Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
kālādutpadyate sarvaṃ kāladeva vipadyate |
na kālanirapekṣaṃ hi kvacitkiṃcana vidyate || 1 ||
[Analyze grammar]

yadāsyāṃtargataṃ viśvaṃ śaśvatsaṃsāramaṇḍalam |
sargasaṃhṛtimudrābhyāṃ cakravatparivartate || 2 ||
[Analyze grammar]

brahmā hariśca rudraśca tathānye ca surāsurāḥ |
yatkṛtāṃ niyatiṃ prāpya prabhavo nātivartitum || 3 ||
[Analyze grammar]

bhūtabhavyabhaviṣyādyairvibhajya jarayan prajāḥ |
atiprabhuriti svairaṃ vartate 'tibhayaṃkaraḥ || 4 ||
[Analyze grammar]

ka eṣa bhagavān kālaḥ kasya vā vaśavartyayam |
ka evāsya vaśe na syātkathayaitadvicakṣaṇa || 5 ||
[Analyze grammar]

vāyuruvāca |
kālakāṣṭhānimeṣādikalākalitavigraham |
kālātmeti samākhyātaṃ tejo māheśvaraṃ param || 6 ||
[Analyze grammar]

yadalaṃghyamaśeṣasya sthāvarasya carasya ca |
niyogarūpamīśasya balaṃ viśvaniyāmakam || 7 ||
[Analyze grammar]

tasyāṃśāṃśamayī muktiḥ kālātmani mahātmani |
tato niṣkramya saṃkrāṃtā visṛṣṭāgrerivāyasī || 8 ||
[Analyze grammar]

tasmātkālavaśe viśvaṃ na sa viśvavaśe sthitaḥ |
śivasya tu vaśe kālo na kālasya vaśe śivaḥ || 9 ||
[Analyze grammar]

yato 'pratihataṃ śārvaṃ tejaḥ kāle pratiṣṭhitam |
mahatī tena kālasya maryādā hi duratyayā || 10 ||
[Analyze grammar]

kālaṃ prajñāviśeṣeṇa ko 'tivartitumarhati |
kālena tu kṛtaṃ karma na kaścidativartate || 11 ||
[Analyze grammar]

ekacchatrāṃ mahīṃ kṛtsnāṃ ye parākramya śāsati |
te 'pi naivātivartaṃte kālavelāmivābdhayaḥ || 12 ||
[Analyze grammar]

ye nigṛhyeṃdriyagrāmaṃ jayaṃti sakalaṃ jagat |
na jayaṃtyapi te kālaṃ kālo jayati tānapi || 13 ||
[Analyze grammar]

āyurvedavido vaidyāstvanuṣṭhitarasāyanāḥ |
na mṛtyumativartaṃte kālo hi duratikramaḥ || 14 ||
[Analyze grammar]

śriyā rūpeṇa śīlena balena ca kulena ca |
anyacciṃtayate jaṃtuḥ kālo 'nyatkurute balāt || 15 ||
[Analyze grammar]

apriyaiśca priyaiścaiva hyaciṃtitagamāgamaiḥ |
saṃyojayati bhūtāni viyojayati ceśvaraḥ || 16 ||
[Analyze grammar]

yadaiva duḥkhitaḥ kaścittadaiva sukhitaḥ paraḥ |
durvijñeyasvabhāvasya kālāsyāho vicitratā || 17 ||
[Analyze grammar]

yo yuvā sa bhavedvṛddho yo balīyānsa durbalaḥ |
yaḥ śrīmānso 'pi niḥśrīkaḥ kālaścitragatirdvijā || 18 ||
[Analyze grammar]

nābhijātyaṃ na vai śīlaṃ na balaṃ na ca naipuṇam |
bhavetkāryāya paryāptaṃ kālaśca hyanirodhakaḥ || 19 ||
[Analyze grammar]

ye sanāthāśca dātāro gītavādyairupasthitāḥ |
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ || 20 ||
[Analyze grammar]

phalaṃtyakāle na rasāyanāni samyakprayuktānyapi cauṣadhāni |
tānyeva kālena samāhṛtāni siddhiṃ prayāṃtyāśu sukhaṃ diśaṃti || 21 ||
[Analyze grammar]

nākālato 'yaṃ mriyate jāyate vā nākālataḥ puṣṭimagryāmupaiti |
nākālataḥ sukhitaṃ duḥkhitaṃ vā nākālikaṃ vastu samasti kiṃcit || 22 ||
[Analyze grammar]

kālena śītaḥ prativāti vātaḥkālena vṛṣṭirjaladānupaiti |
kālena coṣmā praśamaṃ prayāti kālena sarvaṃ saphalatvameti || 23 ||
[Analyze grammar]

kālaśca sarvasya bhavasya hetuḥ kālena sasyāni bhavaṃti nityam |
kālena sasyāni layaṃ prayāṃti kālena saṃjīvati jīvalokaḥ || 24 ||
[Analyze grammar]

itthaṃ kālātmanastattvaṃ yo vijānāti tattvataḥ |
kālātmānamatikramya kālātītaṃ sa paśyati || 25 ||
[Analyze grammar]

na yasya kālo na ca baṃdhamuktī na yaḥ pumānna prakṛtirna viśvam |
vicitrarūpāya śivāya tasmai namaḥparasmai parameśvarāya || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: