Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
gṛdhrasyaitadvacaḥ śrutvā duḥkhavismayasaṃyutaḥ |
indradyumnastamā pṛcchaya maraṇāyopacakrame || 1 ||
[Analyze grammar]

tatastamālokya tathā mumūrṣuṃ kauśikādibhiḥ |
sa saṃhitaṃ viciṃtyāha dīrghāyuṣamathātmanaḥ || 2 ||
[Analyze grammar]

maivaṃ kārṣīḥ śruṇu giraṃ bhadraka tvaṃ ciraṃtanaḥ |
matto'pyasti sphuṭaṃ caiva jñāsyati tvadabhīpsitam || 3 ||
[Analyze grammar]

mānase sarasi khyātaḥ kūrmomaṃtharakākhyayā |
tasya nāviditaṃ kiṃcidehi tatra vrajāmahe || 4 ||
[Analyze grammar]

tataḥ pratītāste bhūpamunigṛdhrabakāstathā |
ulūkasahitā jagmuḥ sarve kūrmadidṛkṣavaḥ || 5 ||
[Analyze grammar]

sarastīre sthitaḥ kūrmastānnirīkṣya vidūragān |
kāṃdiśīko viveśāsau jalaṃ śīghrataraṃ tadā || 6 ||
[Analyze grammar]

kauśiko'tha tamāhedaṃ prahasya vacanaṃ svayam |
kasmātkūrma pranaṣṭodya vimukho'bhyāgateṣvapi || 7 ||
[Analyze grammar]

agnirdvijānāṃ vipraśca varṇānāṃ ramaṇaḥ striyām |
guruḥ pitā ca putrāṇāṃ sarvasyābhyāgato guruḥ || 8 ||
[Analyze grammar]

vihāya tamimaṃ dharmamātithyavimukhaḥ katham |
gṛhṇāsi pāpaṃ sarveṣāṃ brūhi kūrmādhunottaram || 9 ||
[Analyze grammar]

kūrma uvāca |
ciraṃtano hi jānāmi karttumātithyasatkriyām |
abhyāgateṣvapacitiṃ dharmaśāstreṣu niścitam || 10 ||
[Analyze grammar]

sumahatkāraṇaṃ cātra śrūyatāṃ tadvadāmi vaḥ |
nāhaṃ parāṅmukho jāta etāvaṃti dinānyapi || 11 ||
[Analyze grammar]

abhyāgatasya kasyāpi sarvasatkārasadvratī |
kiṃ tveṣa paṃcamo yo vo dṛśyate saralākṛtiḥ || 12 ||
[Analyze grammar]

iṃdradyumno mahīpālo bibhomyasmādalaṃtarām |
amunā yajamānena raucakākhye purā pure || 13 ||
[Analyze grammar]

yajñapāvakadagdhā me pṛṣṭhirnādyāpi nirvraṇā |
tanme bhayaṃ punarjātaṃ kimayaṃ punareva mām || 14 ||
[Analyze grammar]

āsutīvalamādhāya bhuvi dhakṣyati saṃprati |
iti vākyāvasāne tu kūrmasya kurusattama || 15 ||
[Analyze grammar]

papāta puṣpavṛṣṭiḥ khādvimuktāpsarasāṃ gaṇaiḥ |
sasvanurdevavādyāni kīrtyuddhāre mahīpateḥ || 16 ||
[Analyze grammar]

vismitāste ca dadṛśurvimānaṃ purataḥ sthitam |
iṃdradyumnakṛte devadūtenādhiṣṭhitaṃ tadā || 17 ||
[Analyze grammar]

ayātayāmāḥ pradadurāśiṣo'smai suradvijāḥ |
sādhuvādo divi mahānāsīttasya mahīpateḥ || 18 ||
[Analyze grammar]

tato vimānamālaṃbya devadūtastamuccakaiḥ |
iṃdradyumnamuvācedaṃ śrṛṇvatāṃ nākavāsinām || 19 ||
[Analyze grammar]

devadūta uvāca |
navīkṛtādhunā kīrtistava bhūpāla nirmalā |
trilokyāmapi tacchīghraṃ vimānamidamāruha || 20 ||
[Analyze grammar]

gamyatāṃ brahmaṇo lokamākalpaṃ tapasorjitam |
preṣito'hamanenaiva tavānayanakāraṇāt || 21 ||
[Analyze grammar]

yāvatkīrtirmanuṣyasya pṛthivyāṃ prathitā bhavet |
tāvāneva bhavetsvargī sati puṇye hyanaṃtake || 22 ||
[Analyze grammar]

surālayasarovāpīkūpārāmādikalpanā |
etadarthaṃ hi pūrtākhyā dharmaśāstreṣu niścitā || 23 ||
[Analyze grammar]

iṃdradyumna uvāca |
amī mamaiva suhṛdo mārkaṃḍabakakauśikāḥ |
gṛdhrakūrmau prabhāvo'yamamīṣāṃ mama vṛddhaye || 24 ||
[Analyze grammar]

taccedamī mayā sākaṃ brahmalokaṃ prayāṃtyuta |
puraḥsthitāstadāyāsye brahmalokaṃ ca nānyathā || 25 ||
[Analyze grammar]

pareṣāmanapekṣyaiva kṛtapratikṛtaṃ hi yaḥ |
pravartate hitāyaiva sa suhṛtprocyate budhaiḥ || 26 ||
[Analyze grammar]

svārthodyuktadhiyo ye syuranvarthāstepyasuṃdharāḥ |
maraṇaṃ prakṛtiścaiva jīvitaṃ vikṛtiryadā || 27 ||
[Analyze grammar]

prāṇināṃ paramo lābhaḥ kevalaṃ prāṇisauhṛdam |
daridrā rāgiṇo'satyapratijñātā gurudruhaḥ || 28 ||
[Analyze grammar]

mitrāvasāninaḥ pāpāḥ prāyo narakamaṃḍanāḥ |
parārthanaṣṭāstadamī paṃca saṃprati sādhavaḥ || 29 ||
[Analyze grammar]

mama kīrtisamuddhāraḥ sa prabhāvo mahātmanām |
amīṣāṃ yadi te svargaṃ prayāsyanti mayā saha |
tadāhamapi yāsyāmi devadūtānyathā na hi || 30 ||
[Analyze grammar]

devadūta uvāca |
ete haragaṇāḥ sarveśāpabhraṣṭāḥ kṣitiṃ gatāḥ || 31 ||
[Analyze grammar]

śāpāṃte harapārśve tu yāsyaṃti pṛthivīpate |
vihāyemānato bhūpa tvamāgaccha mayā saha || 32 ||
[Analyze grammar]

na caiṣāṃ rocate svargo hitvā devaṃ maheśvaram |
iṃdradyumna uvāca |
yadyevaṃ gaccha taddūta nāyāsyehaṃ triviṣṭapam || 33 ||
[Analyze grammar]

tathā tathā yati ṣyāmi bhaviṣyāmi yathā gaṇaḥ |
aviśuddhikṣayādhikyadūṣaṇaireṣa niṃditaḥ || 34 ||
[Analyze grammar]

svargaḥ sadānuśravikastasmādenaṃ na kāmaye |
tatrasthāsya punaḥ pāto bhayaṃ na vyeti mānasāt || 35 ||
[Analyze grammar]

punaḥ pāto yataḥ puṃsastasmātsvargaṃ na kāmaye |
sati puṇye svayaṃ tena pātito nijalokataḥ || 36 ||
[Analyze grammar]

caturmukhena vailakṣyaṃ gato'smi kathamemi tam |
itīdamuktvā dūtaṃ taṃ śrṛṇvato'syaiva vismayāt || 37 ||
[Analyze grammar]

aprākṣīdbhūpatiḥ kūrmaṃ tadāyuḥkāraṇaṃ tadā |
idamāyuḥ kathaṃ jātaṃ kūrma dīrghatamaṃ tava || 38 ||
[Analyze grammar]

suhṛnmitraṃ gurustvaṃ me yena kīrtirmamoddhṛtā || 39 ||
[Analyze grammar]

kūrma uvāca |
śrṛṇu bhūpa kathāṃ divyāṃ śravaṇātpāpanāśinīm |
kathāṃ sumadhurāmetāṃ śivamāhātmyasaṃyutām || 40 ||
[Analyze grammar]

śrṛṇvannimāmapi kathāṃ nṛpate manuṣyaḥ suśraddhayā bhavati pāpavimuktadehaḥ |
śaṃbhoḥ prasādamabhigamya yathāyurevamāsītprasādata iyaṃ mama kūrmatā ca || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: