Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
nṛpaṃ sumanasaṃ dṛṣṭvā śraddadhānaṃ mahākratau |
uvāca paramaprītyā nārado lokaharṣaṇaḥ || 1 ||
[Analyze grammar]

vyavasāye sukṛtināṃ devā yāṃti sahāyatām |
tatrodāharaṇaṃ tvaṃ hi yatsahāyaścaturmukhaḥ || 2 ||
[Analyze grammar]

tadehi yāmastatraiva nīlakaṃṭhasya sannidhau |
sarvarākṣasasaṃhāraṃ sarvavighnanivāraṇam || 3 ||
[Analyze grammar]

sthāpayāmyagrato rājannṛsiṃhaṃ vāruṇīmukham |
aṃtarhito hi bhagavānpratyakṣo'sau nṛkesarī || 4 ||
[Analyze grammar]

sannidhāvasya yāgastu phalātiśayavānbhavet |
tvamagrato gaccha śīghraṃ prāsādaṃ tatra kāraya || 5 ||
[Analyze grammar]

smaraṇānmama cāgatya suto vai viśvakarmaṇaḥ |
pratyaṅmukhaṃ tu prāsādaṃ sa tūrṇaṃ ghaṭayiṣyati || 6 ||
[Analyze grammar]

dakṣiṇe nīlakaṃṭhasya yo mahāṃścaṃdanadrumaḥ |
dhanuḥśatāṃtare rājaṃścirarūḍhastu tiṣṭhati || 7 ||
[Analyze grammar]

tasya paścimadeśasthaṃ kṣetraṃ rājanbhaviṣyati |
vājimedhasahasreṇa tasyāgre yajatāṃ bhavān || 8 ||
[Analyze grammar]

gaccha tvamahamatraiva sthāsyāmi dinapañcakam |
ārādhyainaṃ divyasiṃhaṃ jyotīrūpamanantakam || 9 ||
[Analyze grammar]

pratyarcāyāṃ pratiṣṭhāpya prāṇeṃdriyamanoyutam |
dīpāddīpaṃ yathā rājannayiṣye śobhanākṛtim || 10 ||
[Analyze grammar]

nāradasyeti vacanaṃ pratiśrutya nṛpottamaḥ |
jagāma tatra vegena candanadrumasaṃnidhim || 11 ||
[Analyze grammar]

tatrāpaśyatsughaṭakaṃ śilpaśāstraviśāradam |
nāradasyājñayā prāptaṃ putraṃ vai devaśilpinaḥ || 12 ||
[Analyze grammar]

manuṣyarūpamāsthāya śastrasūtradharaṃ sthitam |
rājānaṃ sa tu dṛṣṭvā vai cikīrṣaṃtaṃ surālayam || 13 ||
[Analyze grammar]

kṛtāṃjalipuṭaḥ proce devāhaṃ śilpaśāstravit |
narasiṃhālayaṃ te'dya ghaṭayiṣyāmi śobhanam |
rājāpi tamuvācedaṃ prahasanbho dvijottamāḥ || 14 ||
[Analyze grammar]

indradyumna uvāca |
na śilpī tvaṃ hi sāmānyaḥ śilpaśāstrapraṇetṛkaḥ |
kathito nāradenaiva tvaṣṭuḥ putro mahāyaśāḥ || 15 ||
[Analyze grammar]

nirjane'sminmahāraṇye netaḥ pūrvaṃ janāśrayaḥ |
vayamadyāgatāḥ śilpinsambandhaḥ kiṃnimittakaḥ || 16 ||
[Analyze grammar]

devaśilpī bhavāneva viṣṇoramitatejasaḥ |
sadānudhyāyinastasya nideśavaśavartinaḥ || 17 ||
[Analyze grammar]

yena smṛtastvaṃ muninā sa evātrāgamiṣyati |
pratyarcāṃ narasiṃhasya gṛhītvā tu dināṃtare || 18 ||
[Analyze grammar]

tadāśu ghaṭayasvādya saprākāraṃ satoraṇam |
prāsādaṃ narasiṃhasya pratīcīvadanaṃ śubham || 19 ||
[Analyze grammar]

taṃ pūjayitvā vidhivanniyojya ghaṭane nṛpaḥ |
śilāsaṃcayakānbhṛtyānbahuvittairayojayat || 20 ||
[Analyze grammar]

caturthe divase viprāḥ prāsādo'bhūdanuttamaḥ |
bahukālaprasādhyo'pi mahimnā devaśilpinaḥ || 21 ||
[Analyze grammar]

tataḥ prabhāte vimale nityakarmāvasānataḥ |
pratiṣṭhāvidhisaṃbhāraṃ gṛhītvā saparicchadaḥ || 22 ||
[Analyze grammar]

nāradāgamanaṃ prekṣya yāvattiṣṭhati bhūpatiḥ |
tāvacchuśruvire śaṅkhā mṛdaṅgā murajāstathā || 23 ||
[Analyze grammar]

gītamaṅgalavādyāni ghaṃṭānāṃ kariṇāṃ svanāḥ |
tathā jaya jayetyuccaiḥ śabdā ākāśamaṇḍale || 24 ||
[Analyze grammar]

tāñchrutvā vismayāpannā iṃdradyumnapurogamāḥ |
rājānaḥ śrotriyā viprā vaiṣṇavāśca sahasraśaḥ || 25 ||
[Analyze grammar]

nirādhārāstvime śabdā adbhutāni na saṃśayaḥ |
vicārayaṃtaste yāvattāvaddakṣiṇato marut || 26 ||
[Analyze grammar]

gandhānvitadvirephaughaśabditāḥ puṣpavṛṣṭayaḥ |
āvirbhūtāstripathagā vāriṇārdrīkṛtā dvijāḥ || 27 ||
[Analyze grammar]

tadanaṃtaramevāsau nārado brahmaṇaḥ sutaḥ |
tapaḥprabhāvanirvyūḍha vimānavaraśāyinīm || 28 ||
[Analyze grammar]

ratnacāmarahastābhirdivyastrībhiḥ suśobhitām |
alaṃkṛtāṃ vahuvidhairmaṇiratnaprasādhanaiḥ || 29 ||
[Analyze grammar]

divyamālyāṃbaradharāṃ divyagandhānulepanām |
ramyāṃ pratiṣṭhitaprāṇāṃ ghaṭitāṃ viśvakarmaṇā || 30 ||
[Analyze grammar]

tejomaṇḍalasaṃvītāṃ parito harṣadāmapi |
ādāya narasiṃhasya pratyarcāṃ pratyupasthitaḥ || 31 ||
[Analyze grammar]

tāṃ dṛṣṭvā harṣitāḥ sarve rājā rājānuyāyinaḥ |
antarddhānaṃ gato devo nāradenoddhṛtaḥ kimu || 32 ||
[Analyze grammar]

menire harṣitātmānaḥ praśaśaṃsuśca taṃ munim |
nirūpya saṃnidhisthāṃ tu narasiṃhākṛtiṃ dvijāḥ |
ādyamūrternṛsiṃhasya pratimāmatha menire || 33 ||
[Analyze grammar]

pratyutthāya tato rājā prahṛṣṭenāṃtarātmanā |
pradakṣiṇīkṛtya hariṃ jagāma śirasā mahīm || 34 ||
[Analyze grammar]

śraddhāsaṃpattiyogyena saṃbhāreṇa nṛpājñayā |
prasthāpayāmāsa muniḥ prāsādaṃ śubhalakṣaṇam || 35 ||
[Analyze grammar]

pratimāṃ devadevasya sumuhūrte dvijottamāḥ |
dharāramābhyāṃ sahitāṃ ratnavedyāṃ pratiṣṭhitām |
yogārūḍhatanuṃ rājā indradyumno'tha tuṣṭuve || 36 ||
[Analyze grammar]

vaiṣṇavairbrāhmaṇairbhūpairnāradena ca dhīmatā |
guhyopaniṣadaiḥ smārtaiḥ stotraiḥ śāstrairmudānvitaiḥ || 37 ||
[Analyze grammar]

indradyumna uvāca |
ekānekasthūlasūkṣmāṇumūrte vyomātīta vyomarūpaikarūpa |
vyomākāra vyāpaka vyomasaṃstha vyomārūḍha vyomakeśābjayone || 38 ||
[Analyze grammar]

duḥkhāṃbhodhestrāhi māṃ divyasiṃha prādurbhūtānekakoṭyarkadhāman |
nityāsanno dūrasaṃstho na dūro nāsanno vā bodhyabodhātmabhāva || 39 ||
[Analyze grammar]

jñeyajñeyo jñānagamyo'pyagamyo māyātīto mānameyo'numānāt |
kṛtsnasyādiḥ kṛtsnakarttānumaṃtā pātā harttā viśvasākṣinnamaste || 40 ||
[Analyze grammar]

duḥkhadhvaṃsasyaikahetuṃ na hetuṃ bhettuṃ chettuṃ saṃśayānagrajātam |
jyotīrūpa jñānarūpa prakāśa stomavyūhākāra nirmāṇaheto || 41 ||
[Analyze grammar]

tvatpādabje bhaktimagryāṃ sadā me dehi svāminmūlabhūtāṃ caturṇām |
śrautaiḥ smārtairnityayuktā janāste dīnāstiṣṭhantyatra baddhā bhavābdhau || 42 ||
[Analyze grammar]

anantapādaṃ bahuhastanetramanaṃtakarṇaṃ kakubhaughavastram |
divāniśānāthasukuṇḍalāḍhyaṃ nakṣatramālā kṛtacāruhāram || 43 ||
[Analyze grammar]

tvāmadbhutaṃ divyanṛsiṃhamūrtiṃ bhakteṣṭapūrtiṃ śaraṇaṃ prapadye |
yatpādapadma hi pitāmahasya kirīṭaratnairvikacatvameti || 44 ||
[Analyze grammar]

yadīyapādābjayugāṃtabhūmau luṭhecchiro yasya hi pāṃcabhautam |
taddivyapādaṃ śirasā vahaṃti surendranāryaḥ khalu taṃ namāmi || 45 ||
[Analyze grammar]

taddivyasiṃhaṃ hatapāpasaṃghaṃ pādāśritānāṃ karuṇābdhisiṃham |
pādā'bjasaṃghaṭṭavighaṭṭamānabrahmāṃḍabhāṃḍaṃ praṇamāmi caṇḍam || 46 ||
[Analyze grammar]

saṭācchaṭākaṃpanaśīryamāṇaghanaughavidrāvitapāpasaṃgham |
caṃḍāṭṭahāsāṃtaritābdaśabdaṃ trilokagarbhaṃ nṛhariṃ namāmi || 47 ||
[Analyze grammar]

namaste namaste namaste'dya viṣṇo paritrāhi dīnānukaṃpinnanātham |
bhavaṃtaṃ samāsādya me dehabandho murāre na saṃsārakārāgṛhe'stu || 48 ||
[Analyze grammar]

hayamedhasahasrāṃte yathā tvāṃ carmacakṣuṣā |
divyarūpaṃ prapaśyāmi tathānukrośaya prabho || 49 ||
[Analyze grammar]

yathā cejyāsahasraṃ me nirvighnaṃ tatsamāpyate |
yajñeśa tvatprasādānme tathā sānnidhyamastu te || 50 ||
[Analyze grammar]

koṭayaḥ pāparāśīnāṃ kṣayaṃ yāṃti yathā prabho |
dharmārthakāmā hastasthā naiṣāṃ citraṃ stuvaṃti ye |
mokṣasya bhājanaṃ viṣṇo te narā ye tavāśrayāḥ || 51 ||
[Analyze grammar]

stutvetthaṃ divya siṃhaṃ taṃ bhūpatirhaṣṭamānasaḥ |
daṇḍapātapraṇāmena jagāma dharaṇīṃ muhuḥ || 52 ||
[Analyze grammar]

jaiminiruvāca |
kṣetraṃ tannarasiṃhasya brahmaṇā nirmitaṃ purā |
indradyumnānugrahāya sarvalokahitāya ca || 53 ||
[Analyze grammar]

paśyaṃti ye nṛsiṃhaṃ taṃ śaṃbhunā saha saṃsthitam |
na dehabandhaṃ te viprāḥ prāpnuvaṃti na saṃśayaḥ || 54 ||
[Analyze grammar]

manasā vāṃchitaṃ yadyatprāpnuvaṃti tato'dhikam |
stotreṇānena ye divyasiṃharūpaṃ stuvaṃti vai || 55 ||
[Analyze grammar]

sarvakāmaprado devastasya muktiṃ prayacchati |
jyeṣṭhaśukladvādaśī yā svātīnakṣatrasaṃyutā || 56 ||
[Analyze grammar]

tasyāṃ pratiṣṭhitaḥ kṣetre divyasiṃho maharṣiṇā |
sutena brahmaṇaḥ sākṣāttatra paśyaṃti taṃ ca ye || 57 ||
[Analyze grammar]

vājimedhasahasrasya phalaṃ sāgraṃ labhaṃti te |
pañcāmṛtairvā kṣīreṇa nārikelarasena vā || 58 ||
[Analyze grammar]

snāpayaṃti narā ye vai athavā gandhavāriṇā |
pūjayitvā mahāsiṃhamupacāraiḥ sapāyasaiḥ || 59 ||
[Analyze grammar]

japākusumamālyaiśca gandhamālyaiḥ suśobhanaiḥ |
dhūpadīpaiḥ sakarpūraistāṃbūlairatiśobhanaiḥ || 60 ||
[Analyze grammar]

sugīrbhiḥ stutipāṭhaiśca jayaśabdaistathoccakai |
pradakṣiṇapraṇāmaiśca dānairbrāhmaṇatarpaṇaiḥ |
santoṣya narasiṃhaṃ taṃ brahmalokamavāpnuyāt || 61 ||
[Analyze grammar]

vaiśākhasya caturdaśyāṃ saurivāre'nilarkṣake |
ādyāvatāraḥ siṃhasya pradoṣasamaye dvijāḥ || 62 ||
[Analyze grammar]

tasyāṃ saṃpūjya vidhivannarasiṃhaṃ samāhitaḥ |
janmakoṭisahasraistu pāparāśiḥ susaṃcitaḥ |
dahyate tatkṣaṇādeva tūlarāśirivāgninā || 63 ||
[Analyze grammar]

dṛṣṭvā spṛṣṭvā namaskṛtvā praṇipatya ca bhaktitaḥ |
stutvā vimucyate pāpairnirmokena bhujaṃgavat || 64 ||
[Analyze grammar]

na tasya vyādhayaḥ saṃti na śokā nādhayastathā |
sarvānkāmānavāpnoti hayamedhaphalaṃ tathā || 65 ||
[Analyze grammar]

samīpe tasya bho viprā yajanaṃ dānameva ca |
anyāni puṇyakarmāṇi kṛtāni ca sakṛnnaraiḥ |
koṭikoṭiguṇāni syurnarasiṃhaprasādataḥ || 66 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: