Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
pratiṣṭhite nārasiṃhe kṣetre tasminnarādhipaḥ |
kiṃ cakāra mune brūhi paraṃ kautūhalaṃ tu tat || 1 ||
[Analyze grammar]

jaiminiruvāca |
indrādīṃstridaśānsarvānnyamantrayata pūrvataḥ |
tataḥ sa mantrayāmāsa ṛṣīnviprānsahasraśaḥ || 2 ||
[Analyze grammar]

adhyetṝṃścaturo vedānsaṣaḍaṃgapadakramaiḥ |
yajñavidyāsu kuśalānmīmāṃsāpariniṣṭhitān || 3 ||
[Analyze grammar]

sabhāṣyakalpasūtraistu pariniṣṭhitakarmiṇaḥ |
aṣṭādaśasu vidyāsu kuśalāndharmakovidān || 4 ||
[Analyze grammar]

sadācārāvadātāṃśca kulīnānsatyavādinaḥ |
vaiṣṇavāṃśca viśeṣeṇa maṃtrayāmāsa sādaram || 5 ||
[Analyze grammar]

trailokye ye ca rājānaḥ siddhāḥ saptarṣayo dvijāḥ |
sacchūdrā vaṇijo dvīpapatayaśca nimaṃtritāḥ || 6 ||
[Analyze grammar]

krośadvayamitā viprāḥ sabhāsīttasya bhūpateḥ |
pāṣāṇaghaṭitā soccā sudhayā sānulepitā || 7 ||
[Analyze grammar]

kvacidratnamayī bhūmiḥ kvacitkāṃcananirmitā |
sphāṭikī rājatī caiva yathāyogyaṃ kṛtasthalī || 8 ||
[Analyze grammar]

staṃbhai ratnamayaiḥ proccairdukūlapariveṣṭitaiḥ |
cārucaṃdrātapāḍhyā tu gandhamālyaiḥ sacāmaraiḥ || 9 ||
[Analyze grammar]

muktādāmāṃtarasthaiśca cāruvātāyanā śubhā |
kṛṣṇāgurusnehasiktā śrīkhaṇḍasalilokṣitā || 10 ||
[Analyze grammar]

sarvarttukusumākīrṇā prāṃtopavanasaṃvṛtā |
vāpyaḥ sphaṭikasopānāḥ padmakadvāramaṃḍitāḥ || 11 ||
[Analyze grammar]

cakravākaiḥ plavairhaṃsaiḥ sārasairmadhurasvanaiḥ |
vyāptāṃtarāḥ svacchaśītasugaṃdhamadhurāṃbhasaḥ || 12 ||
[Analyze grammar]

paritaḥ śataśastasyāḥ sukhāvataraṇā dvijāḥ |
upacchāyāviracanāḥ śobhamānāḥ samaṃtataḥ || 13 ||
[Analyze grammar]

yajñaśālā maruttasya yathāsīdbho dvijottamāḥ |
tatheṃdradyumnabhūpasya racitā viśvakarmaṇā || 14 ||
[Analyze grammar]

śubhe'hni śubhanakṣatre vāsayitvā sabhāsadaḥ |
rājñaḥ siṃhāsanāsīnāndṛṣṭvāsīnānṛṣīnapi || 15 ||
[Analyze grammar]

sasiddhānbrahmarṣigaṇānbahumūlyakuthasthitān |
devānkāṃcanapīṭhasthānyathāyogyamatha dvijān || 16 ||
[Analyze grammar]

varāsanasthānanyāṃśca yathādeśaṃ sukhasthitān |
madhye nṛpāṇāṃ devānāmṛṣīṇāṃ ca śacīpatim || 17 ||
[Analyze grammar]

sāmrājyalakṣaṇe svasya ratnasiṃhāsane sthitam |
divyairmālyaistathā gaṃdhairvāsobhirviṣṭarādibhiḥ || 18 ||
[Analyze grammar]

purodhasā samaṃ pūrvamarcayāmāsa ṛddhimat |
vinīto dīnavattasya cakre pūjāṃ tathā nṛpaḥ || 19 ||
[Analyze grammar]

āścaryaṃ manyate'syāsau trailokyeśo'pi tadyathā |
tataḥ siddhāndevamunīnacaryanniṃdravattadā || 20 ||
[Analyze grammar]

vismayaṃ janayāmāsa kuverasyāpyadhiśriyaḥ |
tato devānsamānarca prabhūtasvasvasaṃpadaḥ || 21 ||
[Analyze grammar]

upacārairmahīnāthaḥ samyagavyagramānasaḥ |
rājñaḥ saṃpūjayāmāsa rājayogyaiḥ paricchadaiḥ || 22 ||
[Analyze grammar]

yathā te menire bhūpā bhavāmaḥ sāṃprataṃ vayam |
satyaṃ rājyaṃ kramātprāptaṃ nedṛśaśca paricchadaḥ || 23 ||
[Analyze grammar]

ānarca vaiṣṇavānbhūya upacāraiḥ samānayan |
śāṃtā api yathā citraṃ menire viṣayāgamam || 24 ||
[Analyze grammar]

tato viprānbāhujātānvaiśyānmunipuraḥsaram |
samyakprapūjayāmāsa sattvodrikto mahīpatiḥ || 25 ||
[Analyze grammar]

anyāṃśca sacivadvārā pūjayitvā sasaṃbhramaḥ |
dṛṣṭaḥ sa vinayānnamraḥ kṛtāṃjalipuṭastathā || 26 ||
[Analyze grammar]

maheṃdramuccairāhedaṃ nāradena purodhasā || 27 ||
[Analyze grammar]

indradyumna uvāca |
tava prasādāddeveśa icchāmīdaṃ prasīda me |
kratunā hayamedhena prayakṣye yajñapūruṣam || 28 ||
[Analyze grammar]

anujānīhi māṃ deva kratūnāmīśvaro bhavān |
tvadājñāpālakāḥ sarve trailokye nivasaṃti ye || 29 ||
[Analyze grammar]

yāvatkratusahasrasya saṃsthā ca bhavati prabho |
tāvattvaṃ tridaśaiḥ sārddhaṃ sadomadhyagato vasa || 30 ||
[Analyze grammar]

yaṣṭumicchāmi deveśa nāhaṃ tvatpadalipsayā |
sarveṣāṃ vetsi deveśa manovṛttiṃ sadā prabho || 31 ||
[Analyze grammar]

yuṣmākaṃ pūrvadṛṣṭo'tra vapuṣmānmādhavaḥ prabhuḥ |
upāsanāyāṃ so'yaṃ yo vālukābhistirodadhe || 32 ||
[Analyze grammar]

tasya bhūyaḥ prakāśārthaṃ vājimedhasahasrakam |
kariṣye vacanādiṃdra caturāsyasya śāsanāt |
punaḥ prakāśite tasmiñchreyo vo'pi bhaviṣyati || 33 ||
[Analyze grammar]

iti vijñāpite rājñā maheṃdrapramukhāḥ surāḥ |
antarddhānotaraṃ yā ca śrutā pūrvaṃ sarasvatī || 34 ||
[Analyze grammar]

aśarīrāṃ smaraṃtastāmidaṃ procuḥ praharṣitāḥ |
indradyumna mahātmāsi satyaṃ satyavato bhuvi || 35 ||
[Analyze grammar]

tacceṣṭitaṃ purāsmābhiranvabhāvi bhaviṣyakam |
sahāyāste bhaviṣyāmaḥ kārye trailokyapāvane || 36 ||
[Analyze grammar]

sraṣṭā sa jagatāṃ yatra udyuktaḥ svayameva hi |
atraivovāca bhagavānasmākamapi bhūtale || 37 ||
[Analyze grammar]

praviśaṃstadanukrośavaśādbhūyaḥ prakāśanam |
kariṣye dāravaṃ dehamityetatpariniṣṭhitam || 38 ||
[Analyze grammar]

nātrāsmākaṃ vyalīkaṃ tu neṃdrasya ca mahīpate |
asmaddiṣṭasamudyogastava naḥ prītikārakaḥ || 39 ||
[Analyze grammar]

sukhaṃ yajasva rājeṃdra vaikuṃṭhaṃ bhaktavatsalam |
kratunā hayamedhena sahasraparivartinā || 40 ||
[Analyze grammar]

durārādhyo hi bhagavānasmākaṃ bhaktavatsalaḥ |
vayamapyatra devatvaṃ tyaktvā bhakti parāyaṇāḥ || 41 ||
[Analyze grammar]

ārādhayāmaḥ kṣetresminvinītā nararūpiṇaḥ |
priyaṃ hi mānuṣe loke karma siddhyati vai kṛtam || 42 ||
[Analyze grammar]

jaiminiruvāca |
ityukte tridaśaiḥ seṃdraiḥ parituṣṭāṃtarātmanā |
āraṃbhārthaṃ krato rājā bhagavaṃtamapūjayat || 43 ||
[Analyze grammar]

upacārasahasraistu yathāvatpratipāditaiḥ |
tataḥ pitṛgaṇānrājā nirūpya śraddhayānvitaḥ || 44 ||
[Analyze grammar]

sadogṛhagatānviprānyājñikānsamalaṃkṛtān |
kṛtveṣṭadevaṃ purato vaikuṃṭhaṃ sāgnihotrakam || 45 ||
[Analyze grammar]

ākāṃkṣankalpitaṃ lagnaṃ saṃvṛtte svastivācane |
upasthitaḥ sapatnīkaḥ śuddhamāṃgalyaveṣadhṛk || 46 ||
[Analyze grammar]

svasti vācya dvijāñchuddhānpuṇyāhaṃ vṛddhikarma ca |
tataḥ saṃbhṛtasaṃbhāro varayāmāsa ṛtvijaḥ || 47 ||
[Analyze grammar]

vṛtāste tu sapatnīkaṃ dīkṣayaṃto nṛpottamam |
vihṛtya dīkṣaṇāyeṣṭānnyayajansabhyacoditāḥ || 48 ||
[Analyze grammar]

praṇīya taṃ prajvalaṃtaṃ vedyāmāhavanīyakam |
trailokyamaṃgalakaraṃ kiṃ sākṣādvaiṣṇavaṃ mahaḥ || 49 ||
[Analyze grammar]

suprokṣitaṃ cābhimaṃtrya anujñāpya digīśvarān |
mumucuste hayaṃ mukhyamaṃgeṣu śubhalakṣaṇam || 50 ||
[Analyze grammar]

tataḥ sa dīkṣito rājā vāgyato rauravīṃ tvacam |
adhiṣṭhāya sadomadhye mṛtyuṃjaya iva sthitaḥ || 51 ||
[Analyze grammar]

nimaṃtritānāṃ muktyarthaṃ cakṣuṣā saṃdideśa vai |
surāṇāṃ ratnapātrāṇi mahārghāṇi nṛpājñayā || 52 ||
[Analyze grammar]

sacivaḥ kārayāmāsa bhojanāya samṛddhimat |
śuddhasauvarṇapātrāṇi munīnāṃ ca mahīkṣitām || 53 ||
[Analyze grammar]

dvijānāṃ bhojanārthāya navāni pratyahaṃ dvijāḥ |
kṣatriyāṇāṃ viśāṃ viprā rājatāni śubhāni ca || 54 ||
[Analyze grammar]

kāṃsyanirmalapātrāṇi śūdrāṇāṃ bhojanāya vai |
ahanyahani pātrāṇi bhojanāṃte dvijottamāḥ || 55 ||
[Analyze grammar]

ākareṣu prapātyaṃte procchiṣṭadalavajjanaiḥ |
tatra yajñotsave ye vai bhojanāya nimaṃtritāḥ || 56 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca prapautrāścaiva saṃtatiḥ |
nityaṃ paṃcarasānnāni bahumānapuraḥsaram || 57 ||
[Analyze grammar]

ādṛtairbhojitā rājña iṃdradyumnasya śāsanāt |
kuṭuṃbavatsthitāstatra saṃsthā yāvanmahākratoḥ || 58 ||
[Analyze grammar]

yaddeśīyā janāsteṣāmadhiṣṭhātā ca tānnṛpaḥ |
nṛpāṇāmanusaṃdhātā iṃdradyumnaprayācitaḥ || 59 ||
[Analyze grammar]

nāradaḥ samadarśī tu paropakṛtilolupaḥ |
iṃdrādīnāṃ sureṃdrāṇāṃ devarṣīṇāṃ nṛpottamaḥ || 60 ||
[Analyze grammar]

svayaṃ narapatiścaryāṃ cakāra kratupūrttaye |
ṣaḍvidhānyannapānāni saṃskṛtāni dvidhā naraiḥ || 61 ||
[Analyze grammar]

devānāṃ bhojane tatra maṃtrataṃtraviśāradaiḥ |
martyānāṃ nala vidyāyāṃ kuśalaiḥ saṃskṛtāni vai || 62 ||
[Analyze grammar]

kṣutpipāsānabhijñā hi sudhāhārā divaukasaḥ |
teṣāmapi apūrvatvādāścaryaṃ taddhi bhojanam || 63 ||
[Analyze grammar]

narāṇāṃ durlabhaṃ martya iṃdradyumnagṛhe'śanam |
indradyumnasya ceṃdrasya viśeṣo martyavāsitā || 64 ||
[Analyze grammar]

atyadbhutakaraṃ hyetatpratyahaṃ ca navaṃ navam |
saṃmānanādarāvṛddhirbhojyasya dvijasattamāḥ || 65 ||
[Analyze grammar]

anyonyasparddhayaivātra pravarddhate parasparam |
sugaṃdhasumanomālyakastūryādipralepanam || 66 ||
[Analyze grammar]

citrasūkṣmadukūlāni sopadhānāsanāni ca |
ratnapalyaṃkikā śayyā ratnadaṃḍaprakīrṇakam || 67 ||
[Analyze grammar]

jātīlavaṃgakarpūrairnāgavallīdalāni ca |
manoharāṇi gītāni nṛtyāni vividhāni ca || 68 ||
[Analyze grammar]

bharatasya muneḥ śikṣāpaṃḍitai racitāni ca |
svasvavaṃśayaśo'bhijñāḥ śataśaḥ sūtamāgadhāḥ || 69 ||
[Analyze grammar]

etānyanyāni vastūni durlabhānyapi yāni vai |
tridaśāścāpi martyāścānvabhujyaṃta susādaram || 70 ||
[Analyze grammar]

ekato'nyatra citrāṇi na ca hīnāni kutracit |
pātālavāsināṃ cāpi bhojanaṃ vai sudhādhikam || 71 ||
[Analyze grammar]

yadbhuktvā nānuvāñchanti pātālagamanaṃ hi te |
purāṇi yāni pātāle ratnaughālokitāni ca || 72 ||
[Analyze grammar]

vinā sūryaprakāśena tādṛśānyeva bhūpatiḥ |
dadau teṣāṃ nivāsāya yeṣu pātālabuddhayaḥ || 73 ||
[Analyze grammar]

sukhāsīnāśca krīḍaṃto bhuṃjānā śerate mudā |
devānāmapi nānyatra bhūmisparśanamasti vai || 74 ||
[Analyze grammar]

indradyumnapure tatra svargādapi manohare |
yadṛcchayā sukhakrīḍāsaktā no tatyajurbhuvam || 75 ||
[Analyze grammar]

abhilāṣopajātaṃ tu sukhaṃ svarge vadaṃti hi |
anicchayāpi bho viprāḥ sukhaṃ sarvatra tatra vai || 76 ||
[Analyze grammar]

ādṛtya yatnānmanyaṃte bhojyaṃ te sādaraṃ narāḥ |
na yācitaḥ kopi janaḥ kuto vā syātparāṅmukhaḥ || 77 ||
[Analyze grammar]

rājādhirājaveśmāni janānāṃ svagṛhaiḥ samam |
tadāsītsvagṛhe teṣāṃ na sadā sarvasaṃbhavaḥ || 78 ||
[Analyze grammar]

tatra yatkāmanātītaṃ tadvastu sulabhaṃ bahu |
itthaṃ pravartite yajñe yajñeśaprītaye mudā || 79 ||
[Analyze grammar]

pṛthivī hṛtasarvasvā vājimedhesya bhūpateḥ |
yā pūrvaṃ sābhavadbhūyaḥ svarṇavṛṣṭisubhūṣitā || 80 ||
[Analyze grammar]

itthaṃ pravṛtte lokānāṃ tatra trailokyavāsinām |
dānasaṃmānabhojyānāṃ vidhau vidhivato'nvaham || 81 ||
[Analyze grammar]

aśvamedhaṃ prati janā jagurgāthāḥ parasparam |
nedṛgyāgasya saṃbhāro vidheḥ śāstrapracoditaḥ || 82 ||
[Analyze grammar]

iṃdradyumnasya rājarṣerna bhūto na bhaviṣyati |
na yācitāro'dātāro mitho yatra nimaṃtritāḥ || 83 ||
[Analyze grammar]

na kāmabhaṃgo yatrāsīddevānāmapi bho dvijāḥ |
īdṛksamṛddhiḥ kraturāṭ pravṛtto bhūpatestadā || 84 ||
[Analyze grammar]

adhiśraddhaḥ susaṃpannaḥ pūrvasmādaparo'bhavat |
smṛtikārāḥ kalpakārāstathā śāstrapraṇetṛkāḥ || 85 ||
[Analyze grammar]

yajñānuṣṭhānakuśalāḥ sadācārāvataṃsakāḥ |
agnyādhānādyavabhṛthapracāramanupūrvaśaḥ || 86 ||
[Analyze grammar]

kratuḥ sadasyānumate nṛpateḥ prītaye dvijāḥ |
na maṃtrāḥ svarato hīnā varṇato vāpi karhicit || 87 ||
[Analyze grammar]

ye vai vidhividhātāraste vai karmapracārakāḥ |
prāyaścittanimittena prāyaścittanibaṃdhanāt || 88 ||
[Analyze grammar]

karmopaghāto no tatra yoginaḥ karmayoginaḥ |
yatra saptarṣayo divyāḥ sadasyāḥ kratusākṣiṇaḥ || 69 ||
[Analyze grammar]

pracārayaṃti karmāṇi guṇadoṣavibhāginaḥ |
yājñavalkyādayaste'tra munayastvṛtvijo vṛtāḥ || 90 ||
[Analyze grammar]

sadogatāste munayaḥ parasparakathāṃtare |
vākovākyāni sūktāni guhyopaniṣadāni ca || 91 ||
[Analyze grammar]

gāthāḥ paurāṇikīrviprā viṣṇubhaktipuraḥsarāḥ |
caritāni hareḥ sarvakalmaṣaughaharāṇi ca || 92 ||
[Analyze grammar]

tatra saṃvartayāmāsuste sabhāyāṃ mahīkṣitaḥ |
tasya yajñe haviḥ prāśuḥ pratyakṣaṃ vahnimadhyagāḥ || 93 ||
[Analyze grammar]

muditāstridaśā viprā maheṃdrapramukhāmakhe |
cirapravāsino devā nāsmaraṃtāmarāvatīm || 94 ||
[Analyze grammar]

amṛtaṃ hi havisteṣāṃ kalpitaṃ brahmaṇā purā |
tatprāśya muditā devā vīryavantaścirāyuṣaḥ || 95 ||
[Analyze grammar]

yāgānuṣṭhānaviṣayādanyatra viṣayānbahūn |
indradyumnena racitānsamastānupabhuṃjate || 96 ||
[Analyze grammar]

tatra ye nāgarājānaḥ pātālatalavāsinaḥ |
tato'dhikānmartyaloke viṣayānupabhuṃjate || 97 ||
[Analyze grammar]

pātālagamanaṃ te vai nehaṃte manasā dhuvam |
itthaṃ pravartito yajñastrailokyaprītikārakaḥ || 98 ||
[Analyze grammar]

indradyumnasya nṛpateḥ kṣetre'sminpuruṣottame |
jagadīśaprasādāya pitāmahanideśataḥ || 99 ||
[Analyze grammar]

ekonaṃ kramataḥ saṃsthāmavāpa pṛthivīpatiḥ |
sahasraṃ hayamedhasya yathāvadvidhicoditam || 100 ||
[Analyze grammar]

tataḥ sāhasrike yajñe vājimedhe mahīpatiḥ |
dinedine divyagatirbabhūva nṛpatistadā || 1 ||
[Analyze grammar]

sutyāyāḥ sapta divasādyā rātrirabhavatpurā |
tasyāsturīyaprahare dadhyau sa viṣṇumavyayam || 2 ||
[Analyze grammar]

dhyāne tasmindadarśāsau mahābhāgyavaśānnṛpaḥ |
pratyakṣamiva sa śvetadvīpaṃ sphaṭikanirmitam || 3 ||
[Analyze grammar]

samaṃtātparivāryainaṃ tiṣṭhaṃtaṃ kṣīrasāgaram |
mahākalpadrumaiḥ puṣpagaṃdhāmodidigaṃtaraiḥ || 4 ||
[Analyze grammar]

phalapallavavalkeṣu bahiraṃtaśca sarvaśaḥ |
śaṃkhacakrāṃkitaiḥ śubhraiḥ sarvālaṃkārabhūṣitaḥ || 5 ||
[Analyze grammar]

mahāmaṃjiṣṭhavarṇaiśca mūrtibhistairmuradviṣaḥ |
tanmadhye ghaṭitaṃ divyamaṇibhirmaṃḍapottamam || 6 ||
[Analyze grammar]

madhyasthasūryavadbhāsiratnasiṃhāsanojjvalam |
kṣīrābdhiśītakallolamaṃdavātamanoharam || 7 ||
[Analyze grammar]

tanmadhye dadṛśe devaṃ śaṃkhacakragadādharam |
nīlajīmūtasaṃkāśaṃ vanamālāvibhūṣitam || 8 ||
[Analyze grammar]

sarvalāvaṇyabhavanaṃ sauṃdaryaśrīniketanam |
nirbhartsayaṃtaṃ vapuṣā pinaddhaṃ divyabhūṣaṇam || 9 ||
[Analyze grammar]

dakṣapārśve sthitaṃ tatra anaṃtaṃ dharaṇīdharam |
koṭicandrapratīkāśaṃ himādrisadṛśaprabham || 110 ||
[Analyze grammar]

phaṇāmukuṭavistāracchatrībhūtaṃ manoharam |
maṇikuṃḍalayugmāṃkaṃ cārunīlanicolakam || 11 ||
[Analyze grammar]

halalāṃgalaśaṃkhārisphuradbāhucatuṣṭayam |
hārakeyūravalaya mudrikābhiralaṃkṛtam || 12 ||
[Analyze grammar]

mekhalākaṭisūtrāḍhyaṃ divyaratnaprasādhanam |
divyahālākṣībamūrtiṃ cāruhāsaṃ sunetrakam || 13 ||
[Analyze grammar]

dakṣapārśvasthitāṃ cāsya lakṣmīṃ tāṃ śubhalakṣaṇām |
varābhayābjahastāṃ vai kuṃkumābhāṃ sulocanām || 14 ||
[Analyze grammar]

trailokyayuvatīvṛndadṛṣṭāṃtādbhutavigrahām |
dadarśa padmāsanagāṃ lāvaṇyāṃbudhiputrikām || 15 ||
[Analyze grammar]

pitāmahaṃ ca dadṛśe purato'sya kṛtāṃjalim |
vāmapārśvasthitaṃ cakraṃ nānāmaṇimayaṃ vibhoḥ || 16 ||
[Analyze grammar]

sanakādyairmunīṃdraistaṃ stūyamānaṃ jagadgurum |
dṛṣṭvā svapne sa rājā vai prahṛṣṭo dvijasattamāḥ || 17 ||
[Analyze grammar]

adṛṣṭapūrvarūpaṃ taṃ jyotirmayamanaṃtakam |
tuṣṭāva tatra dhyānastho harṣagadgadayā girā || 18 ||
[Analyze grammar]

indradyumna uvāca |
namaste jagadādhāra jagadātmannamo'stu te |
kaivalyatriguṇātīta guṇāṃjana namo'stu te || 19 ||
[Analyze grammar]

suśuddhanirmalajñānasvarūpāya namo'stu te |
śabdabrahmābhidhānāya jagadrūpāya te namaḥ || 120 ||
[Analyze grammar]

saṃsārapatitaśrāṃta duḥkhadhvaṃsa namo'stu te |
durbhedyahṛdayagraṃthibhedakāya namo'stu te || 21 ||
[Analyze grammar]

dvisaptabhuvanāgāramūlastaṃbhāya te namaḥ |
brahmāṃḍakoṭighaṭanāśilpine cakriṇe namaḥ || 22 ||
[Analyze grammar]

karuṇāmṛtapāthodhisudhādhāmne namo namaḥ |
dīnoddhāraikaguhyāya kṛpāpāthodhaye namaḥ || 23 ||
[Analyze grammar]

prakāśakānāṃ sūryādijyotiṣāṃ jyotiṣe namaḥ |
pratisvasvanadīptāya antaḥpāpāgnaye namaḥ || 24 ||
[Analyze grammar]

pāvakāya pavitrāya pavitrāṇāṃ namo namaḥ |
gariṣṭhāya variṣṭhāya drāghiṣṭhāya namo namaḥ || 25 ||
[Analyze grammar]

nediṣṭhāya daviṣṭhāya kṣodiṣṭhāya namo namaḥ |
vareṇyāya supuṇyāya nārāyaṇa namo'stu te || 26 ||
[Analyze grammar]

paritrāhi jagannātha dīnabandho namo'stu te |
nistīrṇo'haṃ bhavāṃbhodhiṃ prāpya tvāṃ taraṇiṃ sukhām || 27 ||
[Analyze grammar]

tvayi dṛṣṭe ramānātha kleśā vyapagatā mama |
cidānaṃdasvarūpaṃ tvāṃ prāptānāṃ duḥkhasaṃkṣayaḥ || 28 ||
[Analyze grammar]

dhruvaṃ nātha samutpannaparamānaṃdahetukam |
trāhi trāhi bhavāṃbhodhimagnaṃ māṃ dīnacetasam || 29 ||
[Analyze grammar]

madhyāhnārkodite vyomni kutaḥ saṃtamasodayaḥ |
dhyānasthitaḥ stuvannevaṃ praṇamya jagadīśvaram || 130 ||
[Analyze grammar]

dhyānāvasāne sa punaḥ svayaṃ jāgradabudhyata |
svapnāṃta indradyumno'pi sasmārātmānamātmanā || 31 ||
[Analyze grammar]

atyadbhutamidaṃ svapnaṃ dṛṣṭvā ca nṛpakuṃjaraḥ |
mene kṛtārthamātmānaṃ hayamedhakratostathā || 32 ||
[Analyze grammar]

sahasraṃ saphalaṃ caiva svabhāgyaṃ samupasthitam |
na hi devarṣivacanaṃ vṛthā bhavati karhicit || 33 ||
[Analyze grammar]

pratyakṣaṃ me kathaṃ nāthaḥ svayamatra bhaviṣyati |
iti ciṃtākulo rātriśeṣaṃ nītvā viśāṃpatiḥ || 34 ||
[Analyze grammar]

śaśaṃsa nāradasyāgre yathā svapno'nvabhūyata |
sa cāpi nāradaḥ prāha śokaste vigato nṛpa || 35 ||
[Analyze grammar]

aruṇodayakāle hi bhagavaṃtaṃ dadarśa yat |
daśāhātphaladaḥ svapnastasminkāle nṛpottama || 36 ||
[Analyze grammar]

kratvaṃte bhagavānatra pratyakṣaste bhaviṣyati |
yadāha madgirā tvāṃ hi carācaragururvidhiḥ || 37 ||
[Analyze grammar]

so'pi tvayā jagatsraṣṭā svapne'sminnavalokitaḥ |
tadanuṣṭhīyatāṃ yajñaḥ parāgre na prakāśaya || 38 ||
[Analyze grammar]

svapno'yaṃ nṛpaśārdūla durbodhācarito hareḥ |
kiṃtu bhāgyavatastveva svapnastādṛkprajāyate || 139 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: