Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
nāḍījaṃghabakenoktāṃ vācamākarṇyabhūpatiḥ |
mārkaṃḍeyena saṃyukto babhūvātīva duḥkhitaḥ || 1 ||
[Analyze grammar]

taṃ niśamya munirbhūpaṃ duḥkhitaṃ sāśrulocanam |
samānavyasanaḥ prāha tadarthaṃ sa punarbakam || 2 ||
[Analyze grammar]

vidhāyāśāṃ mahābhāga tvadaṃtikamupāgatau |
āvāṃ cirāyurjñātāṃśāvindradyumnamiti dvija || 3 ||
[Analyze grammar]

niṣpannaṃ nāsya tatkāryaṃ prāṇāneṣa mumukṣati |
vahnipraveśena paraṃ vairāgyaṃ samupāgataḥ || 4 ||
[Analyze grammar]

tanmāmupāgato'haṃ ca tvāṃ siddhaṃ nāsya vāṃchitam |
tadenamanuyāsyāmi maraṇena tvayā śape || 5 ||
[Analyze grammar]

āśāṃ kṛtvābhyupāyātaṃ nirāśaṃ nekṣituṃ kṣamāḥ |
bhavaṃti sādhavastasmājjīvitānmaraṇaṃ varam || 6 ||
[Analyze grammar]

prārthitaṃ cāmunā hṛtsthaṃ mayā cāsmai pratiśrutam |
tvāṃ mitraṃ tatparijñāne dhṛtvā hṛdi cirāyuṣam || 7 ||
[Analyze grammar]

asaṃpādayato nārthaṃ pratijñātaṃ mamāyuṣā |
kaluṣeṇārthinā māśāpūrakeṇa sakhedhunā || 8 ||
[Analyze grammar]

pratiśrutaṃ kṛtaṃ ślāghyā dāsatāṃtyajapakvaṇe |
hariścaṃdrasyeva nṛṇāṃ na ślāghyā satyasaṃdhatā || 9 ||
[Analyze grammar]

mitrasnehasya paryāyastacca sāptapadaṃ smṛtam |
snehaḥ sa kīdṛśo mitre duḥkhito yo na dṛśyate || 10 ||
[Analyze grammar]

tadavaśyamahaṃ sākamadhunā vahnisādhanam |
kariṣye kīrtivapuṣaḥ kṛte satyamidaṃ sakhe || 11 ||
[Analyze grammar]

anujānīhi māmetaddarśanaṃ tava paścimam |
tvayā saha mahābhāga nāḍījaṃgha dvijottama || 12 ||
[Analyze grammar]

nārada uvāca |
vajravadduḥsahāṃ vācaṃ mārkaṃḍeyasamīritām |
śuśruvānsa kṣaṇaṃ dhyātvā pratītaḥ prāha tāvubhau || 13 ||
[Analyze grammar]

nāḍījaṃgha uvāca |
yadyevaṃ tadidaṃ mitraṃ viśaṃtaṃ jvalane'dhunā |
nivāraya muniśreṣṭha matto'sti cirajīvitaḥ || 14 ||
[Analyze grammar]

prākārakarṇanāmāsāvulūkaḥ śivaparvate |
sa jñāsyati mahīpālamiṃdradyumnaṃ na saṃśayaḥ || 15 ||
[Analyze grammar]

tasmādahaṃ tvayā sārdhamamunā ca śivālayam |
vrajāmi taṃ śikhariṇaṃ mitrakāryaprasiddhaye || 16 ||
[Analyze grammar]

ityeva muktvā te jagmustrayo'pi dvijapuṃgavāḥ |
kailāsaṃ dadṛśustatra tamulūkaṃ svanīḍagam || 17 ||
[Analyze grammar]

kṛtasaṃvidasau tena bakaḥ svāgatapūjayā |
pṛṣṭaśca tāvubhau prāha tatsarvamabhivāṃchitam || 18 ||
[Analyze grammar]

cirāyurasi jānīṣe yadīndradyumnabhūpatim |
tadbrūhi tena jñānena kāryaṃ jīvāmahe vayam || 19 ||
[Analyze grammar]

iti pṛṣṭaḥ sa vimanā mitrakāryaprasādhanāt |
kauśikaḥ prāha jānāmi nendradyumnamahaṃ nṛpam || 20 ||
[Analyze grammar]

aṣṭāviṃśatpramāṇā me kalpā jātasya bhūtale |
na dṛṣṭo na śruto vāsāviṃdradyumno nṛpaḥ kṣitau || 21 ||
[Analyze grammar]

tacchrutvā vismito bhūpastasyāyuratimātrataḥ |
duḥkhito'pi tadā hetuṃ papracchāsau tadāyuṣaḥ || 22 ||
[Analyze grammar]

evamāyuryadi tava kathaṃ prāptaṃ bravīhi tat |
ulūkatvaṃ kathamidaṃ jugupsitamatīva ca || 23 ||
[Analyze grammar]

prākārakarṇa uvāca |
śrṛṇu bhadra yathā dīrghamāyurmeśivapūjanāt |
jugupsitamulūkatvaṃ śāpena ca mahāmuneḥ || 24 ||
[Analyze grammar]

vasiṣṭhakulasaṃbhūtaḥ purāhamabhavaṃ dvijaḥ |
ghaṃṭa ityabhivikhyāto vārāṇasyāṃ śiverataḥ || 25 ||
[Analyze grammar]

dharmaśravaṇaniṣṭhasya sādhūnāṃ saṃsadi svayam |
śrutvāsmi pūjayāmīśaṃ bilvapatrairakhaṃḍitaiḥ || 26 ||
[Analyze grammar]

na mālatī na maṃdāraḥ śatapatraṃ na mallikā |
tathā priyāṇi śrīvṛkṣo yathā madanavidviṣaḥ || 27 ||
[Analyze grammar]

akhaṃḍabilvapatreṇa ekena śivamūrdhani |
nihitena naraiḥ puṇyaṃ prāpyate lakṣapuṣpajam || 28 ||
[Analyze grammar]

akhaṃḍitairbilvapatraiḥ śraddhayā svayamāhṛtaiḥ |
liṃgaprapūjanaṃ kṛtvā varṣalakṣaṃ vaseddivi || 29 ||
[Analyze grammar]

sacchāstrebhya iti śrutvā pūjayāmyahamīśvaram |
trikālaṃ śraddhayā patraiḥ śrīvṛkṣasya tribhistribhiḥ || 30 ||
[Analyze grammar]

tato varṣaśatasyāṃte tutoṣa śaśiśekharaḥ |
pratyakṣībhūya māmāha meghagaṃbhīrayā girā || 31 ||
[Analyze grammar]

īśvara uvāca |
tuṣṭosmi tava vipreṃdrākhaṃḍabilvadalārcanāt |
vṛṇīṣvābhimataṃ yatte dāsyamyapi ca durlabham || 32 ||
[Analyze grammar]

akhaṃḍabilvapatreṇa mahātuṣṭiḥ prajāyate |
ekanāpi yathānyeṣāṃ tathā na mama koṭibhiḥ || 33 ||
[Analyze grammar]

ityukto'haṃ bhagavatā śaṃbhunā svamanaḥ sthitam |
vṛṇomi sma varaṃ deva kuru māmajarāmaram || 34 ||
[Analyze grammar]

atha līlāvilāso māṃ tathetyuktvā'vicāritam |
yayāvadarśanaṃ prītimahaṃ ca mahatīṃ gataḥ || 35 ||
[Analyze grammar]

kṛtakṛtyaṃ tadātmānamajñāsipamahaṃ kṣitau |
etasminneva kāle tu bhṛguvaṃśyo'bhavaddvijaḥ || 36 ||
[Analyze grammar]

avadātatrijanmāsavakṣaviccākṣarārthavit |
sudarśaneti prathitā priyā tasyābhavatsatī || 37 ||
[Analyze grammar]

atīva muditā patyurmukhaṃ prekṣyāsya darśanāt |
tanayā devalasyaipā rūpeṇāpratimā bhuvi || 38 ||
[Analyze grammar]

tasyāṃ tasmādabhūtkanyā nirviśeṣā nijāraṇeḥ |
nivṛttabālabhāvābhūtkumārī yauvanonmukhī || 39 ||
[Analyze grammar]

nālaṃ babhūva tāṃ dātuṃ tanayāṃ guṇaśālinīm |
kasyāpi janakaḥ sā ca vayaḥsaṃdhau mayekṣitā || 40 ||
[Analyze grammar]

praviśdyauvanābhogabhāvairatimanoharā |
nirvāsyamānairaparaistilataṃdulitākṛtiḥ || 41 ||
[Analyze grammar]

krīḍamānā vayasyābhirlāvaṇyapratimeva sā |
vyaciṃtayamahaṃ vipra tāṃ nirīkṣya sumadhyamām || 42 ||
[Analyze grammar]

ananyākṛtimanyo'sau vidhiryeneti nirmitā |
tataḥ sāttvikabhāvānāṃ tatkṣaṇādasmi gocaram || 43 ||
[Analyze grammar]

prāpito līlayāhatya bāṇaiḥ kusumadhanvinā |
tato mayā skhaladvālaṃ pṛṣṭā kasyeti tatsakhī || 44 ||
[Analyze grammar]

prāheti bhṛguvaṃśyasya kanyeyaṃ dvijajanmanaḥ |
anūḍhādyāpi kenāpi samāyātātra khelitum || 45 ||
[Analyze grammar]

tataḥ kusumabāṇena śaravrātairbhṛśaṃ hataḥ |
pitaraṃ praṇato gatvā yayāce tāṃ bhṛgūdvaham || 46 ||
[Analyze grammar]

sa ca māṃ sadṛśaṃ jñātvā śīlena ca kulena ca |
atīva cārthinaṃ mahyaṃ dadau vācā puraḥ kramāt || 47 ||
[Analyze grammar]

tataḥ sā tanayā tasya bhārgavasyā śrṛṇoditi |
dattāsmi tasmai viprāya virūpāyeti jalpatām || 48 ||
[Analyze grammar]

rorūyamāṇā jananīmāha paśya yathā kṛtam |
atīvānucitaṃ dattvā janakena tathā vare || 49 ||
[Analyze grammar]

viṣamāloḍya pāsyāmi pravekṣyāmi hutāśanam |
varaṃ na tu virūpasyodvoḍhurbhāryā kathaṃcana || 50 ||
[Analyze grammar]

tataḥ saṃbodhya jananī tāṃ sutāmāha bhārgavam |
na deyāsmai tvayā kanyā virūpāyeti cāgrahāt || 51 ||
[Analyze grammar]

sa vallabhāvacaḥ śrutvā dharmaśāstrāṇyavekṣya ca |
dattāmapi haretpūrvāṃ śreyāṃścedvara āvrajet || 52 ||
[Analyze grammar]

arvākchilākramaṇato niṣṭhā syātsaptame pade |
iti vyavasya pradadāvanyasmai tāṃ dvijaḥ sutām || 53 ||
[Analyze grammar]

śvobhāvini vivāhe tu tacca sarvaṃ mayā śrutam |
tatotīva vilakṣyohaṃ vayasyānāṃ purastadā || 54 ||
[Analyze grammar]

nāśakaṃ vadanaṃ bhadra tathā darśayituṃ nijam |
kāmārtotīva tāṃ suptāmarvāgniśi tadāharam || 55 ||
[Analyze grammar]

nītvā durgatamaikāṃte'kārṣamaudvāhikaṃ vidhim |
gāṃdharveṇa vivāhena tato'kārṣaṃ hṛdīpsitam || 56 ||
[Analyze grammar]

anicchaṃtīṃ tadā bālāṃ balātsuratasevanam |
athānupadamāgatya tatpitā prātareva mām || 57 ||
[Analyze grammar]

niśvasya saṃvṛto viprāstāṃ vīkṣyodvāhitāṃ sutām |
śaśāpa kupito bhadra māṃ tadānīṃ sa bhārgavaḥ || 58 ||
[Analyze grammar]

bhārgava uvāca |
niśācarasya dharmeṇa yattvayodvāhitā sutā |
tasmānniśācaraḥ pāpa bhava tvamavilaṃbitam || 59 ||
[Analyze grammar]

iti śaptaḥ praṇmyainaṃ pādopagrahapūrvakam |
hāheti ca bruvangāḍhaṃ sāśrunetraṃ sagadgadam || 60 ||
[Analyze grammar]

tatohamabravaṃ kasmādadoṣaṃ māṃ bhavāniti |
śapate bhavatā dattā mama vācā purā sutā || 61 ||
[Analyze grammar]

sodvāhitā mayā kanyā dānaṃ sakṛditi smṛtiḥ |
sakṛjjalpaṃti rājānaḥ sakṛjjalpaṃti paṇḍitāḥ || 62 ||
[Analyze grammar]

sakṛtkanyāḥ pradīyaṃte trīṇyetāni sakṛtsakṛt |
kiṃ ca pratiśrutārthasya nirvāhastatsatāṃ vratam || 63 ||
[Analyze grammar]

bhavādṛśānāṃ sādhūnāṃ sādhūnāṃ tasya tyāgo vigarhitaḥ |
pratiśrutā tvayā labdhā tadā kālamiyaṃ mayā || 64 ||
[Analyze grammar]

udvoḍhā cādhunā nāhamucitaḥ śāpabhājanam |
vṛthā śapanti mahyaṃ ca bhavaṃtastadvicāryatām || 65 ||
[Analyze grammar]

yo dattvā kanyakāṃ vācā paścāddharati durmatiḥ |
sa yāti narakaṃ ceti dharmaśāstreṣu niścitam || 66 ||
[Analyze grammar]

tadākarṇya vyavasyāsau tathyaṃ madvacanaṃ hṛdā |
paścāttāpasamopeto munirmāmityathābravīt || 67 ||
[Analyze grammar]

na me syādanyathā vāṇī ulūkastvaṃ bhaviṣyati |
niśācaro hyulūko'pi procyate dvijasattama || 68 ||
[Analyze grammar]

yadeṃdradyumnavijñāne sahāyastaṃva bhaviṣyasi |
tadā tvaṃ prakṛtiṃ vipra prāpsyasītyabravītsa mām || 69 ||
[Analyze grammar]

tadvākyasamakālaṃ ca kauśikatvamidaṃ mama |
etāvaṃti dinānyāsīdaṣṭāviṃśaddinaṃ vidheḥ || 70 ||
[Analyze grammar]

bilvīdalauriti purā śaśiśekharasya saṃpūjanena mama dīrghataraṃ kilāyuḥ |
saṃjātamatra ca jugupsitamasya śāpātkailāsarodhasi niśācararūpamāsīt || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: