Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
tataḥ pradakṣiṇīkṛtya patimambā pativratā |
niyamya ca viyogārtiṃ jagāma himavadgirim || 1 ||
[Analyze grammar]

tapaḥkṛtavatī pūrvaṃ deśe yasminsakhījanaiḥ |
tameva deśamavṛnottapase praṇayātpunaḥ || 2 ||
[Analyze grammar]

tataḥ svapitaraṃ dṛṣṭvā mātaraṃ ca tayorgṛhe |
praṇamya vṛttaṃ vijñāpya tābhyāṃ cānumatā satī || 3 ||
[Analyze grammar]

punastapovanaṃ gatvā bhūṣaṇāni visṛjya ca |
snātvā tapasvino veṣaṃ kṛtvā paramapāvanam || 4 ||
[Analyze grammar]

saṃkalpya ca mahātīvraṃ tapaḥ paramaduścaram |
sadā manasi sandhāya bhartuścaraṇapaṃkajam || 5 ||
[Analyze grammar]

tameva kṣaṇike liṃge dhyātvā bāhyavidhānataḥ |
trisandhyamabhyarcayantī vanyaiḥ puṣpaiḥ phalādibhiḥ || 6 ||
[Analyze grammar]

sa eva brahmaṇo mūrtimāsthāya tapasaḥ phalam |
pradāsyati mametyevaṃ nityaṃ kṛtvā 'karottapaḥ || 7 ||
[Analyze grammar]

tathā tapaścarantīṃ tāṃ kāle bahutithe gate |
dṛṣṭaḥ kaścinmahāvyāghro duṣṭabhāvādupāgamat || 8 ||
[Analyze grammar]

tathaivopagatasyāpi tasyātīvadurātmanaḥ |
gātraṃ citrārpitamiva stabdhaṃ tasyāssakāśataḥ || 9 ||
[Analyze grammar]

taṃ dṛṣṭvāpi tathā vyāghraṃ duṣṭabhāvādupāgatam |
na pṛthagjanavaddevī svabhāvena vivicyate || 10 ||
[Analyze grammar]

sa tu viṣṭabdhasarvāṃgo bubhukṣāparipīḍitaḥ |
mamāmiṣaṃ tato nānyaditi matvā nirantaram || 11 ||
[Analyze grammar]

nirīkṣyamāṇaḥ satataṃ devīmeva tadā 'niśam |
atiṣṭhadagratastasyā upāsanamivācarat || 12 ||
[Analyze grammar]

devyāśca hṛdaye nityaṃ mamaivāyamupāsakaḥ |
trātā ca duṣṭasattvebhya iti pravavṛte kṛpā || 13 ||
[Analyze grammar]

tasyā eva kṛpā yogātsadyonaṣṭamalatrayaḥ |
babhūva sahasā vyāghro devīṃ ca bubudhe tadā || 14 ||
[Analyze grammar]

nyavartata bubhukṣā ca tasyāṃgastambhanaṃ tathā |
daurātmyaṃ janmasiddhaṃ ca tṛptiśca samajāyata || 15 ||
[Analyze grammar]

tadā paramabhāvena jñātvā kārtārthyamātmanaḥ |
sadyopāsaka evaiṣa siṣeve parameśvarīm || 16 ||
[Analyze grammar]

duṣṭānāmapi sattvānāṃ tathānyeṣāndurātmanām |
sa eva drāvako bhūtvā vicacāra tapovane || 17 ||
[Analyze grammar]

tapaśca vavṛdhe devyāstīvraṃ tīvratarātmakam |
devāśca daityanirbandhādbrahmāṇaṃ śaraṇaṃ gatāḥ || 18 ||
[Analyze grammar]

cakrurnivedanaṃ devāḥ svaduḥkhasyāripīḍanāt |
yathā ca dadatuḥ śumbhaniśumbhau varasammadāt || 19 ||
[Analyze grammar]

so 'pi śrutvā vidhirduḥkhaṃ surāṇāṃ kṛpayānvitaḥ |
āsīddaityavadhāyaiva smṛtvā hetvāśrayāṃ kathām || 20 ||
[Analyze grammar]

sāmaraḥ prārthito brahmā yayau devyāstapovanam |
saṃsmaranmanasā devaduḥkhamokṣaṃ svayatnataḥ || 21 ||
[Analyze grammar]

dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām |
pratiṣṭhāmiva viśvasya bhavānīṃ parameśvarīm || 22 ||
[Analyze grammar]

nanāma cāsya jagato mātaraṃ svasya vai hareḥ |
rudrasya ca piturbhāryāmāryāmadrīśvarātmajām || 23 ||
[Analyze grammar]

brahmāṇamāgataṃ dṛṣṭvā devī devagaṇaiḥ saha |
arghyaṃ tadarhaṃ dattvā 'smai svāgatādyairupācarat || 24 ||
[Analyze grammar]

tāṃ ca pratyupacāroktiṃ puraskṛtyābhinaṃdya ca |
papraccha tapaso hetumajānanniva padmajaḥ || 25 ||
[Analyze grammar]

brahmovāca |
tīvreṇa tapasānena devyā kimiha sādhyate |
tapaḥphalānāṃ sarveṣāṃ tvadadhīnā hi siddhayaḥ || 26 ||
[Analyze grammar]

yaścaiva jagatāṃ bhartā tameva parameśvaram |
bhartāramātmanā prāpya prāptañca tapasaḥ phalam || 27 ||
[Analyze grammar]

athavā sarvamevaitatkrīḍāvilasitaṃ tava |
idantu citraṃ devasya virahaṃ sahase katham || 28 ||
[Analyze grammar]

devyuvāca |
sargādau bhavato devādutpattiḥ śrūyate yadā |
tadā prajānāṃ prathamastvaṃ me prathamajaḥ sutaḥ || 29 ||
[Analyze grammar]

yadā punaḥ prajāvṛddhyai lalāṭādbhavato bhavaḥ |
utpanno 'bhūttadā tvaṃ me guruḥ śvaśurabhāvataḥ || 30 ||
[Analyze grammar]

yadā bhavadgirīndraste putro mama pitā svayam |
tadā pitāmahastvaṃ me jāto lokapitāmaha || 31 ||
[Analyze grammar]

tadīdṛśasya bhavato lokayātrāvidhāyinaḥ |
vṛttavantaḥpure bhartā kathayiṣye kathaṃ punaḥ || 32 ||
[Analyze grammar]

kimatra bahunā dehe yaścāyaṃ mama kālimā |
tyaktvā sattvavidhānena gaurī bhavitumutsahe || 33 ||
[Analyze grammar]

5 || 30 ||
[Analyze grammar]

brahmovāca |
etāvatā kimarthena tīvraṃ devi tapaḥ kṛtam |
svecchaiva kimaparyāptā krīḍeyaṃ hi tavedṛśī || 34 ||
[Analyze grammar]

krīḍā 'pi ca jaganmātastava lokahitāya vai |
ato mameṣṭamanayā phalaṃ kimapi sādhyatām || 35 ||
[Analyze grammar]

niśuṃbhaśuṃbhanāmānau daityau dattavarau mayā |
dṛptau devānprabādhete tvatto labdhastayorvadhaḥ || 36 ||
[Analyze grammar]

alaṃ vilaṃbanenātra tvaṃ kṣaṇena sthirā bhava |
śaktirvisṛjyamānā 'dya tayormṛtyurbhaviṣyati || 37 ||
[Analyze grammar]

brāhmaṇābhyarthitā caiva devī girivarātmajā |
tvakkośaṃ sahasotsṛjya gaurī sā samajāyata || 38 ||
[Analyze grammar]

sā tvakkośātmanotsṛṣṭā kauśikī nāma nāmataḥ |
kālī kālāmbudaprakhyā kanyakā samapadyata || 39 ||
[Analyze grammar]

sā tu māyātmikā śaktiryoganidrā ca vaiṣṇavī |
śaṃkhacakratriśūlādisāyudhāṣṭamahābhujā || 40 ||
[Analyze grammar]

saumyā ghorā ca miśrā ca trinetrā candraśekharā |
ajātapuṃsparśaratiradhṛṣyā cātisundarī || 41 ||
[Analyze grammar]

dattā ca brahmaṇe devyā śaktireṣā sanātanī |
niśuṃbhasya ca śuṃbhasya nihaṃtrī daityasiṃhayoḥ || 42 ||
[Analyze grammar]

brahmaṇāpi prahṛṣṭena tasyai paramaśaktaye |
prabalaḥ kesarī datto vāhanatve samāgataḥ || 43 ||
[Analyze grammar]

vindhye ca vasatiṃ tasyāḥ pūjāmāsavapūrvakaiḥ |
māṃsairmatsyairapūpaiśca nirvartyāsau samādiśat || 44 ||
[Analyze grammar]

sā caiva saṃmatā śaktirbrahmaṇo viśvakarmaṇaḥ |
praṇamya mātaraṃ gaurīṃ brahmāṇaṃ cānupūrvaśaḥ || 45 ||
[Analyze grammar]

śaktibhiścāpi tulyābhiḥ svātmajābhiranekaśaḥ |
parītā prayayau vindhyaṃ daityendrau hantumudyatā || 46 ||
[Analyze grammar]

nihatau ca tayā tatra samare daityapuṃgavau |
tadbāṇaiḥ kāmabāṇaiśca cchinnabhinnāṃgamānasau || 47 ||
[Analyze grammar]

tadyuddhavistaraścātra na kṛto 'nyatra varṇanāt |
ūhanīyaṃ parasmācca prastutaṃ varṇayāmi vaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: