Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śrīveṃkaṭācalakṣetrādivarṇanam |
śrīsūta uvāca |
veṃkaṭādrestu māhātmyaṃ bhūyo'pi pravadāmyaham |
yuṣmākaṃ sāvadhānena śṛṇudhvaṃ susamāhitāḥ || 1 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni brahmāṇḍāntargatāni ca |
tāni sarvāṇi vartaṃte veṃkaṭāhvayabhūdhare || 2 ||
[Analyze grammar]

tasminnagottame puṇye vasantaṃ puruṣottamam |
śaṃkhacakradharaṃ devaṃ pītāmbaradharaṃ śubham || 3 ||
[Analyze grammar]

kaustubhālaṃkṛtoraskaṃ bhaktānāmabhayapradam |
devadevaṃ viśālākṣaṃ vedavedyaṃ sanātanam || 4 ||
[Analyze grammar]

aṃgakosalakarṇāṭakāśīgurjaradeśagāḥ |
colakeralapāṇḍyādisarvadeśasamudbhavāḥ || 5 ||
[Analyze grammar]

sakuṭuṃbāśca sevārthamāyānti prativatsaram |
devāśca ṛṣayaḥ siddhā yoginaḥ sanakādayaḥ || 6 ||
[Analyze grammar]

ye bhādrapadamāse tu veṃkaṭeśamahotsave |
sevāṃ kurvanti te sarve niṣpāpā uttamottamāḥ || 7 ||
[Analyze grammar]

tatra śrīveṃkaṭeśasya brahmā lokapitāmahaḥ |
cakāra kanyāmāse tu dhvajāropamahotsavam || 8 ||
[Analyze grammar]

prativarṣaṃ ca tatsevā nimittaṃ sarvamānavāḥ |
sarve devāśca gaṃdharvāḥ siddhāḥ sādhyā mahaujasaḥ || 9 ||
[Analyze grammar]

brahmotsave bhagavataḥ samāyāṃti dvijottamāḥ |
vidyānāṃ vedavidyeva maṃtrāṇāṃ praṇavo yathā || 10 ||
[Analyze grammar]

prāṇavatpriyavastūnāṃ dhenūnāṃ kāmadhenuvat |
tathā veṃkaṭaśailendraḥ kṣetrāṇāmuttamottamaḥ || 11 ||
[Analyze grammar]

śeṣavatsarvanāgānāṃ pakṣiṇāṃ garuḍo yathā |
devānāṃ tu yathā viṣṇurvarṇānāṃ brāhmaṇo yathā || 12 ||
[Analyze grammar]

tathā veṃkaṭaśailendraḥ kṣetrāṇāmuttamottamaḥ |
bhūruhāṇāṃ suratarurbhāryeva suhṛdāṃ yathā || 13 ||
[Analyze grammar]

tīrthānāṃ tu yathā gaṃgā tejasāṃ tu raviryathā |
tathā veṃkaṭaśailendraḥ kṣetrāṇāmuttamottamaḥ || 14 ||
[Analyze grammar]

āyudhānāṃ yathā vajraṃ lohānāṃ kāṃcanaṃ yathā |
vaiṣṇavānāṃ yathā rudro ratnānāṃ kaustubho yathā || 15 ||
[Analyze grammar]

tathā veṃkaṭaśailendraḥ kṣetrāṇāmuttamottamaḥ |
nānena sadṛśo loke viṣṇuprītivivardhanaḥ || 16 ||
[Analyze grammar]

na mādhavasamo māso na kṛtena samaṃ yugam |
na ca vedasamaṃ śāstraṃ na tīrthaṃ gaṃgayā samam || 17 ||
[Analyze grammar]

na jalena samaṃ dānaṃ na sukhaṃ bhāryayā samam |
na kṛṣestu samaṃ vittaṃ na lābho jīvitātparaḥ || 18 ||
[Analyze grammar]

na tapo'naśanādanyanna dānātparamaṃ sukham |
na dharmastu dayātulyo na jyotiścakṣuṣā samam || 19 ||
[Analyze grammar]

na tṛptiraśanātulyā na vāṇijyaṃ kṛṣeḥ samam |
na dharmeṇa samaṃ mitraṃ na satyena samaṃ yaśaḥ || 20 ||
[Analyze grammar]

yathā tathā bhagavataḥ sthānena sadṛśaṃ na hi || 21 ||
[Analyze grammar]

yatkīrtanaṃ sakalapāpaharaṃ munīndrā yadvandanaṃ sakalasaukhyadameva loke |
yātrāpi yaṃ prati surairapi pūjanīyā tādṛṅmahānbhavati veṃkaṭaśailamukhyaḥ || 22 ||
[Analyze grammar]

tasyānubhāvaṃ pravadāmi bhūyaḥ samastatīrthāni vasaṃti yatra |
evaṃ samasteṣu ca mukhyatīrthaṃ śrīsvāmināmāsti sarovaraṃ tat || 23 ||
[Analyze grammar]

māhātmyametasya mayocyate kathaṃ yatpaścime rodhasi bhūvarāhaḥ |
āliṃgya kāntāmatisaumyamūrtirvirājate viśvajanopakārī || 24 ||
[Analyze grammar]

śrīsvāmipuṣkariṇyāṃ ca dakṣiṇe veṃkaṭeśvaraḥ |
āliṃgitavapurlakṣmyā varado vartate ciram || 25 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ kṣetramāhātmyamuttamam |
yaḥ śṛṇoti sadā bhaktyā viṣṇuloke mahīyate || 26 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye kṣetramahimānuvarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: