Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ulūka uvāca |
itidamuktamakhilaṃ pūrvajanmasamudbhavam |
svarūpamāyuṣo hetuḥ kauśikatvasya ceti me || 1 ||
[Analyze grammar]

ityuktvā virate tasminpurūhūtasanāmani |
nāḍījaṃgho bako mitramāha taṃ duḥkhito vacaḥ || 2 ||
[Analyze grammar]

nāḍījaṃgha uvāca |
yadarthaṃ vayamāyātāstanna siddhaṃ mahāmate |
kāryaṃ tanmaraṇaṃ nūnaṃ trayāṇāmapyupāgatam || 3 ||
[Analyze grammar]

iṃdradyumnāparijñāne bhadrako'yaṃ mumūrṣati |
tasyānu mitraṃ mārkaṃḍastaṃ cānvahamapi sphuṭam || 4 ||
[Analyze grammar]

mitrakārye vinirvṛtte mriyamāṇaṃ nirīkṣate |
yo mitraṃ jīvitaṃ tasya dhigasnigdhaṃ durātmanaḥ || 5 ||
[Analyze grammar]

tadetāvanuyāsyāmi mriyamāṇāvahaṃ dvija |
āpṛcche tvāṃ namaskāra āśleṣaścāthapaścimaḥ || 6 ||
[Analyze grammar]

pratijñātamaniṣpādya mitrasyābhyāgatasya ca |
kathaṃkāraṃ na lajjaṃte hatāśā jīvitepsavaḥ || 7 ||
[Analyze grammar]

tasmādvahniṃ pravekṣyāmi sārdhamābhyāmasaṃśayam |
āpṛṣṭo'syadhunā snehānmama dehi jalāṃjalim || 8 ||
[Analyze grammar]

ityuktavatyulūko'sau nāḍījaṃghe sagadgadam |
sāśrunetraṃ sthirībhūya prāha vācaṃ sudhāsamucam || 9 ||
[Analyze grammar]

ulūka uvāca |
mayi jīvati mitre me bhavānmaraṇameti ca |
adyaprabhṛti kastarhi hṛdā mama labhiṣyati || 10 ||
[Analyze grammar]

astyupāyo mahānatra gandhamādanaparvate |
mattaścirāyurmitrosti gṛdhraḥ prāṇasamaḥ suhṛt || 11 ||
[Analyze grammar]

sa vijñāsyati vo'bhīṣṭamiṃdradyumnaṃ mahīpatim |
ityuktvā puratastasthāvulūkaḥ sa ca bhūpatiḥ || 12 ||
[Analyze grammar]

mārkaṃḍeyo bakaścaiva prayayurgaṃdhamādanam |
tamāyāṃtamathālokya vayasyaṃ purataḥ sthitam || 13 ||
[Analyze grammar]

svakulāyātprahṛṣṭo'sau gṛdhraḥ saṃmukhamāyayau |
kṛtasaṃvidasau pūrvaṃ svāgatāsanabhojanaiḥ || 14 ||
[Analyze grammar]

ulūkaṃ gṛdhrarājaśca kāryaṃ papraccha taṃ tathā |
ma cācakhyāvayaṃ mitraṃ bako me'sya muniḥ kila || 15 ||
[Analyze grammar]

munerapi tṛtīyo'yaṃ mitraṃ cārthoyamudyataḥ |
iṃdradyumnaparijñāne svayaṃ jīvati nānyathā || 16 ||
[Analyze grammar]

vahniṃ pravekṣyate vyaktamayaṃ tadanu vai vayam |
mayā niṣiddho'yaṃ jñātvā tvāṃ ciraṃtanamātmanā || 17 ||
[Analyze grammar]

taccejjānāsi taṃ brūhi caturṇāṃ dehi jīvitam |
saraṃ kṣyāpnuhi satkīrtiṃ kṣayaṃ cākhilapāpmanaḥ || 18 ||
[Analyze grammar]

gṛdhra uvāca |
ṣaṭpaṃcāśadvyatītā me kalpā jātasya kauśika |
na dṛṣṭo na śruto'smābhiriṃdradyumno mahīpatiḥ || 19 ||
[Analyze grammar]

tacchrutvā vismayāviṣṭa iṃdradyumno'pi duḥkhitaḥ |
papracacha jīvite hetumatimātre vihaṃgamam || 20 ||
[Analyze grammar]

gṛdhra uvāca |
śrṛṇu bhadrai purā jāto markaṭo'haṃ ca cāpalaḥ |
āsaṃ kadācidabhavadvasaṃto'tha ṛtuḥ kramāt || 21 ||
[Analyze grammar]

tatrāgre devadevasya vanamadhye śivālaye |
bhavodbhavasya purato jagadyogeśvarābhidhe || 22 ||
[Analyze grammar]

caturdaśīdine hastanakṣatre harṣaṇābhidhe |
yoge caitre site pakṣa āsīddamanakotsavaḥ || 23 ||
[Analyze grammar]

atra sauvarṇyadolāyāṃ liṃga āropite janaiḥ |
niśāyāmadhirūhyā'haṃ dolāṃ tāṃ ca vyacālayam || 24 ||
[Analyze grammar]

nisargājjaticāpalyāccirakālaṃ punaḥpunaḥ |
atha prabhāta āyātā janāḥ pūjākṛte kapim || 25 ||
[Analyze grammar]

dolādhirūḍhamālokya lakuṭairmāṃ vyatāḍayan |
dolāsaṃsthita evāhaṃ pramītaḥ śivamaṃdire || 26 ||
[Analyze grammar]

teṣāṃ prahāraiḥ sudṛḍhairbahubhirvajraduḥsahaiḥ |
śivāṃdolanamāhātmyājjāto'haṃ nṛpamaṃdire || 27 ||
[Analyze grammar]

kāśīśvarasya tanayaḥ pratīto'smi kuśadhvajaḥ |
jāti smarastato rājye kramātprāpyāhamaiśvaram || 28 ||
[Analyze grammar]

kārayāmi dharāpṛṣṭhe caitre damanakotsavam |
yatā yathā dolayati śivaṃ dolāsthitaṃ naraḥ || 29 ||
[Analyze grammar]

tathā tathā'śubhaṃ yāti puṇyamāyāti bhadraka |
śivadīkṣāmupāgamyākhilasaṃskārasaṃskṛtaḥ || 30 ||
[Analyze grammar]

śivācāryairvimukto'haṃ paśupāśaistadāgamāt |
nirvāhadīkṣāparyaṃtānsaṃskārānprāpya sarvataḥ || 31 ||
[Analyze grammar]

ārādhayāmi deveśaṃ pratyakcittamumāpatim |
samastakleśavicchedakāraṇaṃ jagatāṃ gurum || 32 ||
[Analyze grammar]

cittavṛttinirodhena vairāgyābhyāsayogataḥ |
japannudgītamasyārthaṃ bhāvayannaṣṭamaṃ rasam || 33 ||
[Analyze grammar]

tato māṃ praṇidhānenābhyāsena dṛḍhabhūminā |
antarāyānupahataṃ jñātvā tuṣṭo'bravīddharaḥ || 34 ||
[Analyze grammar]

īśvara uvāca |
kuśadhvajāhaṃ tuṣṭodya varaṃ varaya vāṃchitam |
na hīdṛśamanuṣṭhānaṃ kasyāpyasti mahītale || 35 ||
[Analyze grammar]

śrutvetyukto mayā śambhurbhūyāsaṃ te gaṃṇo hyaham |
anenaiva śarīreṇa tathetyevāha gāṃ prabhuḥ || 36 ||
[Analyze grammar]

tataḥ kailāsamānīya vimānaṃ mama cādiśat |
sarvaratnamayaṃ divyaṃ divyāścaryasamāvṛtam || 37 ||
[Analyze grammar]

vicarāmi pratīto'haṃ tadārūḍho yadṛcchayā |
atha kāle kiyanmātre vyatīte'traivaṃ parvate || 38 ||
[Analyze grammar]

gavākṣādhiṣṭhito'paśyaṃ vasaṃte munikanyakām |
pravāti dakṣiṇe vāyau madanāgnipradīpitaḥ || 39 ||
[Analyze grammar]

agniveśyasutāṃ bhadra vivastrāṃ jalamadhyagām |
udbhinnayauvanāṃ śyāmāṃ madhyakṣāmāṃ mṛgekṣaṇām || 40 ||
[Analyze grammar]

vistīrṇajaghanābhogāṃ raṃbhoruṃ saṃhatastanīm |
tāmaṃkuritalāvaṇyāṃ jalasekā divāgrataḥ || 41 ||
[Analyze grammar]

pronnidrapaṃkajamukhīṃ varṇanīyatamākṛtim |
yathāprajñānayāthātmyādvidvidbhirapi varṇinīm || 42 ||
[Analyze grammar]

prodyatkaṭākṣavikṣepaiḥ śaravrātairiva smaraḥ |
svayaṃ tadaṃgamāsthāya tāḍayāmāsa māṃ dṛḍham || 43 ||
[Analyze grammar]

vayasyāsaṃvṛcāmevaṃ khelamānāṃ yadṛcchayā |
avatīryāhamaharaṃ vimānānmadanāturaḥ || 44 ||
[Analyze grammar]

sā gṛhītā mayā dīrghaṃ prakurvāṇā mahāsvanam |
tāteti ca vimānasthā rurodātīva bhadraka || 45 ||
[Analyze grammar]

tato vayasyāstā dīnā munimāhuḥ pradhāvitāḥ |
vaimānikena kenāpi hriyate tava putrikā || 46 ||
[Analyze grammar]

rudantīṃ bhagavannetāṃ trāhyuttiṣṭheti sarvataḥ |
tāsāṃ tadākarṇya vaco munirbhadrataponidhiḥ || 47 ||
[Analyze grammar]

agniveśyo'bhyagāttasyā vyomanyupapadaṃ tvaran |
tiṣṭhatiṣṭheti māmuktvā saṃstabhya tapasā gatim || 48 ||
[Analyze grammar]

tataḥ prakupitaḥ prāha munimāmati duḥsaham |
agniveśya uvāca |
yasmānmadīyā tanayā māṃsapeśīva te hṛtā || 49 ||
[Analyze grammar]

gṛdhreṇevā'dhunā vyomni tasmādgadhro bhava drutam |
anicchaṃtī madīyeyaṃ sutā bālā tapasvinī || 50 ||
[Analyze grammar]

tvayā hṛtādhunāsyaitatphalamāpnuhi durmate |
ityākarṇya bhayāviṣṭo lajjayādhomukho muneḥ || 51 ||
[Analyze grammar]

pādau pragṛhya nyapataṃ rudannatitarāṃ tadā |
na mayeyaṃ parijñāya hṛtā nādyāpi dharṣitā || 52 ||
[Analyze grammar]

prasādaṃ kuru te śāpaṃ vyāvartaya taponidhe |
praṇateṣu kṣamāvanto nisargeṇa tapodhanāḥ || 53 ||
[Analyze grammar]

bhavaṃti saṃtastadgṛdhro mā bhaveyaṃ prasīda me |
iti prapannena mayā praṇato'sau mahāmuniḥ || 54 ||
[Analyze grammar]

prasannaḥ prāha no mithyā mama vākyaṃ bhavetkvacit |
kiṃ tviṃdradyumnabhūpālaparijñāne sahāyatām || 55 ||
[Analyze grammar]

yadā yāsyasi śāpasya tadā muktimavāpsyasi || 56 ||
[Analyze grammar]

ityuktvā sa muniḥ prāyādgṛhītvā nijakanyakām |
akhaṇḍaśīlāṃ svāvāsamahaṃ gṛdhro'bhavaṃ tadā || 57 ||
[Analyze grammar]

evaṃ tadā damanakotsava īśvarasya āṃdolanena nṛpaveśmani me'vatāraḥ |
śambhorgaṇatvamabhavacca tathāgniveśyaśāpena gṛdhra iha bhadra tavedamuktam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: