Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śrīveṃkaṭādrau jaladānapraśaṃsā |
śrīsūta uvāca |
veṃkaṭākhye mahāpuṇye tṛṣārtānāṃ viśeṣataḥ |
jaladānamakurvāṇastiryagyonimavāpnuyāt || 1 ||
[Analyze grammar]

tasmādveṃkaṭaśailendre yathāśaktyanusārataḥ |
jaladānaṃ hi kartavyaṃ sarveṣāṃ jīvanaṃ mahat || 2 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
viprasya gṛhagodhāyāḥ saṃvādaṃ paramādbhutam || 3 ||
[Analyze grammar]

atha hemāṃgasya jaladānākaraṇena gṛhagodhikātvaprāptiḥ |
purā cekṣvākuvaṃśe'bhūddhemāṃga iti bhūmipaḥ |
brahmaṇyo brahmabhūyiṣṭho jitāmitro jiteṃdriyaḥ || 4 ||
[Analyze grammar]

yāvanto bhūmikaṇikā yāvantastoyabindavaḥ |
yāvantyuḍūni gagane tāvatīrgā dadātyasau || 5 ||
[Analyze grammar]

yeneṣṭayajñadarbhaiśca bhūmirbarhiṣmatī smṛtā |
gobhūtilahiraṇyādyaistoṣitā bahavo dvijāḥ || 6 ||
[Analyze grammar]

tenādattāni dānāni na vidyanta iti śrutam |
tenādattaṃ jalaṃ caikaṃ sukhalabhyadhiyā dvijāḥ || 7 ||
[Analyze grammar]

bodhito brahmaputreṇa vasiṣṭhena mahātmanā |
amūlyaṃ sarvatolabhyaṃ taddātuḥ kiṃ phalaṃ labhet || 8 ||
[Analyze grammar]

iti durdhīrhetuvādairna jalaṃ dattavānvibhuḥ |
alabhyadāne puṇyaṃ syādityavādītsayuktikam || 9 ||
[Analyze grammar]

sa ānarca dvijānvyaṅgāndaridrānvṛttikarśitān |
nānarca śrotriyānviprānbrahmajñānbrahmavādinaḥ || 10 ||
[Analyze grammar]

prakhyātānpūjayiṣyanti sarvalokāḥ sahārhaṇaiḥ |
anāthānāmavidyānāṃ vyaṅgānāṃ ca kuṭuṃbinām || 11 ||
[Analyze grammar]

daridrāṇāṃ gatiḥ kā vā tasmātte maddayāspadāḥ |
iti duṣṭeṣu pātreṣu dattavānkimapi svakam || 12 ||
[Analyze grammar]

tena doṣeṇa mahatā cātakatvaṃ trijanmasu |
ekajanmani gṛdhratvaṃ śvatvaṃ vā sapta janmasu || 13 ||
[Analyze grammar]

prāpya paścādgṛhe jāto bhūpo'yaṃ gṛhagodhikā |
śrutakīrtestu bhūpasya mithilādhipaterdvijāḥ || 14 ||
[Analyze grammar]

gṛhadvārapratolyāṃ sma vartate kīṭakāśanaḥ |
aṣṭāśītiṣu varṣeṣu sthitaṃ tena durātmanā || 15 ||
[Analyze grammar]

atha śrutadevapādodakasevanena hemāṃgasya jātismaraṇam |
videhādhipatergehaṃ kadācidṛṣisattamaḥ |
śrutadeva iti khyātaḥ śrānto madhyāhna āgamat || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasotthāya jātaharṣo narādhipaḥ |
madhuparkaḥ susaṃpūjya tasya pādāvanejanīḥ || 17 ||
[Analyze grammar]

apo mūrdhnāvahatkṣipraṃ tadotkṣiptaiśca bindubhiḥ |
daivopadiṣṭakālena prokṣitā gṛhagodhikā || 18 ||
[Analyze grammar]

sadyo jātismṛtirabhūtkṛtakarmātiduḥkhitā |
trāhi trāhīti cukrośa brāhmaṇaṃ gṛhamāgatam || 19 ||
[Analyze grammar]

tiryagjanturavaṃ śrutvā brāhmaṇo vismito'bhavat |
kutaḥ krośasi godhe tvaṃ daśeyaṃ kena karmaṇā || 20 ||
[Analyze grammar]

upadevo'tha devo vā tvaṃ nṛpo'tha dvijottamaḥ |
kastvaṃ brūhi mahābhāga tvāmadyāhaṃ samuddhare || 21 ||
[Analyze grammar]

ityuktaḥ sa nṛpaḥ prāha śrutadevaṃ mahāprabhuḥ |
ahamikṣvākukulajaḥ śastravidyāviśāradaḥ || 22 ||
[Analyze grammar]

yāvanto bhūmikaṇikā yāvantastoyabindavaḥ |
yāvantyuḍūni gagane tāvatīrgā adāmaham || 23 ||
[Analyze grammar]

sarvairyajñairmayā ceṣṭaṃ pūrtānyācaritāni me |
dānānyapi ca dattāni dharmajātaṃ svanuṣṭhitam || 24 ||
[Analyze grammar]

tathāpi durgatirjātā na me cordhvagatirvibho |
trivāraṃ cātakatvaṃ me gṛdhratvaṃ caikajanmani || 25 ||
[Analyze grammar]

saptajanmasu ca śvatvaṃ prāptaṃ pūrvaṃ mayā dvija |
dharatānena bhūpena cāpaḥ pādāvanejanīḥ || 26 ||
[Analyze grammar]

bindavo dūramutkṣiptāstaiḥ sikto'haṃ kathaṃcana |
tadā janmasmṛtirabhūttena me hatapāpmanaḥ || 27 ||
[Analyze grammar]

godhājanmāni bhāvyānītyaṣṭāviṃśati me dvija |
dṛśyante devadiṣṭāni bibhyate janmabhirbhṛśam || 28 ||
[Analyze grammar]

na kāraṇaṃ prapaśyāmi tanme vistarato vada |
ityuktaḥ sa dvijaḥ prāha jñātaṃ vijñānacakṣuṣā || 29 ||
[Analyze grammar]

atha śrutadevadattapuṇyena hemāṃgasya godhikātvavimuktiḥ |
śṛṇu bhūpa pravakṣyāmi tava durgatikāraṇam |
na jalaṃ tu tvayā dattaṃ veṃkaṭāhvayabhūdhare || 30 ||
[Analyze grammar]

tajjalaṃ sulabhaṃ matvā na maulyamiti niścitaḥ |
nādhvagānāṃ dvijādīnāṃ gharmakāle'pyajānatā || 31 ||
[Analyze grammar]

tathā pātraṃ samutsṛjya hyapātre pratipāditam |
jvalantamagnimutsṛjya na hi bhasmani hūyate || 32 ||
[Analyze grammar]

tulasīṃ tu samutsṛjya bṛhatī pūjyate nu kim |
anāthavyaṃgapaṃgutvaṃ na prayojakatāmiyāt || 33 ||
[Analyze grammar]

paṃgvādyā yepyanāthā hi dayāpātraṃ hi kevalam |
taponiṣṭhā jñānaniṣṭhāḥ śrutiśāstraparāyaṇāḥ || 34 ||
[Analyze grammar]

viṣṇurūpāḥ sadā pūjyā netare tu kadācana |
tatrāpi jñānino'tyarthaṃ priyā viṣṇoḥ sadaiva hi || 35 ||
[Analyze grammar]

jñānināmapi bhūpāla viṣṇureva sadā priyaḥ |
tasmājjñānī sadā pūjyaḥ pūjyātpūjyataraḥ smṛtaḥ || 36 ||
[Analyze grammar]

na jalaṃ tu tvayā dattaṃ sādhavo vā na sevitāḥ |
tena te durgatiśceyaṃ prāptā cekṣvākunandana || 37 ||
[Analyze grammar]

veṃkaṭādrau kṛtaṃ puṇyaṃ tubhyaṃ dāsyāmi śāntaye |
bhūtaṃ bhavyaṃ bhavattena karmajātaṃ vijeṣyasi || 38 ||
[Analyze grammar]

ityuktvāpa upaspṛśya dadau puṇyamanuttamam |
yaddattaṃ brāhmaṇenāpi snānaṃ caikadine kṛtam || 39 ||
[Analyze grammar]

tena dhvastākhilā'gāstu tyaktvā ca gṛhagodhikā |
rūpaṃ karmocitaṃ ghoraṃ sadyo'dṛśyata pūruṣaḥ || 40 ||
[Analyze grammar]

divyaṃ vimānamārūḍho divyasragvastrabhūṣaṇaḥ |
paśyatāmeva sādhūnāṃ maithilasya gṛhāntare || 41 ||
[Analyze grammar]

baddhāñjalipuṭo bhūtvā parikramya praṇamya ca |
anujñāto yayau rājā stūyamāno'marairdivam || 42 ||
[Analyze grammar]

tatra bhuktvā mahābhogānvarṣāyutamatandritaḥ |
sa eva cekṣvākukule kakutstho'bhūnmahārathaḥ || 43 ||
[Analyze grammar]

saptadvīpapratīpālo brahmaṇyaḥ sādhusaṃmataḥ |
devendrasya samo viṣṇoraṃśa evaṃ mahāprabhuḥ || 44 ||
[Analyze grammar]

bodhitastu vasiṣṭhena sarvāndharmānmanoharān |
anuṣṭhāyākhilānrājā tena dhvastāśubhādikaḥ || 45 ||
[Analyze grammar]

divyaṃ jñānaṃ samāsādya viṣṇoḥ sāyujyamāptavān |
tasmādveṃkaṭaśailendraḥ puṇyaḥ pāpavināśanaḥ || 46 ||
[Analyze grammar]

tasmiṃśca jaladānaṃ tu viṣṇulokapradāyakam |
evaṃ vaḥ kathitaṃ viprā jaladānasya vaibhavam |
veṃkaṭādrau mahāpuṇye sarvapātakanāśane || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye jaladānavaibhavavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: