Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha rāmakṛṣṇatīrthamāhātmyam |
śrīsūta uvāca |
veṃkaṭākhye mahāpuṇye sarvapātakanāśane |
kṛṣṇatīrthasya māhātmyaṃ śṛṇudhvaṃ susamāhitāḥ || 1 ||
[Analyze grammar]

yatra majjanamātreṇa kṛtaghno'pi vimucyate |
pitṝnmātṝrgurūṃścāvamanyaṃte mohamohitāḥ || 2 ||
[Analyze grammar]

ye cāpyanye durātmānaḥ kṛtaghnā nirapatrapāḥ |
te sarve kṛṣṇatīrthesmiñchuddhyanti snānamātrataḥ || 3 ||
[Analyze grammar]

kṛṣṇanāmā muniḥ pūrvaṃ veṃkaṭāhṛyabhūdhare |
avartata tapaḥ kurvanviṣṇuṃ dhyāyansamāhitaḥ || 4 ||
[Analyze grammar]

sa tatra kalpayāmāsa snānārthaṃ tīrthamuttamam |
tatra snātvā sakṛnmartyaḥ kṛtaghno'pi vimucyate || 5 ||
[Analyze grammar]

atretihāsaṃ vakṣyāmi purāṇaṃ pāpanāśanam |
yasya śravaṇamātreṇa naro muktimavāpnuyāt || 6 ||
[Analyze grammar]

purā babhūva viprendro rāmakṛṣṇo mahāmuniḥ |
satyavāñchīlavānvāgmī sarvabhūtadayānvitaḥ || 7 ||
[Analyze grammar]

śatrumitrasamo dāntastapasvī vijiteṃdriyaḥ |
pare brahmaṇi niṣṇāto brahmatattvaikasaṃśrayaḥ || 8 ||
[Analyze grammar]

evaṃprabhāvaḥ sa munistapastepe sudāruṇam |
sa vai niścalasarvāṃgastiṣṭhansarvatra bhūtale || 9 ||
[Analyze grammar]

paramāṇvantaraṃ vāpi na svasthānāccacāla saḥ |
sthitvā tatra tapasyaṃtamanekaśatavatsarān || 10 ||
[Analyze grammar]

taṃ cākramata valmīkaṃ chāditāṃgaṃ cakāra vai |
valmīkākrāntadeho'pi rāmakṛṣṇo mahāmuniḥ || 11 ||
[Analyze grammar]

akarottapa evāsau valmīkaṃ na tvabudhyata |
tasmiṃśca tapyati tapo vāsavo munipuṃgave || 12 ||
[Analyze grammar]

visṛjya meghajālāni varṣayāmāsa vegavān |
evaṃ dināni saptāyaṃ vavarṣa ca nirantaram || 13 ||
[Analyze grammar]

dhārāvarṣeṇa mahatā vṛṣyamāṇopi vai muniḥ |
tadvarṣaṃ pratijagrāha nimīlitavilocanaḥ || 14 ||
[Analyze grammar]

mahatā stanitenāśu tadā badhirayanchrutīḥ |
valmīkasyopariṣṭādvai nipapāta mahāśaniḥ || 15 ||
[Analyze grammar]

tasminvarṣati parjanye śītavātādiduḥsahe || 16 ||
[Analyze grammar]

atha rāmakṛṣṇākhyamaharṣitapaḥprasannabhagavadāvirbhāvaḥ |
valmīkaśikharaṃ dhvastaṃ babhūvāśanitāḍitam |
tadāprādurabhūddevaḥ śaṅkhacakragadādharaḥ || 17 ||
[Analyze grammar]

vinatānandanārūḍho vanamālāvibhūṣitaḥ |
rāmakṛṣṇasya tapasā toṣito vākyamabravīt || 18 ||
[Analyze grammar]

taponidhe rāmakṛṣṇa vedaśāstrārthapāraga |
madāvirbhāvadivase yaḥ snāti manujottamaḥ || 19 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ śeṣeṇāpi na śakyate |
makarasthe ravau vipra paurṇamāsyāṃ mahātithau || 20 ||
[Analyze grammar]

puṣyanakṣatrayuktāyāṃ snānakālo vidhīyate |
taddine snāti yo martyaḥ kṛṣṇatīrthaṃ mahāmatiḥ || 21 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sarvānkāmāṃllabheta saḥ |
madāvirbhāvadivase kṛṣṇatīrthajale śubhe || 22 ||
[Analyze grammar]

snātuṃ tatra samāyāṃti svapāpapariśuddhaye |
devā manuṣyāḥ sarve ca dikpālāśca mahaujasaḥ || 23 ||
[Analyze grammar]

ete sarve mahātmānaḥ koṭisūryasamaprabhāḥ |
te sarve kṛṣṇatīrthesminsnānātpūtā bhavaṃti hi || 24 ||
[Analyze grammar]

tvannāmnedaṃ mahātīrthaṃ loke prakhyātimeṣyati |
ityuktvā śrīnivāsaśca tatraivāntaradhīyata || 25 ||
[Analyze grammar]

evaṃ prabhāvaṃ tattīrthaṃ mahāpāpaviśodhanam |
buddhiśuddhipradaṃ pusāṃ sarvaiśvaryapradāyakam || 26 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ kṛṣṇatīrthasya vaibhavam |
śṛṇvatāṃ paṭhatāṃ caiva viṣṇulokapradāyakam || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye rāmakṛṣṇatīrthamahimānuvarṇanaṃnāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: