analyze grammar]

tasya puṣpaśataṃ caiva juhuyāttadanaṃtaram |
pūrṇāhutiṃ tato hutvā brahmaṇe dakṣiṇāṃ dadet || 67 ||
[Analyze grammar]

ācārye dakṣiṇāṃ dadyātsuvarṇaṃ dhenumeva ca |
svarṇaśṛṃgīṃ raupyakhurāṃ nānopakaraṇairyutām || 68 ||
[Analyze grammar]

mahārghyavastradānāni yena tuṣyati vā guruḥ |
sarvopakaraṇairyuktāḥ pratimāśca nivedayet || 69 ||
[Analyze grammar]

brāhmaṇānbhojayetsarpiḥ khaṇḍayuktaiśca pāyasaiḥ |
etadvrataṃ samākhyātaṃ jyeṣṭhapaṃcakamuttamam || 70 ||
[Analyze grammar]

anuṣṭhāya naro bhaktyā snānadarśanajaṃ phalam |
samagraṃ labhate viprāstadā naivātra saṃśayaḥ || 71 ||
[Analyze grammar]

ekādaśī yā tu madhye nirjalā sā prakīrtitā |
ekāṃ tāṃ bhaktiyuktā ye yathāvidhi upāsate || 72 ||
[Analyze grammar]

yāvajjīvakṛtāḥ sarvā ekādaśyo na saṃśayaḥ |
vratarājamimaṃ kṛtvā sarvavrataphalaṃ labhet || 73 ||
[Analyze grammar]

yānyānsamīhate kāmāṃstāṃstānāpnotyasaṃśayaḥ || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jyeṣṭhapaṃcakavratavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: