Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
ubhe sene tadā teṣāṃ surāṇāṃ cāmaradviṣām |
anekāścaryasaṃvīte caturaṃgabalānvite |
virejatustadānyo'nyaṃ garjato vāṃbudāgame || 1 ||
[Analyze grammar]

etasminnantare tatra valgamānāḥ parasparam |
devāsurāstadā sarve yuyudhuśca mahābalāḥ || 2 ||
[Analyze grammar]

yuddhaṃ sutumulaṃ hyāsīddevadaityasamākulam |
ruṇḍamuṇḍāṃkitaṃ sarvaṃ kṣaṇena samapadyata || 3 ||
[Analyze grammar]

bhūmau nipatitāstatra śataśo'tha sahasraśaḥ |
keṣāṃcidbāhaviśchinnāḥ khaḍgapātaiḥ sudāruṇaiḥ || 4 ||
[Analyze grammar]

mucukuṃdo hi balavāṃstrailokye'mitavikramaḥ || 5 ||
[Analyze grammar]

tārako hi tadā tena mucukuṃdena dhīmatā |
khaḍgena cāhatāstatra sarvaprāṇena vakṣasi |
prasahya tatprahāraṃ ca prahasanvākyamabravīt || 6 ||
[Analyze grammar]

kiṃ re mūḍha tvayā cādya kṛtamasti balādidam |
na tvayā yoddhumicchāmi mānuṣeṇaiva lajjayā || 7 ||
[Analyze grammar]

tārakasya vacaḥ śrutvā mucukuṃdo'bhyabhāṣata |
mayā hato'si daityeṃdra nānyo bhavitumarhasi || 8 ||
[Analyze grammar]

dṛṣṭvā me khaḍgasaṃpātaṃ na tvaṃ tiṣṭhasi cāgrataḥ |
tvāṃ hanmi paśya me śauryaṃ daityarāja sthiro bhava || 9 ||
[Analyze grammar]

evamuktvā tadā vīro mucukuṃdo mahābalaḥ |
yāvajjaghāna khaḍgena tāvacchaktyā samāhataḥ |
māṃdhātustanayastatra papāta raṇamaṃḍale || 10 ||
[Analyze grammar]

patitastatkṣaṇādeva cotthitaḥ paravīrahā || 11 ||
[Analyze grammar]

sa sajjamānotimahābalo vai haṃtuṃ tadā daityapatiṃ ca tārakam |
brahmāstramudyamya dhanurgṛhītvā māṃdhātṛputro bhuvanaikajetā || 12 ||
[Analyze grammar]

sa tārakaṃ yoddhakāmastarasvī ruṣānvitotphullavilocano mahān |
sa nārado brahmasuto babhāṣe tadā nṛvīraṃ mucukuṃdamevam || 13 ||
[Analyze grammar]

na tārako hanyate mānuṣeṇa tasmādetanmā vimocīrmahāstram || 14 ||
[Analyze grammar]

niśamya vacanaṃ tasya devarṣernāradasya ca |
mucukuṃda uvācedaṃ bhavitā ko'sya mārakaḥ || 15 ||
[Analyze grammar]

tadovāca mahātejā nārado divyadarśanaḥ |
enaṃ haṃtā kumāraśca kumāro'yaṃ śivātmajaḥ || 16 ||
[Analyze grammar]

tasmādbhavadbhiḥ sthātavyamaikapadyena yudhyatām |
tiṣṭha tvaṃ cāyato bhūtvā mucukuṃda mahāmate || 17 ||
[Analyze grammar]

niśamya vākyaṃ ca manoharaṃ śubhaṃ hyudīritaṃ tena mahāprabheṇa |
sarve surāḥ śāṃtiparā babhūvustenaiva sākaṃ nṛvareṇayatnāt || 18 ||
[Analyze grammar]

tato duṃdubhayo neduḥ śaṃkhāśca kṛtaniścayāḥ |
tāḍitā vividhairvādyaiḥ surāsurasamanvitaiḥ || 19 ||
[Analyze grammar]

jagarjurasurāstatra devānprati kṛtodyamāḥ |
śivakopodbhavo vīro vīrabhadro ruṣānvitaḥ || 20 ||
[Analyze grammar]

gaṇairbahubhirāsādya tārakaṃ ca mahābalam |
mucukuṃdaṃ pṛṣṭhataḥ kṛtvā tathaiva ca surānapi || 21 ||
[Analyze grammar]

tadā te pramathāḥ sarve puraskṛtya kumārakam |
yuyudhuḥ saṃyuge tatra vīrabhadrādayo gaṇāḥ || 22 ||
[Analyze grammar]

triśūlairṛṣṭibhiḥ pāśaiḥ khaḍgaiḥ paraśupāṭṭiśaiḥ |
nijaghnuḥ samarenyonyaṃ surāsuravimarddane || 23 ||
[Analyze grammar]

tārako vīrabhadreṇa triśūlena hato bhṛśam |
papāta sahasā tatra kṣaṇa mūrchāpariplutaḥ || 24 ||
[Analyze grammar]

utthāya ca muhūrttācca tārako daityapuṃgavaḥ |
labdhasaṃjño balāviṣṭo vīrabhadraṃ jaghāna ca || 25 ||
[Analyze grammar]

sa śaktiṃ ca mahātejā vīrabhadro hi tārakam |
triśūlena ca ghoreṇa śivasyānucaro balī || 26 ||
[Analyze grammar]

evaṃ saṃyudhyamānau tau jaghnatuścetaretaram |
dvaṃdvayuddhaṃ sutumulaṃ tayorjātaṃ mahātmanoḥ || 27 ||
[Analyze grammar]

surāstatraiva samare prekṣakāhyabhavaṃstadā |
tayorbherīmṛdaṃgāśca paṭahānakagomukhāḥ || 28 ||
[Analyze grammar]

tathā ḍamarūnādena vyāptamāsījjagattrayam |
tena ghoṣeṇa mahatā yudyamānau mahābalau || 29 ||
[Analyze grammar]

śuśubhāte'tisaṃrabdhau prahārairjarīkṛtau |
anyonyamabhisaṃrabdhau tau budhāṃgārakāviva || 30 ||
[Analyze grammar]

nāradena tadā khyāto vīrabhadrasya tadvadhaḥ |
na rocate ca tadvākyaṃ vīrabhadrasya vai tadā || 31 ||
[Analyze grammar]

nāradena yaduktaṃ hi tārakasya vadhaṃ prati |
yathā rudrastathā so'pi vīrabhadro mahābalaḥ || 32 ||
[Analyze grammar]

evaṃ prayudhyamānau tau jaghnatuścetaretaram |
anyonyaṃ svarddhamānau tau garjaṃtau siṃhayoriva || 33 ||
[Analyze grammar]

evaṃ tadā tau bhuvi yudhyamānau mahātmanā jñānavatāṃ vareṇa |
sa vīrabhadro hi tadā nivārito vākyairanekairatha nāradena || 34 ||
[Analyze grammar]

tathā niśamya tadvākyaṃ nāradasya mukhodgatam |
vīrabhadro ruṣāviṣṭo nāradaṃ pratyuvāca ha || 35 ||
[Analyze grammar]

tārakaṃ ca vadhiṣyāmi paśya me'dya parākramam |
ānayaṃti ca ye vīrāḥ svāminaṃ raṇasaṃsadi |
te pāpino hyadharmiṣṭhā vimṛśaṃtiraṇaṃ gatāḥ || 36 ||
[Analyze grammar]

bhīravaste tu vijñeyā na vācyāste kadācana |
tvaṃ na jānāsi devarṣe yodhānāṃ ca pratikriyām || 37 ||
[Analyze grammar]

mṛtyuṃ ca pṛṣṭhataḥ kṛtvā raṇabhūmau gatavyathāḥ |
śastrāśastrairbhinnagātrāḥ praśastā nātra saṃśayaḥ || 38 ||
[Analyze grammar]

ityuktvā cāvadaddevānvīrabhadro mahābalaḥ |
śruṇvaṃtu mama vākyāni devā indrapurogamāḥ || 39 ||
[Analyze grammar]

atārakāṃ mahīṃ cādya kariṣye nātra saṃśayaḥ || 40 ||
[Analyze grammar]

atha triśūlamādāya tārakeṇa yuyodha saḥ |
vṛṣārūḍhairanekaiśca triśūlavaradhāribhiḥ || 41 ||
[Analyze grammar]

kaparddino vṛṣāṃkāśca gaṇāstetiprahāriṇaḥ |
vīrabhadraṃ puraskṛtya vīrabhadraparākramāḥ || 42 ||
[Analyze grammar]

triśūladhāriṇaḥ sarve sarve sarpāgabhūṣaṇāḥ |
sacaṃdraśekharāḥ sarve jaṭājūṭavibhūṣitāḥ || 43 ||
[Analyze grammar]

nilakaṇṭhā daśabhujāḥ pañcakattrāstrilocanāḥ |
chatracāmarasaṃvītāḥ sarve te'tyugrabāhavaḥ || 44 ||
[Analyze grammar]

vīrabhadraṃ puraskṛtya sarve haraparākramāḥ |
yuyudhuste tadā daityāstākāsurajīvinaḥ || 45 ||
[Analyze grammar]

punaḥ punastaiśca tadā babhūvurgaṇairjitāste hyasurāḥ parāṅmukhāḥ |
babhūva teṣāṃ ca tadātisaṃgaro mahābhayo daityavaraistadānīm || 46 ||
[Analyze grammar]

amṛṣyamāṇāḥ paramāstrakovidaistato gaṇāste jayino babhūvuḥ |
gaṇairjitāste hyasurāḥ parābhavaṃ taṃ tārakaṃ te vyathitāḥ śaśaṃsuḥ || 47 ||
[Analyze grammar]

vināmya cāpaṃ hi tathā ca tārakaḥ sa yoddhukāmaḥ praviveśa senām |
yathā jhaṣo vai praviveśa sāgaraṃ tathā hyasau daityavaro mahātmā || 48 ||
[Analyze grammar]

gaṇaiḥ sameto yuyudhe tadānīṃ sa vīrabhadro hi mahābalaśca |
sarvānsurāṃśceṃdramukhānmahābalastathā gaṇānyakṣapiśācaguhyakān |
sa daityavaryo'tiruṣaṃ praviṣṭaḥ saṃmardayāmāsa mahābalo hi || 49 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devadānavasaṃkulam |
devadānavayakṣāṇāṃ sannipātakaraṃ mahat || 50 ||
[Analyze grammar]

tathā vṛṣā garjamānā aśvāñjaghnuśca sādibhiḥ |
rathibhiśca rathāñjaghnuḥ kuṃjarānsādibhiḥ saha || 51 ||
[Analyze grammar]

vṛṣārūḍhauḥ sarathaiste ca sarve niṣpāṭitā hyasurāḥ pothitāśca || 52 ||
[Analyze grammar]

kṣayaṃ praṇītā bahavastadānīṃ petuḥ pṛthivyāṃ nihatāśca kecit |
kecitpraviṣṭā hi rasātalaṃ ca palāyamānā bahavastathaiva || 53 ||
[Analyze grammar]

kecicca śaraṇaṃ prāptā rudrānucarakiṃkarān |
evaṃ naṣṭaṃ tadā sainyaṃ vilokyāsurapālakaḥ |
tārako hi ruṣāviṣṭo haṃtuṃ devagaṇānyayau || 54 ||
[Analyze grammar]

bhujānāmayutaṃ kṛtvā daityarājo hi tārakaḥ |
āruhya siṃhaṃ sahasā ghātayāmāsa tānraṇe || 55 ||
[Analyze grammar]

daṃśitena ca siṃhena vṛṣāḥ kecidvidāritāḥ |
tathaiva tārakeṇaiva ghātitā bahavo gaṇāḥ || 56 ||
[Analyze grammar]

evaṃ kṛtaṃ tadā tena tārakeṇa mahātmanā |
sarveṣāmeva devānāmaśakyastārako mahān || 57 ||
[Analyze grammar]

jātastadā mahābāhustrailokyakṣayakārakaḥ |
tārakasyānugā daityā ajeyā balavattarāḥ || 58 ||
[Analyze grammar]

mahārūḍhā daṃśitāśca karālāste prahāriṇaḥ |
tai rāhṛtā gaṇāḥ sarve siṃhaiśca vṛṣabhā hatāḥ || 59 ||
[Analyze grammar]

evaṃ nihanyamānā vai gaṇāste raṇamaṇḍale |
prahasya viṣṇuḥ provāca kumāraṃ śivavallabham || 60 ||
[Analyze grammar]

viṣṇuruvāca |
nānyo haṃtāsya pāpasya tvadvinā kṛttikāsuta |
tasmāttvayā hi karttavyaṃ vacanaṃ ca mahābhuja || 61 ||
[Analyze grammar]

tārakasya vadhārthāya utpanno'si śivātmaja |
tasmāttvayaiva karttavya nidhanaṃ tārakasya ca || 62 ||
[Analyze grammar]

tacchrutvā bhagavānkruddhaḥ pārvatīnandano mahān |
uvāca prahasanvākyaṃ viṣṇuṃ prati yathocitam || 63 ||
[Analyze grammar]

mayā nirīkṣyate samyakcitrayuddhaṃ mahātmanām |
anibhijño'smyahaṃ viṣṇo kāryākāryavicāraṇe || 64 ||
[Analyze grammar]

ke'smadīyāḥ pare caiva na jānāmi kathaṃcana |
kimarthaṃ yudhyamānā vai parasparavadhe sthitāḥ || 65 ||
[Analyze grammar]

kumārasya vacaḥ śrutvā nārado vākyamabravīt || 66 ||
[Analyze grammar]

nārada uvāca |
kumāro'si mahābāho śaṃkarasyāṃśasaṃbhavaḥ |
tvaṃ trātā jagatāṃ svāmī devānāṃ ca parā gatiḥ || 67 ||
[Analyze grammar]

tārakeṇa purā vīra tapastaptaṃ sudāruṇam |
yenaiva vijitā devā yena svargastathā jitaḥ || 68 ||
[Analyze grammar]

tapasā tena cogreṇa ajeyatvamavāptavān |
anenāpi jitaśceṃdro lokapālāstathaiva ca || 69 ||
[Analyze grammar]

trailokyaṃ ca jitaṃ sarvaṃ hyanenaiva radurātmanā |
tasmāttvayā nihaṃtavyastārakaḥ pāpapūruṣaḥ || 70 ||
[Analyze grammar]

sarveṣāṃ śaṃ vidhātavyaṃ tvayā nāthena cādya vai |
nāradasya vacaḥ śrutvā kumāraḥ prahasanmahān |
vimānā davatīryātha padātiḥ paramo'bhavat || 71 ||
[Analyze grammar]

padmyāṃ tadāsau paridhāvamānaḥ śivātmajoyaṃ ca kumārarūpī |
kare samādāya mahāprabhāvāṃ śaktiṃ maholkāmiva dīptiyuktām || 72 ||
[Analyze grammar]

dṛṣṭvā tamāyāṃtamatīva caṃḍamavyaktarūpaṃ balināṃ variṣṭham |
daityo babhāṣe surasattamānamasau kumāro dviṣatāṃ nihaṃtā || 73 ||
[Analyze grammar]

anena sārddhaṃ hyahameva vīro yotsyāmi sarvānahameva vīrān |
gaṇāṃśca sarvānapi ghātayāmi maheśvarāṃllokapālāṃśca sadyaḥ || 74 ||
[Analyze grammar]

ityevamuktvā satataṃ mahābalaḥ kumāramuddiśya yayau ca yoddham |
jagrāha śaktiṃ paramādbhutāṃ ca sa tārako vākyamidaṃ babhāṣe || 75 ||
[Analyze grammar]

tāraka uvāca |
kumāro megrataścādya bhavadbhiśca kathaṃ kṛtaḥ |
yūyaṃ gatatrapā devā yeṣāṃ rājā puraṃdaraḥ || 76 ||
[Analyze grammar]

purā yena kṛtaṃ karma viditaṃ sarvameva tat |
prasuptāścārdditā garbhe jaṭharasthā nipātitāḥ || 77 ||
[Analyze grammar]

kaśyapasyātmajenaiva bahurūpo hato'suraḥ |
namuciśca hato vīro vṛtraścaiva tathā hataḥ || 78 ||
[Analyze grammar]

kumāraṃ haṃtumosau deveṃdro balaghātakaḥ |
kumāro'yaṃ mayā devā ghātitodya na saṃśayaḥ || 79 ||
[Analyze grammar]

purā hatāstvayā viprā dakṣayajñe hyanekaśaḥ |
tatkarmaṇaḥ phalaṃ cādya vīrabhadra mahāmate |
darśayiṣyāmi te vīra raṇe raṇaviśārada || 80 ||
[Analyze grammar]

ityevamuktvā sa tadā mahātmā daityādhipo vīravaraḥ sa ekaḥ |
jagrāha śaktiṃ paramādbhutāṃ ca sa tārako yuddhavidāṃ variṣṭhaḥ || 81 ||
[Analyze grammar]

iti paramaruṣabhibhūto dititanayaḥ parīvṛto'sureṃdraiḥ |
yudhi matimakarottadā nihaṃtuṃ samaravijayī sa tārako balīyān || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: