Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
yo 'yaṃ paśuriti prokto yaśca pāśa udāhṛtaḥ |
abhyāṃ vilakṣaṇaḥ kaścitkoyamasti tayoḥ patiḥ || 1 ||
[Analyze grammar]

vāyuruvāca |
asti kaścidaparyaṃtaramaṇīyaguṇāśrayaḥ |
patirviśvasya nirmātā paśupāśavimocanaḥ || 2 ||
[Analyze grammar]

abhāve tasya viśvasya sṛṣṭireṣā kathaṃ bhavet |
acetanatvādajñānādanayoḥ paśupāśayoḥ || 3 ||
[Analyze grammar]

pradhānaparamāṇvādi yāvatkiṃcidacetanam |
tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā || 4 ||
[Analyze grammar]

jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ |
tasmātkāryasya kartṛtvaṃ patyurna paśupāśayoḥ || 5 ||
[Analyze grammar]

paśorapi ca kartṛtvaṃ patyuḥ preraṇapūrvakam |
ayathākaraṇajñānamaṃdhasya gamanaṃ yathā || 6 ||
[Analyze grammar]

ātmānaṃ ca pṛthaṅmatvā preritāraṃ tataḥ pṛthak |
asau juṣṭastatastena hyamṛtatvāya kalpate || 7 ||
[Analyze grammar]

paśoḥ pāśasya patyuśca tattvato 'sti padaṃ param |
brahmavittadviditvaiva yonimukto bhaviṣyati || 8 ||
[Analyze grammar]

saṃyuktametaddvitayaṃ kṣaramakṣarameva ca |
vyaktāvyaktaṃ bibhartīśo viśvaṃ viśvavimocakaḥ || 9 ||
[Analyze grammar]

bhoktā bhogyaṃ prerayitā maṃtavyaṃ trividhaṃ smṛtam |
nātaḥ paraṃ vijānadbhirveditavyaṃ hi kiṃcanaḥ || 10 ||
[Analyze grammar]

tileṣu vā yathā tailaṃ dadhni vā sarpirarpitam |
yathāpaḥ srotasi vyāptā yathāraṇyāṃ hutāśanaḥ || 11 ||
[Analyze grammar]

evameva mahātmānamātmanyātmavilakṣaṇam |
satyena tapasā caiva nityayukto 'nupaśyati || 12 ||
[Analyze grammar]

ya eko jālavānīśa īśānībhissvaśaktibhiḥ |
sarvāṃllokānimān kṛtvā eka eva sa īśate 1 || 13 ||
[Analyze grammar]

eka eva tadā rudro na dvitīyo 'sti kaścana |
saṃsṛjya viśvabhuvanaṃ goptā te saṃcukoca yaḥ || 14 ||
[Analyze grammar]

viśvataścakṣurevāyamutāyaṃ viśvatomukhaḥ |
tathaiva viśvatobāhuviśvataḥ pādasaṃyutaḥ || 15 ||
[Analyze grammar]

dyāvābhūmī ca janayan deva eko maheśvaraḥ |
sa eva sarvadevānāṃ prabhavaścodbhavastathā || 16 ||
[Analyze grammar]

hiraṇyagarbhaṃ devānāṃ prathamaṃ janayedayam |
viśvasmādadhiko rudro maharṣiriti hi śrutiḥ || 17 ||
[Analyze grammar]

vedāhametaṃ puruṣaṃ mahāṃtamamṛtaṃ dhruvam |
ādityavarṇaṃ tamasaḥ parastātsaṃsthitaṃ prabhum || 18 ||
[Analyze grammar]

asmānnāsti paraṃ kiṃcidaparaṃ paramātmanaḥ |
nāṇīyo 'sti na ca jyāyastena pūrṇamidaṃ jagat || 19 ||
[Analyze grammar]

sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ |
sarvavyāpī ca bhagavāṃstasmātsarvagataśśivaḥ || 20 ||
[Analyze grammar]

sarvataḥ pāṇipādo 'yaṃ sarvato 'kṣiśiromukhaḥ |
sarvataḥ śrutimāṃlloke sarvamāvṛtya tiṣṭhati || 21 ||
[Analyze grammar]

sarvendriyaguṇābhāsassarvendriyavivarjitaḥ |
sarvasya prabhurīśānaḥ sarvasya śaraṇaṃ suhṛt || 22 ||
[Analyze grammar]

acakṣurapi yaḥ paśyatyakarṇo 'pi śṛṇoti yaḥ |
sarvaṃ vetti na vettāsya tamāhuḥ puruṣaṃ param || 23 ||
[Analyze grammar]

aṇoraṇīyānmahato mahīyānayamavyayaḥ |
guhāyāṃ nihitaścāpi jaṃtorasya maheśvaraḥ || 24 ||
[Analyze grammar]

tamakratuṃ kratuprāyaṃ mahimātiśayānvitam |
dhātuḥ prasādādīśānaṃ vītaśokaḥ prapaśyati || 25 ||
[Analyze grammar]

vedāhamenamajaraṃ purāṇaṃ sarvagaṃ vibhum |
nirodhaṃ janmano yasya vadaṃti brahmavādinaḥ || 26 ||
[Analyze grammar]

eko 'pi trīnimāṃllokān bahudhā śaktiyogataḥ |
vidadhāti vicetyaṃte 1 viśvamādau maheśvaraḥ || 27 ||
[Analyze grammar]

viśvadhātrītyajākhyā ca śaivī citrā kṛtiḥ parā |
tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ tvajaḥ prajām || 28 ||
[Analyze grammar]

janitrīmanuśete 'nyojuṣamāṇassvarūpiṇīm |
tāmevājāmajo 'nyastu bhaktabhogā jahāti ca || 29 ||
[Analyze grammar]

dvau suparṇau ca sayujau samānaṃ vṛkṣamāsthitau |
eko 'tti pippalaṃ svādu paro 'naśnan prapaśyati || 30 ||
[Analyze grammar]

vṛkṣesmin puruṣo magno guhyamānaśca śocati |
juṣṭamanyaṃ yadā paśyedīśaṃ paramakāraṇam || 31 ||
[Analyze grammar]

tadāsya mahimānaṃ ca vītaśokassukhī bhavet |
chaṃdāṃsi yajñāḥ ṛtavo yadbhūtaṃ bhavyameva ca || 32 ||
[Analyze grammar]

māyī viśvaṃ sṛjatyasminniviṣṭo māyayā paraḥ |
māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram || 33 ||
[Analyze grammar]

tasyāstvavayavaireva vyāptaṃ sarvamidaṃ jagat |
sūkṣmātisūkṣmamīśānaṃ kalalasyāpi madhyataḥ || 34 ||
[Analyze grammar]

sraṣṭāramapi viśvasya veṣṭitāraṃ ca tasya tu |
śivameveśvaraṃ jñātvā śāṃtimatyaṃtamṛcchati || 35 ||
[Analyze grammar]

sa eva kālo goptā ca viśvasyādhipatiḥ prabhuḥ |
taṃ viśvādhipatiṃ jñātvā mṛtyupāśātpramucyate || 36 ||
[Analyze grammar]

ghṛtātparaṃ maṃḍamiva sūkṣmaṃ jñātvā sthitaṃ prabhum |
sarvabhūteṣu gūḍhaṃ ca sarvapāpaiḥ pramucyate || 37 ||
[Analyze grammar]

eṣa eva paro devo viśvakarmā maheśvaraḥ |
hṛdaye saṃniviṣṭaṃ taṃ jñātvaivāmṛtamaśnute || 38 ||
[Analyze grammar]

yadā samastaṃ na divā na rātrirna sadapyasat |
kevalaśśiva evaiko yataḥ prajñā purātanī || 39 ||
[Analyze grammar]

nainamūrdhvaṃ na tiryakca na madhyaṃ paryajigrahat |
na tasya pratimā cāsti yasya nāma mahadyaśaḥ || 40 ||
[Analyze grammar]

ajātamimamevaike buddhā janmani bhīravaḥ |
rudrasyāsya prapadyaṃte rakṣārthaṃ dakṣiṇaṃ sukham || 41 ||
[Analyze grammar]

dve akṣare brahmapare tvanaṃte samudāhṛte |
vidyāvidye samākhyāte nihite yatra gūḍhavat || 42 ||
[Analyze grammar]

kṣaraṃ tvavidyā hyamṛtaṃ vidyeti parigīyate |
te ubhe īśate yastu so 'nyaḥ khalu maheśvaraḥ || 43 ||
[Analyze grammar]

ekaikaṃ bahudhā jālaṃ vikurvannekavacca yaḥ |
sarvādhipatyaṃ kurute sṛṣṭvā sarvān pratāpavān || 44 ||
[Analyze grammar]

diśa ūrdhvamadhastiryakbhāsayan bhrājate svayam |
yo niḥsvabhāvādapyeko vareṇyastvadhitiṣṭhati || 45 ||
[Analyze grammar]

svabhāvavācakān sarvān vācyāṃśca pariṇāmayan |
guṇāṃśca bhogyabhoktṛtve tadviśvamadhitiṣṭhati || 46 ||
[Analyze grammar]

te vai guhyopaṇiṣadi gūḍhaṃ brahma parātparam |
brahmayoniṃ jagatpūrvaṃ vidurdevā maharṣayaḥ || 47 ||
[Analyze grammar]

bhāvagrāhyamanīhākhyaṃ bhāvābhāvakaraṃ śivam |
kalāsargakaraṃ devaṃ ye viduste jahustanum || 48 ||
[Analyze grammar]

svabhāvameke manyaṃte kālameke vimohitāḥ |
devasya mahimā hyeṣa yenedaṃ bhrāmyate jagat || 49 ||
[Analyze grammar]

yenedamāvṛtaṃ nityaṃ kālakālātmanā yataḥ |
teneritamidaṃ karma bhūtaiḥ saha vivartate || 50 ||
[Analyze grammar]

tatkarma bhūyaśaḥ kṛtvā vinivṛtya ca bhūyaśaḥ |
tattvasya saha tattvena yogaṃ cāpi sametya vai || 51 ||
[Analyze grammar]

aṣṭābhiśca tribhiścaivaṃ dvābhyāṃ caikena vā punaḥ |
kālenātmaguṇaiścāpi kṛtsnameva jagatsvayam || 52 ||
[Analyze grammar]

guṇairārabhya karmāṇi svabhāvādīni yojayet |
teṣāmabhāve nāśaḥ syātkṛtasyāpi ca karmaṇaḥ || 53 ||
[Analyze grammar]

karmakṣaye punaścānyattato yāti sa tattvataḥ |
sa evādissvayaṃ yoganimittaṃ bhoktṛbhogayoḥ || 54 ||
[Analyze grammar]

parastrikālādakalassa eva parameśvaraḥ |
sarvavittriguṇādhīśo brahmasākṣātparātparaḥ || 55 ||
[Analyze grammar]

taṃ viśvarūpamabhavaṃ bhavamīḍyaṃ prajāpatim |
devadevaṃ jagatpūjyaṃ svacittasthamupāsmahe || 56 ||
[Analyze grammar]

kālādibhiḥ paro yasmātprapañcaḥ parivartate |
dharmāvahaṃ pāpanudaṃ bhogeśaṃ viśvadhāma ca || 57 ||
[Analyze grammar]

tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam |
patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśvareśvaram || 58 ||
[Analyze grammar]

na tasya vidyeta kāryaṃ kāraṇaṃ ca na vidyate |
na tatsamo 'dhikaścāpi kvacijjagati dṛśyate || 59 ||
[Analyze grammar]

parāsya vividhā śaktiḥ śrutau svābhāvikī śrutā |
jñānaṃ balaṃ kriyā caiva yābhyo viśvamidaṃ kṛtam || 60 ||
[Analyze grammar]

tasyāsti patiḥ kaścinnaiva liṃgaṃ na ceśitā |
kāraṇaṃ kāraṇānāṃ ca sa teṣāmadhipādhipaḥ || 61 ||
[Analyze grammar]

na cāsya janitā kaścinna ca janma kutaścana |
na janmahetavastadvanmalamāyādisaṃjñakāḥ || 62 ||
[Analyze grammar]

sa ekassarvabhūteṣu gūḍho vyāptaśca viśvataḥ |
sarvabhūtāṃtarātmā ca dharmādhyakṣassa kathyate || 63 ||
[Analyze grammar]

sarvabhūtādhivāsaśca sākṣī cetā ca nirguṇaḥ |
eko vaśī niṣkriyāṇāṃ bahūnāṃ vivaśātmanām || 64 ||
[Analyze grammar]

nityānāmapyasau nityaścetanānāṃ ca cetanaḥ |
eko bahūnāṃ cākāmaḥ kāmānīśaḥ prayacchati || 65 ||
[Analyze grammar]

sāṃkhyayogādhigamyaṃ yatkāraṇaṃ jagatāṃ patim |
jñātvā devaṃ paśuḥ pāśaissarvaireva vimucyate || 66 ||
[Analyze grammar]

viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī |
pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ || 67 ||
[Analyze grammar]

brahmāṇaṃ vidadhe pūrvaṃ vedāṃścopādiśatsvayam |
yo devastamahaṃ buddhvā svātmabuddhiprasādataḥ || 68 ||
[Analyze grammar]

mumukṣurasmātsaṃsārātprapadye śaraṇaṃ śivam |
niṣphalaṃ niṣkriyaṃ śāṃtaṃ niravadyaṃ niraṃjanam || 69 ||
[Analyze grammar]

amṛtasya paraṃ setuṃ dagdheṃdhanamivānilam |
yadā carmavadākāśaṃ veṣṭayiṣyaṃti mānavāḥ || 70 ||
[Analyze grammar]

tadā śivamavijñāya duḥkhasyāṃto bhaviṣyati |
tapaḥprabhāvāddevasya prasādācca maharṣayaḥ || 71 ||
[Analyze grammar]

atyāśramocitajñānaṃ pavitraṃ pāpanāśanam |
vedāṃte paramaṃ guhyaṃ purākalpapracoditam || 72 ||
[Analyze grammar]

brahmaṇo vadanāllabdhaṃ mayedaṃ bhāgyagauravāt |
nāpraśāṃtāya dātavyametajjñānamanuttamam || 73 ||
[Analyze grammar]

na putrāyāśuvṛttāya nāśiṣyāya ca sarvathā |
yasya deve parābhaktiryathā deve tathā gurau || 74 ||
[Analyze grammar]

tasyaite kathitāhyarthāḥ prakāśaṃte mahātmanaḥ |
ataśca saṃkṣepamidaṃ śṛṇudhvaṃ śivaḥ parastātprakṛteśca puṃsaḥ || 75 ||
[Analyze grammar]

sa sargakāle ca karoti sarvaṃ saṃhārakāle punarādadāti || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: