Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
tathaiva viṣṇunā sarve parvatāśca prapūjitāḥ |
sahyācalaśca viṃdhyaśca maināko gaṃdhamādanaḥ || 1 ||
[Analyze grammar]

mālyavānmalayaścaiva maheṃdro maṃdarastathā |
meruścaiva prayatnena pūjito viṣṇunā tadā || 2 ||
[Analyze grammar]

śvetaḥ kṛtaḥ śvetagirirnilādriśca tathaiva ca |
udayādriśca śrṛṃgaśca astācalavaro mahān || 3 ||
[Analyze grammar]

mānasādristathā śailaḥ kailāsaḥ parvatottamaḥ |
lokālokastathā śailaḥ pūjitaḥ parameṣṭhinā || 4 ||
[Analyze grammar]

evaṃ te parvataśreṣṭhāḥ pūjitāḥ sarva eva hi |
tathānye pūjitāstena sarve parvatavāsinaḥ || 5 ||
[Analyze grammar]

viṣṇunā brahmaṇā sārddhaṃ kṛtaṃ sarvaṃ yathocitam |
anyehani ca saṃprāpte varayātrā kṛtā tathā || 6 ||
[Analyze grammar]

himādriṇā baṃdhubhiśca parvataṃ gaṃdhamādanam |
yayuḥ sarve suragaṇā gaṇāśca bahavastathā || 7 ||
[Analyze grammar]

pramathāśca tathā sarve tathā caṃḍīgaṇāḥ pare |
ye cānye bahavastatra samāyātā himālayā || 8 ||
[Analyze grammar]

śivasyodvahanaṃ viprāḥ śivena paribhāvitāḥ |
paraṃ harṣaṃ samāpannā dṛṣṭvā tau daṃpatī tadā || 9 ||
[Analyze grammar]

pārvatīsahitaḥ śaṃbhuḥ śaṃbhunā saha pārvatī |
puṣpagandhau yathā syātāṃ vāgarthāviva tattvataḥ || 10 ||
[Analyze grammar]

tathā prakṛtipuṃsau ca aikapadyena nānyathā |
daṃpatī tau gajārūḍhau śuśubhāte mahāprabhau || 11 ||
[Analyze grammar]

vimāsthastadā brahmā viṣṇuśca garuḍopari |
airāvatagataśceṃdraḥ kuberaḥ puṣpakopari || 12 ||
[Analyze grammar]

pāśī ca makarā rūḍho yamo mahiṣameva ca |
pretārūḍho nairṛtaḥ syādagnirbastagato mahān || 13 ||
[Analyze grammar]

mṛgārūḍho'tha pavana īśo vṛṣabhameva ca |
ityevaṃ lokapālāśca sagrahāḥ parameṣṭhinaḥ || 14 ||
[Analyze grammar]

svaiḥ svairbalaiḥ parikrāṃtāstathānye pramathādayaḥ |
himādriśca mahāśaila ṛṣabho gaṃdhamādanaḥ || 15 ||
[Analyze grammar]

sahyācalo nīlagirirmaṃdaro malayācalaḥ |
kailāso hi mahātejā mainākaśca mahāprabhaḥ || 16 ||
[Analyze grammar]

ete cānye ca girayaḥ kṣīmaṃto hi mahāprabhāḥ |
sakalatrāśca te sarve sasutāśca manoramāḥ || 17 ||
[Analyze grammar]

balino rūpiṇaḥ sarve mervādyāstatra parvatāḥ |
varayātrāprasaṃgena śivārcanaparābhavan || 18 ||
[Analyze grammar]

naṃdinā hyupaviṣṭāste mervādyāstatra parvatāḥ |
varayātrā kṛtā te yathoktā ca himādriṇā |
sarvaistairbaṃdhubhiḥ sārddhaṃ punarāgamanaṃ kṛtam || 19 ||
[Analyze grammar]

svakālayastho himavānsa reje hi mahā yaśā |
śivasaṃparkajenaiva mahasā paramema ca |
vikhyāto hi mahāśailastriṣu lokeṣu viśrutaḥ || 20 ||
[Analyze grammar]

kanyādānena mahatā tuṣṭo yasya ca śaṃkaraḥ |
te dhanyāste mahātmānaḥ kṛtakṛtatyāstathaiva ca || 21 ||
[Analyze grammar]

dvyakṣaraṃ nāma yeṣāṃ ca jihvāgre saṃsthitaṃ sadā |
śiveti dvyakṣaraṃ nāma yairhṛdīritamadya vai |
te vai manuṣyarūpeṇa rudrā eva na saṃśayaḥ || 22 ||
[Analyze grammar]

kiṃciddānena saṃtuṣṭaḥ patreṇāpi tathaiva ca |
toyenāpi hi saṃtuṣṭo mahādevo nirantaram || 23 ||
[Analyze grammar]

patreṇa puṣpeṇa tathā jalena prīto bhavatyeṣa sadāśivo hi |
tasmācca sarvaiḥ pratipūjanīyaḥ śivo maddābhāgyakaro nṛṇāmiha || 24 ||
[Analyze grammar]

eko mahāñjyotirajaḥ pareśaḥ parāparāṇāṃ paramo mahātmā |
niraṃtaro nirvikāro nirīśo nirābādho nirvikalpo nirīhaḥ || 25 ||
[Analyze grammar]

niraṃjano nityarūpo nirodho nityānando nityamuktāḥ sadeva |
evaṃbhūto devadevo'rccitaśca tairdevādyarviśvavedyo bhavaśca |
stuto dhyātaḥ pūjitaściṃtitaśca sarvajño'sau sarvadā sarvadaśca || 26 ||
[Analyze grammar]

yathā variṣṭho himavānprasiddhaḥ sarvairguṇaiḥ sarvaguṇo mahātmā |
viśveśavaṃdyo hi tadā himālayo jāto girīṇāṃ pravarastadānīm || 27 ||
[Analyze grammar]

menayā saha dharmātmā yathāsthānagatastataḥ |
sarvānvisarjayāmāsa parvatānparvateśvaraḥ || 28 ||
[Analyze grammar]

gateṣu teṣu himavānputraiḥ pautraiḥ prapautrakaiḥ |
rājā girīṇāṃ pravaro mahādevaprasādataḥ || 29 ||
[Analyze grammar]

atho girijayā sārddhaṃ maheśo gandhamādane |
ekāṃte ca matiṃ cakre ramaṇārthaṃ svarūpavān || 30 ||
[Analyze grammar]

suratenaiva mahatā tapasā hi samāgame |
dvayoḥ suratamārabdhaṃ taddvayośca tadā'bhavat || 31 ||
[Analyze grammar]

aniṣṭaṃ mahadāścaryaṃ pralayopamameva ca |
tasminmahārate prāpte nāviṃdaṃta sukhaṃ param || 32 ||
[Analyze grammar]

sarve brahmādayo devāḥ kāryākāryavyavasthitau |
retasā ca jagatsarvaṃ naṣṭaṃ sthāvarajaṃgamam || 33 ||
[Analyze grammar]

sasmāra cāgniṃ brahmā ca viṣṇuścādhyātmadāyakaḥ |
manasā saṃsmṛtaḥ sadyo jagāmāgnistvarānvitaḥ || 34 ||
[Analyze grammar]

tābhyāṃ saṃpreṣito'paśyadruciraṃ śivamāṃdiram |
dvāri sthitaṃ naṃdinaṃ ca dadarśāgre mahāprabham || 35 ||
[Analyze grammar]

agnirhrasvastadā bhūtvā kāśmīrasadṛśacchaviḥ |
praviṣṭoṃtaḥ puraṃ śaṃbhornānāścaryasamanvitam || 36 ||
[Analyze grammar]

anekaratnasaṃvītaṃ prāsādaiśca svalaṃ kṛtam |
tadaṃgaṇamanuprāpya upaviśyāha havyavāṭ || 37 ||
[Analyze grammar]

pāṇipātrasya me hyamba bhikṣāṃ dehyavarodhataḥ |
tacchrutvā vacanaṃ tasya pāṇipātrasya bālikā || 38 ||
[Analyze grammar]

yāvaddātuṃ ca sārebhe bhikṣāṃ tasmai tataḥ svayam |
utthāya suratāttasmācchivo hi kupito bhṛśam || 39 ||
[Analyze grammar]

rudrastriśūlamudyamya bhairavo hya'bhavattadā |
nivārito girijayā vadhāttasmācchivaḥ svayam |
bhikṣāṃ tasmai dadau vācā agnaye jātavedase || 40 ||
[Analyze grammar]

pāṇau bhikṣāṃ gṛhītvātha pratyakṣaṃ tena cāgninā |
bhikṣitā kupitā taṃ vai śaśāpa girijā tataḥ || 41 ||
[Analyze grammar]

re bhikṣo bhavitā śāpātsarvabhakṣo mamāśu vai |
anena retasā sadyaḥ pīḍāṃ prāpsyasi sarvataḥ || 42 ||
[Analyze grammar]

ityukto bhakṣayitvāgnī reta īśasya havyavāṭ |
yatra devāḥ sthitāḥ sarve brahmādyāścaiva sarvaśaḥ || 43 ||
[Analyze grammar]

āgatyākathayatsarvaṃ tadretobhakṣaṇādikam |
sarve sagarbhā hyabhavannindrādyā devatāgaṇāḥ || 44 ||
[Analyze grammar]

agneryathā haviścaiva sarveṣāmupatiṣṭhati |
agnermukhodbhavenaiva retasā te sureśvarāḥ || 45 ||
[Analyze grammar]

sagarbhāhyabhavansarve ciṃtayā caprapīḍitāḥ |
viṣṇuṃ śaraṇamājagmurddevadeveśvaraṃ prabhum || 46 ||
[Analyze grammar]

devā ūcuḥ |
tvaṃ trātā sarvadevānāṃ lokānāṃ prabhureva ca |
tasmādrakṣā vidhātavyā śaraṇāgatavatsala || 47 ||
[Analyze grammar]

vayaṃ sarve martukāmā retasānena pīḍitāḥ |
asurebhyaḥ paritrastā vayaṃ sarve divaukasaḥ || 48 ||
[Analyze grammar]

śaraṇaṃ śaṃkaraṃ yātāḥ paritrātuṃ kṛtodvahāḥ |
yadā putro hi rudrasya bhaviṣyati tadā vayam |
sukhinaḥ syāma sarve nirbhayāśca triviṣṭape || 49 ||
[Analyze grammar]

evaṃ viṣṭabhyamānānāṃ sarveṣāṃ bhayamāgatam |
anena retasā viṣṇo jīvituṃ śakyate katham || 50 ||
[Analyze grammar]

trivargo hi yathā puṃsāṃ kṛto hi supariṣkṛtaḥ |
viparīto bhavatyeva vinā devena nānyathā || 51 ||
[Analyze grammar]

tasmāttadvai balaṃ matvā sarveṣāmapi dehinām |
kāryākāryavyavasthāyāṃ sarve manyāmahe vayam || 52 ||
[Analyze grammar]

tathā niśamya devānāṃ pareśaḥ paridevanam |
uvāca prahasanvākyaṃ devānāṃ devatārihā || 53 ||
[Analyze grammar]

stūyatāṃ vai mahādevo maheśaḥ kāryagauravāt || 54 ||
[Analyze grammar]

tatheti gatvā te sarve devā viṣṇupurogamāḥ |
tathā brahmādayaḥ sarva īḍire ṛṣayo haram || 55 ||
[Analyze grammar]

oṃnamo bhargāya devāya nīlakaṃṭhāya mīḍhuṣe |
trinetrāya trivedāya lokatritayadhāriṇe || 56 ||
[Analyze grammar]

trisvarāya trimātrāya trivedāya trimūrttaye |
trivargāya tridhāmāya tripadāya triśūline || 57 ||
[Analyze grammar]

trāhitrāhi mahādeva retaso jagataḥ pate || 58 ||
[Analyze grammar]

brahmaṇā tu stuto yāvattāvaddevo vṛṣadhvajaḥ |
prādurbabhūva tatraiva surāṇāṃ kāryasiddhaye || 59 ||
[Analyze grammar]

dṛṣṭastadānīṃ jagadekabaṃdhurmahātmabhirdevavaraiḥ supūjitaḥ |
saṃstūyamāno vividhairvacobhiḥ pratyagrūpaiḥ śrutisaṃmataiśca || 60 ||
[Analyze grammar]

stuvatāṃ caiva devānāmuvāca parameśvaraḥ |
trāsaṃ kurvaṃtu mā sarve retasānena pīḍitāḥ || 61 ||
[Analyze grammar]

vamanaṃ vai bhavadbhiśca kāryamadyaiva bhoḥsurāḥ |
tatheti matvā te sarva iṃdrādyā devatāgaṇāḥ |
vemuḥ sarve tadā viprāstadretaḥ śaṃkarasya ca || 62 ||
[Analyze grammar]

aikapadyena tadreto mahāparvatasannibham |
taptacāmīkaraprakhyaṃ babhūva paramādbhutam || 63 ||
[Analyze grammar]

sarve ca sukhino jātā iṃdrādyā devatāgaṇāḥ |
vinā hyagniṃ ca te sarve parituṣṭāstadā'bhavan || 64 ||
[Analyze grammar]

tenāgnināpi coktastu śaṃkaro lokaśaṃkaraḥ |
kiṃ mayādya mahā deva kartavyaṃ devatāvara || 65 ||
[Analyze grammar]

tadbrūhi me prabho'dya tvaṃ yenāhaṃ sarvadā sukhī |
bhaviṣyāmi ca yenāhaṃ devānāṃ havyavāhakaḥ || 66 ||
[Analyze grammar]

tadovāca śivaḥ sākṣāddevānāmiha śrṛṇvatām |
reto visṛjyatāṃ yonau tadāgniḥ prahasannavi || 67 ||
[Analyze grammar]

uvāca śaṃkaraṃ devaṃ bhavattejo durāsadam |
idamulbaṇavattejo dhāryate prākṛtaiḥ katham || 68 ||
[Analyze grammar]

tataḥ provāca bhagavānagniṃ prati maheśvaraḥ |
māsimāsi prataptānāṃ dehe tejo visṛjyatām || 69 ||
[Analyze grammar]

tatheti matvā vacanaṃ mahāprabhaḥ sa jātavedāḥ parameṇa varcasā |
samujjvalaṃstatra mahāprabhāvo brāhme muhūrtte hi sacopaviṣṭaḥ || 70 ||
[Analyze grammar]

tadā prātaḥ samutthāya prātaḥ snānaparāḥ striyaḥ |
yayuḥ sadā ṛṣīṇāṃ ca satyastā jātavedasam || 71 ||
[Analyze grammar]

dṛṣṭvā prajvalitaṃ tatra sarvāstāḥ śītakarṣitāḥ |
taptukāmāstadā sarvvā hyarudhatyā nivāritāḥ || 72 ||
[Analyze grammar]

tayā nivāritāścāpi tāstepuḥ kṛttikāḥ svayam |
yāvattepuśca tāḥ sarvvā retasaḥ paramāṇavaḥ |
viviśū romakūpeṣu tāsāṃ tatraiva satvaram || 73 ||
[Analyze grammar]

nīretognistadā jāto viśrāṃtaḥ svayameva hi || 74 ||
[Analyze grammar]

tatastā ṛṣibhāryā hi yayuḥ svabhavanaṃ prati |
ṛṣibhistu tadā śaptāḥ kṛttikāḥ khecarābhavan || 75 ||
[Analyze grammar]

tadānīmeva tāḥ sarvā vyabhicāreṇa duḥkhitāḥ |
tatsasarjustadā retaḥ pṛṣṭhe himavato gireḥ || 76 ||
[Analyze grammar]

ekapadyena tadretastaptacāmīkaraprabham |
gaṃgāyāṃ ca tadā kṣipraṃ kīcakaiḥ pariveṣṭitam || 77 ||
[Analyze grammar]

ṣaṇmukhaṃ bālakaṃ jñātvā sarve devā mudānvitāḥ |
gargeṇoktāstadaṃte vai sukhena hriyatāmiti || 78 ||
[Analyze grammar]

śaṃbhoḥ putraḥ prasādena sarvo bhavati śāśvataḥ |
gaṃgāyāḥ puline jātaḥ kārttikeyo mahābalaḥ || 79 ||
[Analyze grammar]

upaviṣṭotha gāṃgeyo hyahorātroṣitastadā |
śākho viśākho'tibalaḥ ṣaṇmukho'sau mahābalaḥ || 80 ||
[Analyze grammar]

jāto yadātha gaṃgāyāṃ ṣaṇmukhaḥ śaṃkarātmajaḥ |
tadānīmeva girijā saṃjātā prasnutastanī || 81 ||
[Analyze grammar]

śivaṃ nirīkṣya sā prāha he śaṃbho prasnavo mahān |
saṃjāto me mahādeva kimarthastannirīkṣyatām |
sarvajño'pi mahādevo hyabravīttāmathājñavat || 82 ||
[Analyze grammar]

nāradastatra cāgatya proktavāñjanma tasya tat |
śivāya ca śivāyai ca putro jāto hi suṃdaraḥ || 83 ||
[Analyze grammar]

tadākarṇya vaco viprā harṣanirbharamānasāḥ |
babhūvuḥ pramathāḥ sarve gaṃdharvā gītatatparāḥ || 84 ||
[Analyze grammar]

anekābhiḥ patākābhiścailapallavatoraṇaiḥ |
tathā vimānairbahubhirbabhau prajvalito mahān |
parvataḥ putrajananācchaṃkarasya mahātmanaḥ || 85 ||
[Analyze grammar]

tadā sarve suragaṇā ṛṣayaḥ siddhacāraṇāḥ rakṣogaṃdharvayakṣāśca apsarogaṇasevitāḥ || 86 ||
[Analyze grammar]

ekapadyena te sarve sahitāḥ śaṃkareṇa tu |
draṣṭuṃ gāṃgeyamadhikaṃ jagmuḥ pulinasaṃsthitam || 87 ||
[Analyze grammar]

tato vṛṣabhamāruhya yayau girijayā saha |
anyaiḥ sameto bhagavānsurairiṃdrādibhistathā || 88 ||
[Analyze grammar]

tadā śaṃkhāśca bheryaśca nedustūryīṇyanekaśaḥ || 89 ||
[Analyze grammar]

tadānīmeva sarveśaṃ vīrabhadrādayo gaṇāḥ |
anvayuḥ kelisaṃrabdhā nānāvāditravādakāḥ |
vādayantaśca vādyāni tatāni vitatāni ca || 90 ||
[Analyze grammar]

kecinnṛtyaparāstatra gāyakāśca tathā pare |
stāvakāḥ stūyamānāśca cakruste guṇakīrtanam || 91 ||
[Analyze grammar]

evaṃvidhāste surasiddhayakṣā gaṃdharvavidyādharapannagā hyamī |
śivena sārddhaṃ parihṛṣṭacittā draṣṭuṃ yayustaṃ varadaṃ ca śāṃkarim || 92 ||
[Analyze grammar]

yāvatsamīkṣayāmāsurgāṃgeyaṃ śaṃkaropamam |
dadṛśuste mahattejo vyāptamāsījjagattrayam || 93 ||
[Analyze grammar]

tattojasāvṛtaṃ bālaṃ taptacāmīkaraprabham |
sumukhaṃ suśriyā yuktaṃ sunasaṃ susmitekṣaṇam || 94 ||
[Analyze grammar]

cāruprasanna vadanaṃ tathā sarvāgasuṃdaram |
taṃ dṛṣṭvā mahadāścaryaṃ gāṃgeyaṃ prathitātmakam || 95 ||
[Analyze grammar]

vavaṃdire tadā bālaṃ kumāraṃ sūryavarcasam |
pramathāśca gaṇāḥ sarve vīrabhadrādayastathā || 96 ||
[Analyze grammar]

parivāryopatasthuste vāmadakṣiṇabhāgataḥ |
tathā brahmā ca viṣṇuśca iṃdraścāpi surairvṛtaḥ || 97 ||
[Analyze grammar]

ṛṣayo yakṣagaṃdharvāḥ parivārya kumārakam |
daṃḍavatpititā bhūmau kecicca natakaṃdharāḥ || 98 ||
[Analyze grammar]

praṇemuḥ śirasā cānye matvā svāminamavyayam |
avādyaṃta vicitrāṇi vāditrāṇi mahotsave |
evamabhyudaye tasminnṛṣayaḥ śāṃtimāpaṭham || 99 ||
[Analyze grammar]

etasminnaṃtare yātaḥ śaṃkaro girijāpatiḥ |
avatīrya vṛṣācchīghraṃ pārvatyā sahasuvratāḥ || 100 ||
[Analyze grammar]

putraṃ niraikṣata tadā jagadekabaṃdhuḥ prītyā yutaḥ paramayā saha vai bhavānyā |
snehānvito bhujagabhogayuto hi sākṣātsarveśvaraḥ parivṛtaḥ pramathaiḥ prahṛṣṭaḥ || 101 ||
[Analyze grammar]

upaguhya guhaṃ tatra pārvatī jātasaṃbhramā |
prasnutaṃ pāyayāmāsa stanaṃ snehapariplutā || 102 ||
[Analyze grammar]

tadā nīrājito devaiḥ sakalatrairmudānvitaiḥ |
jayaśabdena mahatā vyāptamāsīnnabhastalam || 103 ||
[Analyze grammar]

ṛṣayo brahmagoṣeṇa gītenaiva ca gāyakāḥ |
vādyaiśca vādakāścaiva upatasthuḥ kumārakam || 104 ||
[Analyze grammar]

svamaṃkamārepya tadā girīśaḥ kumārakaṃ taṃ prabhayā mahāprabham |
babhau bhavānīpatireva sākṣācchriyā yutaḥ putravatāṃ variṣṭhaḥ || 105 ||
[Analyze grammar]

daṃpatī tau tadā tatra aikapadyena naṃdatuḥ |
abhiṣicyamāna ṛṣibhirāvṛtaḥ surasattamaiḥ || 106 ||
[Analyze grammar]

kumāraḥ krīḍayāmāsa utsaṃge śaṃkarasya ca |
kaṃṭhe sthitaṃ vāsukiṃ ca pāṇibhyāṃ samapīḍayat || 107 ||
[Analyze grammar]

mukhaṃ prapīḍayitvā'sau pāṇīnagaṇayattadā |
ekaṃ trīṇidaśāṣṭau ca viparītakrameṇa ca || 108 ||
[Analyze grammar]

prahasya bhagavāñchaṃbhuruvāca girijāṃ tadā || 109 ||
[Analyze grammar]

maṃdasmitena ca tadā bhagavānmaheśaḥ prāpto mudaṃca paramāṃ girijāsametaḥ |
premṇā sagadgadagirā jagadekabaṃdhurnovāca kiṃcana tadā bhuvanaikabhartā || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: