Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
antardhānagato devyā saha sānucaro haraḥ |
kva yātaḥ kutra vāsaḥ kiṃ kṛtvā virarāma ha || 1 ||
[Analyze grammar]

vāyuruvāca |
mahīdharavaraḥ śrīmānmaṃdaraścitrakaṃdaraḥ |
dayito devadevasya nivāsastapaso 'bhavat || 2 ||
[Analyze grammar]

tapo mahatkṛtaṃ tena voḍhuṃ svaśirasā śivau |
cireṇa labdhaṃ tatpādapaṃkajasparśajaṃ sukham || 3 ||
[Analyze grammar]

tasya śailasya saundaryaṃ sahasravadanairapi |
na śakyaṃ vistarādvaktuṃ varṣakoṭiśatairapi || 4 ||
[Analyze grammar]

śakyamapyasya saundaryaṃ na varṇayitumutsahe |
parvatāntarasaundaryaṃ sādhāraṇavidhāraṇāt || 5 ||
[Analyze grammar]

idantu śakyate vaktumasminparvatasundare |
ṛddhyā kayāpi saundaryamīśvarāvāsayogyatā || 6 ||
[Analyze grammar]

ata eva hi devena devyāḥ priyacikīrṣayā |
atīva ramaṇīyoyaṃ girirantaḥpurīkṛtaḥ || 7 ||
[Analyze grammar]

mekhalābhūmayastasya vimalopalapādapāḥ |
śivayornityasānnidhyānnyakkurvaṃtyakhilaṃjagat || 8 ||
[Analyze grammar]

pitṛbhyāṃ jagato nityaṃ snānapānopayogataḥ |
avāptapuṇyasaṃskāraḥ prasaradbhiritastataḥ || 9 ||
[Analyze grammar]

laghuśītalasaṃsparśairacchācchairnirjharāmbubhiḥ |
adhirājyena cādrīṇāmadrīreṣo 'bhiṣicyate || 10 ||
[Analyze grammar]

niśāsu śikharaprāntarvartinā sa śiloccayaḥ |
caṃdreṇācala sāmrājyacchatreṇeva virājate || 11 ||
[Analyze grammar]

sa śailaścaṃcalībhūtairbālaiścāmarayoṣitām |
sarvaparvatasāmrājyacāmarairiva vījyate || 12 ||
[Analyze grammar]

prātarabhyudite bhānau bhūdharo ratnabhūṣitaḥ |
darpaṇe dehasaubhāgyaṃ draṣṭukāma iva sthitaḥ || 13 ||
[Analyze grammar]

kūjadvihaṃgavācālairvātoddhṛtalatābhujaiḥ |
vimuktapuṣpaiḥ satataṃ vyālambimṛdupallavaiḥ || 14 ||
[Analyze grammar]

latāpratānajaṭilaistarubhistapasairiva |
jayāśiṣā sahābhyarcya niṣevyata ivādrirāṭ || 15 ||
[Analyze grammar]

adhomukhairūrdhvamukhaiśśṛṃgaistiryaṅmukhaistathā |
prapatanniva pātāle bhūpṛṣṭhādutpatanniva || 16 ||
[Analyze grammar]

parītaḥ sarvato dikṣu bhramanniva vihāyasi |
paśyanniva jagatsarvaṃ nṛtyanniva nirantaram || 17 ||
[Analyze grammar]

guhāmukhaiḥ pratidinaṃ vyāttāsyo vipulodaraiḥ |
ajīrṇalāvaṇyatayā jṛṃbhamāṇa ivācalaḥ || 18 ||
[Analyze grammar]

grasanniva jagatsarvaṃ pibanniva payonidhim |
vamanniva tamontasthaṃ mādyanniva khamambudaiḥ || 19 ||
[Analyze grammar]

nivāsa bhūmayastāstā darpaṇapratimodarāḥ |
tiraskṛtātapāssnigdhāśramacchāyāmahīruhāḥ || 20 ||
[Analyze grammar]

saritsarastaḍāgādisaṃparkaśiśirānilāḥ |
tatra tatra niṣaṇṇābhyāṃ śivābhyāṃ saphalīkṛtāḥ || 21 ||
[Analyze grammar]

tamimaṃ sarvataḥ śreṣṭhaṃ smṛtvā sāmbastriyambakaḥ |
raibhyāśramasamīpasthaścāntardhānaṃ gato yayau || 22 ||
[Analyze grammar]

tatrodyānamanuprāpya devyā saha maheśvaraḥ |
rarāma ramaṇīyāsu devyāntaḥpurabhūmiṣu || 23 ||
[Analyze grammar]

tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca |
daityau śuṃbhaniśuṃbhākhyau bhrātarau saṃbabhūvatuḥ || 24 ||
[Analyze grammar]

tābhyāṃ tapo balāddattaṃ brahmaṇā parameṣṭinā |
avadhyatvaṃ jagatyasminpuruṣairakhilairapi || 25 ||
[Analyze grammar]

ayonijā tu yā kanyā hyaṃbikāṃśasamudbhavā |
ajātapuṃsparśaratiravilaṃghyaparākramā || 26 ||
[Analyze grammar]

tayā tu nau vadhaḥ saṃkhye tasyāṃ kāmābhibhūtayoḥ |
iti cābhyarthito brahmā tābhyāmprāha tathāstviti || 27 ||
[Analyze grammar]

tataḥ prabhṛti śakrādīnvijitya samare surān |
niḥsvādhyāyavaṣaṭkāraṃ jagaccakraturakramāt || 28 ||
[Analyze grammar]

tayorvadhāya deveśaṃ brahmābhyarthitavānpunaḥ |
viniṃdyāpi rahasyaṃ vāṃ krodhayitvā yathā tathā || 29 ||
[Analyze grammar]

tadvarṇakośajāṃ śaktimakāmāṃ kanyakātmikām |
niśumbhaśuṃbhayorhaṃtrīṃ surebhyo dātumarhasi || 30 ||
[Analyze grammar]

evamabhyarthito dhātrā bhagavānnīlalohitaḥ |
kālītyāha rahasyaṃ vāṃ nindayanniva sasmitaḥ || 31 ||
[Analyze grammar]

tataḥ kruddhā tadā devī suvarṇā varṇakāraṇāt |
smayantī cāha bhartāramasamādheyayā girā || 32 ||
[Analyze grammar]

devyuvāca |
īdṛśo mama varṇesminna ratirbhavato 'sti cet |
evāvantaṃ ciraṃ kālaṃ kathameṣā niyamyate || 33 ||
[Analyze grammar]

aratyā vartamāno 'pi kathaṃ ca ramase mayā |
na hyaśakyaṃ jagatyasminnīśvarasya jagatprabhoḥ || 34 ||
[Analyze grammar]

svātmārāmasya bhavato ratirna sukhasādhanam |
iti hetoḥ smaro yasmātprasabhaṃ bhasmasātkṛtaḥ || 35 ||
[Analyze grammar]

yā ca nābhimatā bharturapi sarvāṃgasundarī |
sā vṛthaiva hi jāyeta sarvairapi guṇāntaraiḥ || 36 ||
[Analyze grammar]

bharturbhogaikaśeṣo hi sarga evaiṣa yoṣitām |
tathāsatyanyathābhūtā nārī kutropayujyate || 37 ||
[Analyze grammar]

tasmādvarṇamimaṃ tyaktvā tvayā rahasi ninditam |
varṇāntaraṃ bhajiṣye vā na bhajiṣyāmi vā svayam || 38 ||
[Analyze grammar]

ityuktvotthāya śayanāddevī sācaṣṭa gadgadam |
yayāce 'numatiṃ bhartustapase kṛtaniścayā || 39 ||
[Analyze grammar]

tathā praṇayabhaṃgena bhīto bhūtapatiḥ svayam |
pādayoḥ praṇamanneva bhavānīṃ pratyabhāṣata || 40 ||
[Analyze grammar]

īśvara uvāca |
ajānatī ca krīḍoktiṃ priye kiṃ kupitāsi me |
ratiḥ kuto vā jāyeta tvattaścedaratirmama || 41 ||
[Analyze grammar]

mātā tvamasya jagataḥ pitāhamadhipastathā |
kathaṃ tadutpapadyeta tvatto nābhiratirmama || 42 ||
[Analyze grammar]

āvayorabhikāmo 'pi kimasau kāmakāritaḥ |
yataḥ kāmasamutpattiḥ prāgeva jagadudbhavaḥ || 43 ||
[Analyze grammar]

pṛthagjanānāṃ rataye kāmātmā kalpito mayā |
tataḥ kathamupālabdhaḥ kāmadāhādahaṃ tvayā || 44 ||
[Analyze grammar]

māṃ vai tridaśasāmānyaṃ manyamāno manobhavaḥ |
manākparibhavaṃ kurvanmayā vai bhasmasātkṛtaḥ || 45 ||
[Analyze grammar]

vihāropyāvayorasya jagatastrāṇakāraṇāt |
tatastadarthaṃ tvayyadya krīḍoktiṃ kṛtavāhanam || 46 ||
[Analyze grammar]

sa cāyamacirādarthastavaivāviṣkariṣyate |
krodhasya janakaṃ vākyaṃ hṛdi kṛtvedamabravīt || 47 ||
[Analyze grammar]

devyuvāca |
śrutapūrvaṃ hi bhagavaṃstava cāṭu vaco mayā |
yenaivamatidhīrāhamapi prāgabhivaṃcitā || 48 ||
[Analyze grammar]

prāṇānapyapriyā bharturnārī yā na parityajet |
kulāṃganā śubhā sadbhiḥ kutsitaiva hi gamyate || 49 ||
[Analyze grammar]

bhūyasī ca tavāprītiragauramiti me vapuḥ |
krīḍoktirapi kālīti ghaṭate kathamanyathā || 50 ||
[Analyze grammar]

sadbhirvigarhitaṃ tasmāttava kārṣṇyamasaṃmatam |
anutsṛjya tapoyogātsthātumeveha notsahe || 51 ||
[Analyze grammar]

śiva uvāca |
sa yadyevaṃvidhatāpaste tapasā kiṃ prayojanam |
mamecchayā svecchayā vā varṇāntaravatī bhava || 52 ||
[Analyze grammar]

devyuvāca |
necchāmi bhavato varṇaṃ svayaṃ vā kartumanyathā |
brahmāṇaṃ tapasārādhya kṣipraṃ gaurī bhavāmyaham || 53 ||
[Analyze grammar]

īśvara uvāca |
matprasādātpurā brahmā brahmatvaṃ prāptavānpurā |
tamāhūya mahādevi tapasā kiṃ kariṣyasi || 54 ||
[Analyze grammar]

devyuvāca |
tvatto labdhapadā eva sarve brahmādayaḥ surāḥ |
tathāpyārādhya tapasā brahmāṇaṃ tvanniyogataḥ || 55 ||
[Analyze grammar]

purā kila satī nāmnā dakṣasya duhitā 'bhavam |
jagatāṃ patimevaṃ tvāṃ patiṃ prāptavatī tathā || 56 ||
[Analyze grammar]

evamadyāpi tapasā toṣayitvā dvijaṃ vidhim |
gaurī bhavitumicchāmi ko doṣaḥ kathyatāmiha || 57 ||
[Analyze grammar]

evamukto mahādevyā vāmadevaḥ smayanniva |
na tāṃ nirbaṃdhayāmāsa devakāryacikīrṣayā || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: