Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
pratikalpaṃ pravakṣyāmi rudrāvirbhāvakāraṇam |
yato vicchinnasaṃtānā brahmasṛṣṭiḥ pravartate || 1 ||
[Analyze grammar]

kalpekalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍasaṃbhavaḥ |
avṛddhihetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ || 2 ||
[Analyze grammar]

tasya duḥkhapraśāṃtyarthaṃ prajānāṃ ca vivṛddhaye |
tattatkalpeṣu kālātmā rudro rudragaṇādhipaḥ || 3 ||
[Analyze grammar]

nirdiṣṭaḥ pamameśena maheśo nīlalohitaḥ |
putro bhūtvānugṛhṇāti brahmāṇaṃ brahmaṇonujaḥ || 4 ||
[Analyze grammar]

sa eva bhagavānīśastejorāśiranāmayaḥ |
anādinidhanodhātā bhūtasaṃkocako vibhuḥ || 5 ||
[Analyze grammar]

paramaiśvaryasaṃyuktaḥ parameśvarabhāvitaḥ |
tacchaktyādhiṣṭhitaśśaśvattaccihnairapi cihnitaḥ || 6 ||
[Analyze grammar]

tannāmanāmā tadrūpastatkāryakaraṇakṣamaḥ |
tattulyavyavahāraśca tadājñāparipālakaḥ || 7 ||
[Analyze grammar]

sahasrādityasaṃkāśaścandrāvayavabhūṣaṇaḥ |
bhujaṃgahārakeyūravalayo muṃjamekhalaḥ || 8 ||
[Analyze grammar]

jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ |
gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ || 9 ||
[Analyze grammar]

bhagnadaṃṣṭrāṃkurākrāntaprāntakāntadharādharaḥ |
savyaśravaṇapārśvāṃtamaṃḍalīkṛtakuṇḍalaḥ || 10 ||
[Analyze grammar]

mahāvṛṣabhaniryāṇo mahājaladaniḥsvanaḥ |
mahānalasamaprakhyo mahābalaparākramaḥ || 11 ||
[Analyze grammar]

evaṃ ghoramahārūpo brahmaputrīṃ maheśvaraḥ |
vijñānaṃ brahmaṇe dattvā sarge sahakaroti ca || 12 ||
[Analyze grammar]

tasmādrudraprasādena pratikalpaṃ prajāpateḥ |
pravāharūpato nityā prajāsṛṣṭiḥ pravartate || 13 ||
[Analyze grammar]

kadācitprārthitaḥ sraṣṭuṃ brahmaṇā nīlalohitaḥ |
svātmanā sadṛśān sarvān sasarja manasā vibhuḥ || 14 ||
[Analyze grammar]

kapardino nirātaṃkānnīlagrīvāṃstrilocanān |
jarāmaraṇanirmuktān dīptaśūlavarāyudhān || 15 ||
[Analyze grammar]

taistu saṃcchāditaṃ sarvaṃ caturdaśavidhaṃ jagat |
tāndṛṣṭā vividhānrudrān rudramāha pitāmahaḥ || 16 ||
[Analyze grammar]

namaste devadeveśa māsrākṣīrīdṛśīḥ prajāḥ |
anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyusamanvitāḥ || 17 ||
[Analyze grammar]

ityuktaḥ prahasanprāha brahmāṇaṃ parameśvaraḥ |
nāsti me tādṛśassargassṛja tvamaśubhāḥ prajāḥ || 18 ||
[Analyze grammar]

ye tvime manasā sṛṣṭā mahātmāno mahābalāḥ |
cariṣyaṃti mayā sārdhaṃ sarva eva hi yājñikāḥ || 19 ||
[Analyze grammar]

ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ |
saha rudraiḥ prajāsargānnivṛttātmā vyatiṣṭhata || 20 ||
[Analyze grammar]

tataḥ prabhṛti devo 'sau na prasūte prajāḥ śubhāḥ |
ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: