Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| lomaśa uvāca |
tadā ca te surāḥ sarva ṛṣayopi bhayānvitāḥ |
īḍire liṃgamaiśaṃ ca brahmādyā jñānavihvalāḥ || 1 ||
[Analyze grammar]

brahmovāca |
tvaṃ liṃgarūpī tu mahāprabhāvo vedāṃtavedyosi mahātmarūpi |
yenaiva sarve jagadātmamūlaṃ kṛtaṃ sadānaṃdapareṇa nityam || 2 ||
[Analyze grammar]

tvaṃ sākṣī sarvalokānāṃ hartā tvaṃ ca vicakṣaṇaḥ |
rakṣaṇosi mahādeva bhairavosi jagatpate || 3 ||
[Analyze grammar]

tvayā liṃgasvarūpeṇa vyāptametajjagattrayam |
kṣudrāścaiva vayaṃ nātha māyāmohitacetasaḥ || 4 ||
[Analyze grammar]

ahaṃ surā'surāḥ sarve yakṣagaṃdharvarākṣasāḥ |
pannagāśca piśācāśca tathā vidyādharā hyamī || 5 ||
[Analyze grammar]

tvaṃhi viśvasṛjāṃ sraṣṭā tvaṃ hi devo jagatpatiḥ |
kartā tvaṃ bhuvanasyāsya tvaṃ hartā puruṣaḥ paraḥ || 6 ||
[Analyze grammar]

trāhyasmākaṃ mahādeva devadeva namo'stu te |
evaṃ stuto hi vai dhātrā liṃgarūpī maheśvaraḥ || 7 ||
[Analyze grammar]

ṛṣayaḥ stotukāmāste maheśvaramakalmaṣam |
astuvangīrbhiragryābhiḥ śrutigītābhirādṛtāḥ || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ajñānino vayaṃ kāmānna viṃdāmo'sya saṃsthitim |
tvaṃ hyātmā paramātmā ca prakṛtistvaṃ vibhāvinī || 9 ||
[Analyze grammar]

tvameva mātā ca pitā tvameva tvameva baṃdhuśca sakhā tvame |
tvamīśvaro vedavidekarūpo mahānubhāvaiḥ pariciṃtyamānaḥ || 10 ||
[Analyze grammar]

tvamātmā sarvabhūtānāmeko jyotirivaidhasām |
sarvaṃ bhavati yasmāttvattasmātsarvo'si nityadā || 11 ||
[Analyze grammar]

yasmācca saṃbhavatyetattasmācchaṃbhuriti prabhuḥ || 12 ||
[Analyze grammar]

tvatpādapaṃkajaṃ prāptā vayaṃ sarve surādayaḥ |
ṛṣayo devagaṃdharvā vidyādharamahoragāḥ || 13 ||
[Analyze grammar]

tasmācca kṛpayā śaṃbho pāhyasmāñjagataḥ pate || 14 ||
[Analyze grammar]

mahādeva uvāca |
śrṛṇudhvaṃ tu vaco me'dya kriyatāṃ ca tvarānvitaiḥ |
viṣṇuṃ sarve prārthayaṃtu tvaritena tapodhanāḥ || 15 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā śaṃkarasya mahātmanaḥ |
viṣṇuṃ sarve namaskṛtya īḍire ca tadā surāḥ || 16 ||
[Analyze grammar]

deva ūcuḥ |
vidyādharāḥ suragaṇā ṛṣayaśca sarve trātāstvayādya sakalājagadekabaṃdho |
tadvatkṛpākarajanānparipālayādya trailokyanātha jagadīśa jagannivāsa || 17 ||
[Analyze grammar]

prahasya bhagavanviṣṇuruvācedaṃ vacastadā |
daityaiḥ prapīḍitā yūyaṃ rakṣitāśca purā mayā || 18 ||
[Analyze grammar]

adyaiva bhayamutpannaṃ liṃgādasmācciraṃtanam |
na śakyate mayā trātumasmālliṃgabhayātsurāḥ || 19 ||
[Analyze grammar]

acyutenaivamuktāste devā ściṃtānvitābhavan |
tadā nabhogatā vāṇī uvācāśvāsya vai surān || 20 ||
[Analyze grammar]

etalliṃgaṃ saṃvṛṇuṣva pūjanāya janārdana |
piṃḍibhūtvā mahābāho rakṣasva sacarācaram |
tatheti matvā bagavānvīrabhadro'bhyapūjayat || 21 ||
[Analyze grammar]

brahmādibhaḥ suragaṇaiḥ sahitaistadānīṃ saṃpūjitaḥ śivavidhānarato mahātmā |
sravīrabhadraḥ śaśiśekharo'sau śivapriyo rudrasamastrilokyām || 22 ||
[Analyze grammar]

liṃgasyārcanayukto'sau vīrabhadro'bhavattadā |
tadrūpasyaiva liṃgasya yena sarvamidaṃ jagat || 23 ||
[Analyze grammar]

udbhāti sthitimāpnoti tathā vilayameti ca |
talliṃgaṃ liṃgamityāhurlayanāttattvavittamāḥ || 24 ||
[Analyze grammar]

brahmāṇḍāgolakairvyāptaṃ tathā rudrākṣabhūṣitam |
tathā liṃgaṃ mahajjātaṃ sarveṣāṃ duratikramam || 25 ||
[Analyze grammar]

tadā sarve'tha vibudhā ṛṣo vai mahāprabhāḥ |
tuṣṭuvuśca mahāliṃgaṃ vedāvādaiḥ pṛthakpṛthak || 26 ||
[Analyze grammar]

aṇoraṇīyāṃstvaṃ deva tathā tvaṃ mahato mahān |
tasmāttvayā vidhātavyaṃ sarvaiṣāṃ liṃgapūjanam || 27 ||
[Analyze grammar]

tadānīmeva sarveṇa liṃgaṃ ca bahuśaḥ kṛtam |
satye brahmeśvaraṃ liṃgaṃ vaikuṇṭhe ca sadāśivaḥ || 28 ||
[Analyze grammar]

amarāvatyāṃ supratiṣṭhamamareśvarasaṃjñakam |
varuṇeśvaraṃ ca vāruṇyāṃ yāmyāṃ kāleśvaraṃ prabhum || 29 ||
[Analyze grammar]

nairṛteśvaraṃ ca nairṛtyāṃ vāyavyāṃ pāvaneśvaram |
kedāraṃ mṛtyuloke ca tathaiva amaresvaram || 30 ||
[Analyze grammar]

oṃkāraṃ narmadāyāṃ ca mahākālaṃ tathaiva ca |
kāśyāṃ viśveśvaraṃ devaṃ prayāge laliteśvaram || 31 ||
[Analyze grammar]

triyambakaṃ brahmagirau kalau bhadreśvaraṃ tathā |
drākṣārāmeśvaraṃ liṃgaṃ gaṃgāsāgarasaṃgame || 32 ||
[Analyze grammar]

saurāṣṭre ca tathā liṃgaṃ someśvaramiti smṛtam |
tathā sarveśvaraṃ vindhye śrīśaile śikhareśvaram |
kāntyāmallālanāthaṃ ca siṃhanāthaṃ ca siṃgale || 33 ||
[Analyze grammar]

virūpākṣaṃ tathā liṃgaṃ koṭiśaṅkarameva ca |
tripurāntakaṃ bhīmeśamamareśvarameva ca || 34 ||
[Analyze grammar]

bhogeśvaraṃ ca pātāle hāṭakeśvarameva ca |
evamādīnyanekāni liṃgāni bhuvanatraye |
sthāpitāni tadā devairviśvopakṛtihetave || 35 ||
[Analyze grammar]

liṃgeśaiśca tathā sarvaiḥ pūrṇamāsījjagattrayam |
tathā ca vīrabhadrāṃśāḥ pūjārthamamaraiḥ kṛtāḥ || 36 ||
[Analyze grammar]

tatra viṃśatisaṃskārāsteṣāmaṣṭādhikābhavan |
kathitāḥ śaṃkareṇaiva liṃgasyācanasūcakāḥ || 37 ||
[Analyze grammar]

saṃti rudreṇa kathitāḥ śivadharmā sanātanāḥ |
vīrabhadro yathā rudrastathānye guravaḥ smṛtāḥ || 38 ||
[Analyze grammar]

gurorjātāśca guravo vikhyātā bhuvanatraye |
liṃgasya mahimāna tu nandī jānāti tattvataḥ || 39 ||
[Analyze grammar]

tathā skando hi bhagavānnye te nāmadhārakāḥ |
yathoktāḥ śivadharamā hi nandinā parikīrttitāḥ || 40 ||
[Analyze grammar]

śailādena mahābhāgā vicitrā liṃgadhārakāḥ |
śavasyopari liṃgaṃ ca dhriyate ca purātanaiḥ || 41 ||
[Analyze grammar]

liṃgena saha pañcatvaṃ liṃgena saha jīvitam |
ete dharmāḥ supratiṣṭhāḥ śailādena pratiṣṭhitāḥ || 42 ||
[Analyze grammar]

dharmaḥ pāśupataḥ śreṣṭhaḥ skandena pratipālitaḥ || 43 ||
[Analyze grammar]

śuddhā pañcākṣarī vidyā prāsādī tadanantaram |
ṣaḍakṣarī tathā vidyā prāsādasya ca dīpikā || 44 ||
[Analyze grammar]

skandāttatsamanuprāptamagastyena mahātmanā |
paścādācāryabhedena hyāgamā bahavo'bhavan || 45 ||
[Analyze grammar]

kiṃ tu vai bahunoktena śvi ityakṣaradvayam |
uccārayaṃti sa nityaṃ te rudrā nātra saṃśayaḥ || 46 ||
[Analyze grammar]

satāṃ mārgaṃ puraskṛtya ye sarve te purāṃtakāḥ |
vīrā māheśvarājñeyāḥ pāpakṣayakarā nṛṇām || 47 ||
[Analyze grammar]

prasaṃgenānupaṃkṣeṇa śradvayā ca yadṛcchayā |
śivabhaktiṃ prakurvanti ye vai te yāṃti sadgatim || 48 ||
[Analyze grammar]

śrṛṇudhvaṃ kathayāmīha itihāsaṃ purātanam |
kṛtaṃ śivālayaṃ yacca pataṃgyā mārjanaṃ purā || 49 ||
[Analyze grammar]

āgatā bhakṣaṇārthaṃ hi naivedyaṃ kena cārpitam |
mārjanaṃ rajastasyāḥ pakṣābhyāmabhavatpurā || 50 ||
[Analyze grammar]

tena karmavipākena uttamaṃ svargamāgatā |
bhuktvā svargasukhaṃ cograṃ punaḥ saṃsāramāgatā || 51 ||
[Analyze grammar]

kāśirājasutā jātā sundarīnāma viśrutā |
pūrvābhyāsācca kalyāṇī babhūva paramā satī || 52 ||
[Analyze grammar]

uṣasyuṣasi tanvaṃgī śivadvāraratā sadā |
saṃmārjanaṃ ca kurute bhaktyā paramayā yutā || 53 ||
[Analyze grammar]

svayameva tadā devī sundarī rājakanyakā |
tathābhūtāṃ ca tāṃ dṛṣṭvā ṛṣiruddālako'bravīt || 54 ||
[Analyze grammar]

sukumārī satī bāle svayameva kathaṃ śubhe |
saṃmārjanaṃ ca kuruṣe kanyake tvaṃ śucismite || 55 ||
[Analyze grammar]

dāsī dāsyaśca bahavaḥ saṃti devi tavāgrataḥ |
tavājñayā kariṣyaṃti sarvaṃ saṃmārjanādikam || 56 ||
[Analyze grammar]

ṛṣestadvacanaṃ śrutvā prahasyedamuvāca ha || 57 ||
[Analyze grammar]

śivasevāṃ prakurvāṇāḥ śivabhaktipuraskṛtāḥ |
ye narāścaiva nāryyaśca śivalokaṃ vrajaṃti vai || 58 ||
[Analyze grammar]

saṃmārjanaṃ ca pāṇibhyāṃ padbhyāṃ yānaṃ śivālaye |
tasmānmayā ca kriyate saṃmārjanamataṃdritam || 59 ||
[Analyze grammar]

anyatkiñcinna jānāmi ekaṃ saṃmārjanaṃ vinā |
ṛṣistadvacanaṃ śrutvā manasā ca vimṛśya hi || 60 ||
[Analyze grammar]

anayā kiṃ kṛtaṃ pūrvaṃ keyaṃ kasya prasādataḥ |
tadā jñānaṃ ca ṛṣiṇā tatsarvaṃ jñānacakṣuṣā |
vismayena samāviṣṭastūṣṇīṃbhūto'bhavattadā || 61 ||
[Analyze grammar]

savismayo'bhūdatha tadviditvā uddālako jñānavatāṃ variṣṭhaḥ |
śivaprabhāvaṃ manasā viciṃtya jñānātparaṃ bodhamavāpa śāṃtaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: