Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
tatra pūrvaṃ mahābhāgā naimiṣāraṇyavāsinaḥ |
praṇipatya yathānyāyaṃ papracchuḥ pavanaṃ prabhum || 1 ||
[Analyze grammar]

naimiṣīyā ūcuḥ |
bhavān kathamanuprāpto jñānamīśvaragocaram |
kathaṃ ca śivabhāvaste brahmaṇo 'vyaktajanmanaḥ || 2 ||
[Analyze grammar]

vāyuruvāca |
ekonaviṃśatiḥ kalpo vijñeyaḥ śvetalohitaḥ |
tasminkalpe caturvaktrassraṣṭukāmo 'tapattapaḥ || 3 ||
[Analyze grammar]

tapasā tena tīvreṇa tuṣṭastasya pitā svayam |
divyaṃ kaumāramāsthāya rūpaṃ rūpavatāṃ varaḥ || 4 ||
[Analyze grammar]

śveto nāma munirbhūtvā divyāṃ vācamudīrayan |
darśanaṃ pradadau tasmai devadevo maheśvaraḥ || 5 ||
[Analyze grammar]

taṃ dṛṣṭvā pitaraṃ brahmā brahmaṇo 'dhipatiṃ patim |
praṇamya paramajñānaṃ gāyatryā saha labdhavān || 6 ||
[Analyze grammar]

tatassa labdhavijñāno viśvakarmā caturmukhaḥ |
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca || 7 ||
[Analyze grammar]

yataśśrutvāmṛtaṃ labdhaṃ brahmaṇā parameśvarāt |
tatastadvadanādeva mayā labdhaṃ tapobalāt || 8 ||
[Analyze grammar]

munaya ūcuḥ |
kiṃ tajjñānaṃ tvayā labdhaṃ tathyāttathyaṃtaraṃ śubham |
yatra kṛtvā parāṃ niṣṭhāṃ puruṣassukhamṛcchati || 9 ||
[Analyze grammar]

vayuruvāca |
paśupāśapatijñānaṃ yallabdhaṃ tu mayā purā |
tatra niṣṭhā parā kāryā puruṣeṇa sukhārthinā || 10 ||
[Analyze grammar]

ajñānaprabhavaṃ duḥkhaṃ jñānenaiva nivartate |
jñānaṃ vastuparicchedo vastu ca dvividhaṃ smṛtam || 11 ||
[Analyze grammar]

ajaḍaṃ ca jaḍaṃ caiva niyaṃtṛ ca tayorapi |
paśuḥ pāśaḥ patiśceti kathyate tattrayaṃ kramāt || 12 ||
[Analyze grammar]

akṣaraṃ ca kṣaraṃ caiva kṣarākṣaraparaṃ tathā |
tadetattritayaṃ bhūmnā kathyate tattvavedibhiḥ || 13 ||
[Analyze grammar]

akṣaraṃ paśurityuktaḥ kṣaraṃ pāśa udāhṛtaḥ |
kṣarākṣaraparaṃ yattatpatirityabhidhīyate || 14 ||
[Analyze grammar]

munaya ūcuḥ |
kiṃ tadakṣaramityuktaṃ kiṃ ca kṣaramudāhṛtam |
tayośca paramaṃ kiṃ vā tadetadbrūhi māruta || 15 ||
[Analyze grammar]

vāyuruvāca |
prakṛtiḥ kṣaramityuktaṃ puruṣo 'kṣara ucyate |
tāvimau prerayatyanyassa parā parameśvaraḥ || 16 ||
[Analyze grammar]

munaya ūcuḥ |
kaiṣā prakṛtirityuktā ka eṣa puruṣo mataḥ |
anayoḥ kena sambandhaḥ koyaṃ preraka īśvaraḥ || 17 ||
[Analyze grammar]

vāyuruvāca |
māyā prakṛtiruddiṣṭā puruṣo māyayā vṛtaḥ |
saṃbandho mūlakarmabhyāṃ śivaḥ preraka īśvaraḥ || 18 ||
[Analyze grammar]

munaya ūcuḥ |
keyaṃ māyā samā khyātā kiṃrūpo māyayā vṛtaḥ |
mūlaṃ kīdṛkkuto vāsya kiṃ śivatvaṃ kutaśśivaḥ || 19 ||
[Analyze grammar]

vāyuruvāca |
māyā māheśvarī śaktiścidrūpo māyayā vṛtaḥ |
malaścicchādako naijo viśuddhiśśivatā svataḥ || 20 ||
[Analyze grammar]

munaya ūcuḥ |
āvṛṇoti kathaṃ māyā vyāpinaṃ kena hetunā |
kimarthaṃ cāvṛtiḥ puṃsaḥ kena vā vinivartate || 21 ||
[Analyze grammar]

vāyuruvāca |
āvṛtirvyapino 'pi syādvyāpi yasmātkalādyapi |
hetuḥ karmaiva bhogārthaṃ nivarteta malakṣayāt || 22 ||
[Analyze grammar]

munaya ūcuḥ |
kalādi kathyate kiṃ tatkarma vā kimudāhṛtam |
tatkimādi kimantaṃ vā kiṃ phalaṃ vā kimāśrayam || 23 ||
[Analyze grammar]

kasya bhogena kiṃ bhogyaṃ kiṃ vā tadbhogasādhanam |
malakṣayasya ko hetuḥ kīdṛkkṣīṇamalaḥ pumān || 24 ||
[Analyze grammar]

vāyuruvāca |
kalā vidyā ca rāgaśca kālo niyatireva ca |
kalādayassamākhyātā yo bhoktā puruṣo bhavet || 25 ||
[Analyze grammar]

puṇyapāpātmakaṃ karma sukhaduḥkhaphalaṃ tu yat |
anādimalabhogāntamajñānātmasamāśrayam || 26 ||
[Analyze grammar]

bhogaḥ karmavināśāya bhogamavyaktamucyate |
bāhyāṃtaḥkaraṇadvāraṃ śarīraṃ bhogasādhanam || 27 ||
[Analyze grammar]

bhāvātiśayalabdhena prasādena malakṣayaḥ |
kṣīṇe cātmamale tasmin pumāñcchivasamo bhavet || 28 ||
[Analyze grammar]

munaya ūcuḥ |
kalādipañcatattvānāṃ kiṃ karma pṛthagucyate |
bhokteti puruṣaśceti yenātmā vyapadiśyate || 29 ||
[Analyze grammar]

kimātmakaṃ tadavyaktaṃ kenākāreṇa bhujyate |
kiṃ tasya śaraṇaṃ bhuktau śarīraṃ ca kimucyate || 30 ||
[Analyze grammar]

vāyuruvāca |
dikkriyāvyaṃjakā vidyā kālo rāgaḥ pravartakaḥ |
kālo 'vacchedakastatra niyatistu niyāmikā || 31 ||
[Analyze grammar]

avyaktaṃ kāraṇaṃ yattattriguṇaṃ prabhavāpyayam |
pradhānaṃ prakṛtiśceti yadāhustattvaciṃtakāḥ || 32 ||
[Analyze grammar]

kalātastadabhivyaktamanabhivyaktalakṣaṇam |
sukhaduḥkhavimohātmā bhujyate guṇavāṃstridhā || 33 ||
[Analyze grammar]

sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ |
prakṛtau sūkṣmarūpeṇa tile tailamiva sthitāḥ || 34 ||
[Analyze grammar]

sukhaṃ ca sukhahetuśca samāsātsāttvikaṃ smṛtam |
rājasaṃ tadviparyāsātstaṃbhamohau tu tāmasau || 35 ||
[Analyze grammar]

sāttvikyūrdhvagatiḥ proktā tāmasī syādadhogatiḥ |
madhyamā tu gatiryā sā rājasī paripaṭhyate || 36 ||
[Analyze grammar]

tanmātrāpañcakaṃ caiva bhūtapañcakameva ca |
jñāneṃdriyāṇi pañcaikyaṃ pañca karmendriyāṇi ca || 37 ||
[Analyze grammar]

pradhānabuddhyahaṃkāramanāṃsi ca catuṣṭayam |
samāsādevamavyaktaṃ savikāramudāhṛtam || 38 ||
[Analyze grammar]

tatkāraṇadaśāpannamavyaktamiti kathyate |
vyaktaṃ kāryadaśāpannaṃ śarīrādighaṭādivat || 39 ||
[Analyze grammar]

yathā ghaṭādikaṃ kāryaṃ mṛdādernātibhidyate |
śarīrādi tathā vyaktamavyaktānnātibhidyate || 40 ||
[Analyze grammar]

tasmādavyaktamevaikyakāraṇaṃ karaṇāni ca |
śarīraṃ ca tadādhāraṃ tadbhogyaṃ cāpi netarat || 41 ||
[Analyze grammar]

munaya ūcuḥ |
buddhīndriyaśarīrebhyo vyatirekasya kasyacit |
ātmaśabdābhidheyasya vastuto 'pi kutaḥ sthitiḥ || 42 ||
[Analyze grammar]

vāyuruvāca |
buddhīndriyaśarīrebhyo vyatireko vibhordhruvam |
astyeva kaścidātmeti hetustatra sudurgamaḥ || 43 ||
[Analyze grammar]

buddhīndriyaśarīrāṇāṃ nātmatā sadbhiriṣyate |
smṛteraniyatajñānādayāvaddehavedanāt || 44 ||
[Analyze grammar]

ataḥ smartānubhūtānāmaśeṣajñeyagocaraḥ |
antaryāmīti vedeṣu vedāṃteṣu ca gīyate || 45 ||
[Analyze grammar]

sarvaṃ tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ |
tathāpi kvāpi kenāpi vyaktameṣa na dṛśyate || 46 ||
[Analyze grammar]

naivāyaṃ cakṣuṣā grāhyo nāparairindriyairapi |
manasaiva pradīptena mahānātmāvasīyate 1 || 47 ||
[Analyze grammar]

na ca strī na pumāneṣa naiva cāpi napuṃsakaḥ |
naivordhvaṃ nāpi tiryaknādhastānna kutaścana || 48 ||
[Analyze grammar]

aśarīraṃ śarīreṣu caleṣu sthāṇumavyayam |
sadā paśyati taṃ dhīro naraḥ pratyavamarśanāt || 49 ||
[Analyze grammar]

kimatra bahunoktena puruṣo dehataḥ pṛthak |
apṛthagye tu paśyaṃti hyasamyakteṣu darśanam || 50 ||
[Analyze grammar]

yaccharīramidaṃ proktaṃ puruṣasya tataḥ param |
aśuddhamavaśaṃ duḥkhamadhruvaṃ na ca vidyate || 51 ||
[Analyze grammar]

vipadāṃ vījabhūtena puruṣastena saṃyutaḥ |
sukhī duḥkhī ca mūḍhaśca bhavati svena karmaṇā || 52 ||
[Analyze grammar]

adbhirāplavitaṃ kṣetraṃ janayatyaṃkuraṃ yathā |
ājñānātplāvitaṃ karma dehaṃ janayate tathā || 53 ||
[Analyze grammar]

atyaṃtamasukhāvāsāssmṛtāścaikāṃtamṛtyavaḥ |
anāgatā atītāśca tanavo 'sya sahasraśaḥ || 54 ||
[Analyze grammar]

āgatyāgatya śīrṇeṣu śarīreṣu śarīriṇaḥ |
atyaṃtavasatiḥ kvāpi na kenāpi ca labhyate || 55 ||
[Analyze grammar]

chāditaśca viyuktaśca śarīraireṣu lakṣyate |
caṃdrabiṃbavadākāśe taralairabhrasaṃcayaiḥ || 56 ||
[Analyze grammar]

anekadehabhedena bhinnā vṛttirihātmanaḥ |
aṣṭāpadaparikṣepe hyakṣamudreva lakṣyate || 57 ||
[Analyze grammar]

naivāsya bhavitā kaścinnāsau bhavati kasyacit |
pathi saṃgama evāyaṃ dāraiḥ putraiśca baṃdhubhiḥ || 58 ||
[Analyze grammar]

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |
sametya ca vyapeyātāṃ tadvadbhūtasamāgamaḥ || 59 ||
[Analyze grammar]

sa paśyati śarīraṃ taccharīraṃ tanna paśyati |
tau paśyati paraḥ kaścittāvubhau taṃ na paśyataḥ || 60 ||
[Analyze grammar]

brahmādyāḥ sthāvarāṃtaśca paśavaḥ parikīrtitāḥ |
paśūnāmeva sarveṣāṃ proktametannidarśanam || 61 ||
[Analyze grammar]

sa eṣa badhyate pāśaiḥ sukhaduḥkhāśanaḥ paśuḥ |
līlāsādhanabhūto ya īśvarasyeti sūrayaḥ || 62 ||
[Analyze grammar]

ajño jaṃturanīśo 'yamātmanassukhaduḥkhayoḥ |
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā || 63 ||
[Analyze grammar]

sūta uvāca |
ityākarṇyānilavaco munayaḥ prītamānasāḥ |
procuḥ praṇamya taṃ vāyuṃ śaivāgamavicakṣaṇam || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: