Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
kumāraṃ svāṃkamāropya uvāca jagadīśvaraḥ |
devānprati tadā rudraḥ seṃdrānbhargaḥ pratāpavān || 1 ||
[Analyze grammar]

kiṃ kāryaṃ kathyatāṃ devāḥ kumāreṇādhunā mama |
tadocuḥ sahitāḥ sarve devaṃ paśupatiṃ prati || 2 ||
[Analyze grammar]

tārakādbhayamutpannaṃ sarveṣāṃ jagatāṃ vibho |
trātā tvaṃ jagatāṃ svāmī tasmāttrāṇaṃ vidhīyatām || 3 ||
[Analyze grammar]

kumāreṇa hato'dyaiva tārako bhavitā prabho |
tasmādadyaiva yāsyāmastārakaṃ haṃtumudyatāḥ || 4 ||
[Analyze grammar]

tatheti matvā sahasā nirjagmuste tadā surāḥ |
kārttikeyaṃ puraskṛtya śaṃkarātamajameva hi || 5 ||
[Analyze grammar]

sarve militvā sahasā brahmaviṣṇupurogamāḥ |
devānāmudyamaṃ śrutvā tārako'pi mahābalaḥ || 6 ||
[Analyze grammar]

sainyena mahatā caiva yayau yoddhuṃ surānprati |
devairdṛṣṭaṃ samāyātaṃ tārakasya mahadbalam || 7 ||
[Analyze grammar]

tadā nabhogatā vāṇī hyuvāca parisāṃtvya tān |
śāṃkariṃ ca puraskṛtya sarve yūya pratiṣṭhitāḥ || 8 ||
[Analyze grammar]

daityānvijitya saṃgrāme jayino hi bhaviṣyatha || 9 ||
[Analyze grammar]

vācaṃ tu khecarīṃ śrutvā devāḥ sarve samutsukāḥ |
kumāraṃ ca puraskṛtya sarve te gatasādhvasāḥ || 10 ||
[Analyze grammar]

yuddhakāmāḥ surā yāvattāvatsarve samāgatāḥ |
varaṇārthaṃ kumārasya sutā mṛtyorduratyayā || 11 ||
[Analyze grammar]

brahmaṇā noditā pūrvaṃ tapaḥ paramamāśritā |
tapasā tena mahatā kumāraṃ prati vai tadā |
āgatā duhitā mṛtyoḥ senā nāmaikasuṃdarī || 12 ||
[Analyze grammar]

tāṃ dṛṣṭvā te'bruvansarve devaṃ paśupatiṃ prati |
enaṃ kumāramuddiśya āgatā hyatisuṃdarī || 13 ||
[Analyze grammar]

brahmaṇo vacanāccaiva kumāreṇa tadā vṛtā |
atha senāpatirjātaḥ kumāraḥ śāṃkaristadā || 14 ||
[Analyze grammar]

tadā śaṃkhāśca bheryaśca paṭahānakagomukhāḥ |
tathā duṃdubhayo nedurmṛdaṃgāśca mahāsvanāḥ || 15 ||
[Analyze grammar]

tena nādena mahatā pūritaṃ ca nabhastalam |
tadā gaurī ca gaṃgā ca kṛttikā mātarastathā |
parasparamathocustāḥ suto mama mameti ca || 16 ||
[Analyze grammar]

evaṃ vivādamāpannāḥ sarvāstā mātṛkādayaḥ |
nivāritā nāradena mauḍhyaṃ mā kuruteti ca || 17 ||
[Analyze grammar]

pārvatyāṃ śaṃkarājjāto devakāryārthasiddhaye |
tūṣṇīṃbhūtāstadā sarvāḥ kṛttikā mātṛbhiḥ saha || 18 ||
[Analyze grammar]

guhenoktāstadā sarvā ṛṣipatnyaśca kṛttikāḥ |
nakṣatrāṇi samāśritya bhavadbhiḥ sthīyatāṃ ciram || 19 ||
[Analyze grammar]

tathā mātṛgaṇastena svāminā sthāpito divi |
mṛtyoḥ kanyāṃ ca saṃgṛhya kārttikeyastvarānvitaḥ || 20 ||
[Analyze grammar]

iṃdraṃ provāca bhagavānkumāraḥ śaṃkarātmajaḥ |
divaṃ yāhi suraiḥ sārddhaṃ rājyaṃ kuru nirantaram || 21 ||
[Analyze grammar]

iṃdreṇoktaḥ kumāro hi tārakeṇa prapīḍitāḥ |
svargādvidrāvitāḥ sarve vayaṃ yātā diśo daśa || 22 ||
[Analyze grammar]

kiṃ pṛcchasi mahābhāga asmānpadaparicyutān |
evamuktastadā tena vajriṇāśaṃkarātmajaḥ |
prahasyeṃdraṃ prati tadā mā bhaiṣītyabhayaṃ dadau || 23 ||
[Analyze grammar]

yāvatkathayatastasya śāṃkareśca mahātnaḥ |
kailāsaṃ tu gate rudre pārvatyā pramathaiḥ saha || 24 ||
[Analyze grammar]

ājagāma mahādaityo daityasenābhirāvṛtaḥ |
raṇaduṃdubhayo nedustatā pralayabhīṣaṇāḥ || 25 ||
[Analyze grammar]

raṇakarkaśatūryāṇi ḍiṃḍimānyadbhutāni ca |
gomukhāḥ kharaśrṛṃgāṇi kāhalānyeva bhūriśaḥ || 26 ||
[Analyze grammar]

vādyabhedā āvādyaṃta tasmindaityasamāgame |
garjamānāstadā vīrastārakeṇa sahaiva tu || 27 ||
[Analyze grammar]

uvāca nārado vākyaṃ tārakaṃ devakaṇṭakam || 28 ||
[Analyze grammar]

nārada uvāca |
purā devaiḥ kṛto yatno vadhārthaṃ nātra saṃśayaḥ |
tavaiva cāsuraśreṣṭha mayoktaṃ nānyathā bhavet || 29 ||
[Analyze grammar]

kumāro'yaṃ ca śarvasya tavārthaṃ copapāditaḥ |
evaṃ jñātvā mahābāho kuru yatnaṃ samāhitaḥ || 30 ||
[Analyze grammar]

nāradoktaṃ niśamyātha tārakaḥ prahasanniva |
uvāca vākyaṃ medhāvī gaccha tvaṃ ca puraṃdaram || 31 ||
[Analyze grammar]

mama vākyaṃ maharṣe tvaṃ vada śīghraṃ yathātatham |
kumāraṃ ca puraskṛtya mayā yoddhuṃ tvamicchasi || 32 ||
[Analyze grammar]

mūḍhabhāvaṃ samāśritya kartumicchasi nānyathā |
manuṣyamekamāśritya mucukundākhyameva ca || 33 ||
[Analyze grammar]

tatprabhāve'marāvatyāṃ sthito'si tvaṃ na cānyathā |
kaumāraṃ balamāśritya tiṣṭhase tvaṃ mamāgrataḥ || 34 ||
[Analyze grammar]

tvāṃ haniṣyāmyahaṃ mandalokapālaiḥ sahaiva hi |
evaṃ kathaya devendraṃ devarṣe nānyathā vada || 35 ||
[Analyze grammar]

tatheti matvā bhagavānsa nārado yayau surāñchakrapurogamāṃśca |
ācaṣṭa sarvaṃ hyasurendrabhāṣitaṃ sahopahāsaṃ matimāṃstathaiva || 36 ||
[Analyze grammar]

nārada uvāca |
bhavadbhiḥ śrūyatāṃ devā vacanaṃ mama nānyathā |
tārakeṇa yaduktaṃ ca sānuge nāvadhāryatām || 37 ||
[Analyze grammar]

tāraka uvāca |
tvāṃ haniṣyāmi re mūḍha nānyathā mama bhāṣitam || 38 ||
[Analyze grammar]

mucukundaṃ samāsādya lokapālaiśca pūjitaḥ |
na tvayā bhīruṇā yotsye devo bhūtvā narāśritaḥ || 39 ||
[Analyze grammar]

tasya vākyaṃ niśamyocuḥ sarve devāḥ savāsavāḥ |
kumāraṃ ca puraskṛtya nāradaṃ carṣisattamam || 40 ||
[Analyze grammar]

jānāsi tvaṃ hi devarṣe kumārasya balābalam |
ajño bhūtvā kathaṃ vākyamuktaṃ tasya mamāgrataḥ || 41 ||
[Analyze grammar]

prahasya nārado vākyamuvāca tasya sannidhau |
ahamapyupahāsaṃ ca vākyaṃ tārakamuktavān || 42 ||
[Analyze grammar]

jānīdhvamamarāḥ sarve kumāraṃ jayinaṃ surāḥ |
bhaviṣyatyatra me vākyaṃ nātra kāryāvicāraṇā || 43 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā sarve devā mudānvitāḥ |
aikapadyena cottasthuryoddhukāmāśca tārakam || 44 ||
[Analyze grammar]

kumāraṃ gajamāropya devendro hyagrago'bhavat |
surasainyena mahatā lokapālaiḥ samāvṛtaḥ || 45 ||
[Analyze grammar]

tadā dundubhayo nedurbherītūryāṇyanekaśaḥ |
vīṇāveṇumṛdaṃgāni tathā gandharvani svanāḥ || 46 ||
[Analyze grammar]

gajaṃ dattvā maheṃdrāya kumāro yānamāruhat |
anekaratnasaṃvītaṃ nānāścaryasamanvitam |
vicitracitraṃ sumahattathāścaryasamanvitam || 47 ||
[Analyze grammar]

vimānamāruhya tadā mahāyaśāḥ sa śāṃkariḥ sarvagaṇairupetaḥ |
śriyā sametaḥ parayā babhau mahānsa vījyamānaścamarairmahāprabhaiḥ || 48 ||
[Analyze grammar]

prāce tasaṃ chatra mahāmaṇiprabhaṃ ratnairupetaṃ bahubhirvirājitam |
dhṛtaṃ tadā tena kumāramūrddhani candraiḥ kiraṇaiḥ suśobhitam || 49 ||
[Analyze grammar]

saṃmīlitāstadā sava devā indrapurogamāḥ |
balaiḥ svaiḥ svaiḥ parikrāṃtā yoddhukāmā mahābalāḥ || 50 ||
[Analyze grammar]

yame'pi svagaṇaiḥ sārddhaṃ marudbhiśca sadāgatiḥ |
pāthobhirvaruṇastatra kubero guhyakaiḥ saha |
īśo'pi pramathaiḥ sārddhaṃ nairṛto vyādhibhiḥ saha || 51 ||
[Analyze grammar]

evaṃ te'ṣṭau lokapā yoddhukāmāḥ sarve militvā tārakaṃ haṃtumeva |
puraskṛtvā śāṃkariṃ viśvavaṃdyaṃ senāpatiṃ cātmavidāṃ variṣṭham || 52 ||
[Analyze grammar]

evaṃ te yoddhukāmā hi avateruśca bhūtalam |
aṃtarvedyāṃ sthitāḥ sarve gaṃgā yamunamadhyagāḥ || 53 ||
[Analyze grammar]

pātālācca samāyātāstārakasyopajīvinaḥ |
ceruraṃgabalopetā hantukāmāḥ surānraṇe || 54 ||
[Analyze grammar]

tārako hi samāyāto vimānena virājitaḥ |
chatreṇa ca mahātejā dhriyamāṇena mūrddhani || 55 ||
[Analyze grammar]

cāmarairvijyamāno hi śuśubhe daityarāṭ svayam || 56 ||
[Analyze grammar]

evaṃ devāśca daityāśca aṃtarvedyāṃ sthitāstadā |
sainyena mahatā tatra vyūhānkṛtvā pṛthakpṛthak || 57 ||
[Analyze grammar]

gajānkṛtvā hyekataśca hayāṃśca vividhāṃstathā |
syaṃdanānivicitrāṇi nānāratnayutāni ca || 58 ||
[Analyze grammar]

padātā bahavastatra śaktiśūlaparaśvadhaiḥ |
khaḍgatomaranārācaiḥ pāśamudgaraśobhitāḥ || 59 ||
[Analyze grammar]

te sene suradaityānāṃ śuśubhāte parasparam |
haṃtukāmāstadā te vai stūyamānāśca bandhubhiḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: