Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣiruvāca |
āsīdraṃbhāsuro nāma daityavaṃśaśiromaṇiḥ |
tasmājjāto mahātejā mahiṣo nāma dānavaḥ || 1 ||
[Analyze grammar]

sa saṃgrāme surānsarvānnirjitya danujādhipaḥ |
cakāra rājyaṃ svarloke mahendrāsanasaṃsthitaḥ || 2 ||
[Analyze grammar]

parājitāstato devā brahmāṇaṃ śaraṇaṃ yayuḥ |
brahmāpi tānsamādāya yayau yatra vṛṣākapī || 3 ||
[Analyze grammar]

tatra gatvā surāssarve natvā śaṃkarakeśavau |
svavṛttaṃ kathāyāmāsuryathāvadanupūrvaśaḥ || 4 ||
[Analyze grammar]

bhagavantau vayaṃ sarve mahiṣeṇa durātmanā |
ujjāsitāśca svarlokānnirjitya samarāṃgaṇe || 5 ||
[Analyze grammar]

bhramāmo martyaloke'sminna labhemahi śaṃ kvacit |
kāṃ kāṃ na durdaśāṃ nītā devā indrapurogamāḥ || 6 ||
[Analyze grammar]

sūryācandramasau pāśī kubero yama eva ca |
indrāgnivātagandharvā vidyādharasucāraṇāḥ || 7 ||
[Analyze grammar]

eteṣāmapareṣāṃ ca vidheyaṃ karma sosuraḥ |
svayaṃ karoti pāpātmā daityapakṣa bhayaṃkara || 8 ||
[Analyze grammar]

tasmāccharaṇamāpannāndevānnastrātumarhathaḥ |
vadhopāyaṃ ca tasyāśu cintayethāṃ yuvāṃ prabhū || 9 ||
[Analyze grammar]

iti devavacaḥ śrutvā dāmodarasatīśvarau |
cakratuḥ paramaṃ kopaṃ roṣāghūrṇitalocanau || 10 ||
[Analyze grammar]

tatotikopapūrṇasya viṣṇośśaṃbhośca vaktrataḥ |
tathānyeṣāṃ ca devānāṃ śarīrānnirgataṃ mahaḥ || 11 ||
[Analyze grammar]

atīva mahasaḥ puṃjaṃ jvalantaṃ daśadikṣu ca |
apaśyaṃstridaśāssarve durgā dhyānaparāyaṇāḥ || 12 ||
[Analyze grammar]

sarvadevaśarīrotthaṃ tejastadatibhīṣaṇam |
saṃghībhūyābhavannārī sākṣānmahiṣamardinī || 13 ||
[Analyze grammar]

śaṃbhutejasa utpannaṃ mukhamasyāḥ subhāsvaram |
yāmyena bālā abhavanvaiṣṇavena ca bāhavaḥ || 14 ||
[Analyze grammar]

candramastejasā tasyāḥ stanayugmaṃ vyajāyata |
madhyame ndreṇa jaṃghorū vāruṇena babhūvatuḥ || 15 ||
[Analyze grammar]

bhūtejasā nitaṃbobhūdbrāhmeṇa caraṇadvayam |
ārkeṇa caraṇāṃgulyaḥ karāṃgulyaśca vāsavāt || 16 ||
[Analyze grammar]

kuberatejasā nāsā radanāśca prajāpateḥ |
pāvakīyena nayanatrayaṃ sāndhyena bhrūdvayam || 17 ||
[Analyze grammar]

ānilena śravodvandvaṃ tathānyeṣāṃ svarokasām |
tejasāṃ saṃbhavaḥ padmālayā sā parameśvarī || 18 ||
[Analyze grammar]

tato nikhiladevānāṃ tejorāśisamudbhavām |
tāmālokya surāssarve paraṃ harṣaṃ prapedire || 19 ||
[Analyze grammar]

nirāyudhāṃ ca tāṃ dṛṣṭvā brahmādyāstridiveśvarāḥ |
sāyudhāntāṃ śivāṃ kartuṃ manaḥ sandadhire surāḥ || 20 ||
[Analyze grammar]

tataḥ śūlaṃ maheśāno maheśānyai samarpayata |
cakraṃ ca kṛṣṇo bhagavāñcchaṃkhaṃ pāśaṃ ca pāśabhṛta || 21 ||
[Analyze grammar]

śaktiṃ hutāśano'yacchanmārutaścāpameva ca || |
bāṇapūrṇeṣudhī caiva vajraghaṇṭe śacīpatiḥ || 22 ||
[Analyze grammar]

yamo dadau kāladaṇḍamakṣamālāṃ prajāpatiḥ |
brahmā kamaṇḍaluṃ prādādromaraśmīndivākaraḥ || 23 ||
[Analyze grammar]

kālaḥ khaḍgandadau tasyai phalakaṃ ca samujvalam |
kṣīrābdhī ruciraṃ hāramajare ca tathāmbare || 24 ||
[Analyze grammar]

cūḍāmaṇiṃ kuṇḍale ca kaṭakāni tathaiva ca |
arddhacandraṃ ca keyūrānnūpurau ca manoharo || 25 ||
[Analyze grammar]

graiveyakamaṃgulīṣu samastāsvaṃgulīyakam |
viśvakarmā ca paraśuṃ dadau tasyai manoharam || 26 ||
[Analyze grammar]

astrāṇyanekāni tathābhedyaṃ caiva tanucchadam |
suramyasarasāṃ mālāṃ paṅkajaṃ cāmbudhirdadau || 27 ||
[Analyze grammar]

dadau siṃhaṃ ca himavānratnāni vividhāni ca |
surayā pūritaṃ pātraṃ kubero'syai samarpayat || 28 ||
[Analyze grammar]

śeṣaśca bhogināṃ netā vicitrara canāñcitam |
dadau tasyai nāgahāraṃ nānāstramaṇiguṃphitam || 29 ||
[Analyze grammar]

etaiścānyaissurairdevī bhūṣaṇairāyudhaistathā |
satkṛtoccairnanādāsau sāṭṭahāsaṃ punaḥpunaḥ || 30 ||
[Analyze grammar]

tasyā bhīṣaṇanādena pūritā ca nabhaḥsthalī |
pratiśabdo mahānāsīccukṣubhe bhuvanatrayam || 31 ||
[Analyze grammar]

celuḥ samudrāścatvāro vasudhā ca cacāla ha |
jayaśabdastato devairakāri mahiṣārditaiḥ || 32 ||
[Analyze grammar]

tato'mbikāṃ parāṃ śaktiṃ mahālakṣmīsvarūpiṇīm |
tuṣṭuvuste surāssarve bhaktigadgadayā girā || 33 ||
[Analyze grammar]

lokaṃ saṃkṣubdhamālokya devatāparipanthinaḥ |
sannaddhasainikāste ca samuttasthurudāyudhāḥ || 34 ||
[Analyze grammar]

mahiṣo'pi ca taṃ śabdamabhyadhāvadruṣānvitaḥ |
sa dadarśa tato devīṃ vyāptalokatrayāṃ rucā || 35 ||
[Analyze grammar]

etasminnantare tatra mahiṣāsurapālitāḥ |
samājagmurmahāvīrāḥ koṭiśo dhṛtahetayaḥ || 36 ||
[Analyze grammar]

cikṣuraścāmarodagrau karāloddhatabāṣkalāḥ |
tāmrogrāsyogravīryāśca biḍālo'ndhaka eva ca || 37 ||
[Analyze grammar]

durdharo durmukhaścaiva trinetraśca mahāhanuḥ |
ete cānye ca bahavaḥ śūrā yuddhaviśā radāḥ || 38 ||
[Analyze grammar]

yuyudhuḥ samare devyā saha śastrāstrapāragāḥ |
itthaṃ kālo vyatīyāya yudhyatorbhīṣaṇastayoḥ || 39 ||
[Analyze grammar]

arivargakarakṣiptā nānāśastrāstrarāśayaḥ |
mahāmāyāprabhāveṇa viphalā abhavan kṣaṇāt || 40 ||
[Analyze grammar]

tato jaghāna sā devī cikṣurapramukhānarīn |
sagaṇāngadayā bāṇaiḥ śūlaśaktiparaśvadhaiḥ || 41 ||
[Analyze grammar]

evaṃ svīyeṣu sainyeṣu hateṣu mahiṣāsuraḥ |
devīniḥśvāsasaṃbhūtānbhāvayāmāsa tāngaṇān || 42 ||
[Analyze grammar]

atāḍayatsaraiḥ kāścitkāścicchṛṅgadvayena ca |
lāṃgūlena ca tuṇḍena bhinatti sma muhurmuhuḥ || 43 ||
[Analyze grammar]

itthaṃ devīgaṇā nhatvābhyadhāvatso'surādhipaḥ |
siṃhaṃ mārayitundevyāstato'sau kupitā'bhavat || 44 ||
[Analyze grammar]

kopātsopi mahāvīryaḥ khurakuṭṭitabhūtalaḥ |
śṛṅgābhyāṃ śailamutpāṭya cikṣepa praṇanāda ca || 45 ||
[Analyze grammar]

vegena viṣvag bhramatā prakṣiptā guravo'drayaḥ |
ākāśato mahīmadhye nipeturnṛpasattama || 46 ||
[Analyze grammar]

śṛṃgabhinnāḥ payovāhāḥ khaṇḍaṃ khaṇḍamayāsiṣuḥ |
lāṃgūlenāhataścābdhirviṣvagudvelamaspadat || 47 ||
[Analyze grammar]

evaṃ kruddhaṃ samālokya mahiṣāsuramambikā |
vidadhe tadvadhopāyaṃ devānāmabhayaṃkarī || 48 ||
[Analyze grammar]

tataḥ pāśaṃ samutthāya kṣiptvā tasyoparī śvarī |
babandha mahiṣaṃ so'pi rūpantatyāja māhiṣam || 49 ||
[Analyze grammar]

tataḥ siṃho babhūvāśu māyāvī tacchirombikā |
yāvadbhinatti tāvatsa khaṅgapāṇirbabhūva ha || 50 ||
[Analyze grammar]

sacarmmāsikaraṃ taṃ ca devī bāṇairatāḍayat |
tato gajavapurbhūtvā siṃhaṃ ciccheda śuṇḍayā || 51 ||
[Analyze grammar]

tato'sya ca karaṃ devī cakarta svamahāsinā |
adhāri ca punā rūpaṃ svakīyaṃ tena rakṣasā || 52 ||
[Analyze grammar]

tadaiva kṣobhayāmāsa trailokyaṃ sacarācaram |
tataḥ kruddhā mahāmāyā caṇḍikā mānavikramā || 53 ||
[Analyze grammar]

papau punaḥpunaḥ pānaṃ jahāsodbhrāntalocanā |
jagarja cāsuraḥ so'pi balavīryamado ddhataḥ || 54 ||
[Analyze grammar]

tasyā upari cikṣepa śailānutpāṭya so'suraḥ |
sā ca bāṇāvalīghātaiścūrṇayāmāsa satvaram || 55 ||
[Analyze grammar]

vāruṇīmadrasaṃ jātamukharāgā''kulendriyā |
provāca parameśānī meghagaṃbhīrayā girā || 56 ||
[Analyze grammar]

|| devyuvāca |
re mūḍha re hataprajña vyartha kiṃ kuruṣe haṭham |
na madagre'surāḥ kepi sthāsnavo jagatītraye || 57 ||
[Analyze grammar]

ṛṣi ruvāca |
ekamābhāṣya kūrditvā devī sarvakalāmayī |
padākramyāsuraṃ kaṇṭhe śūlenogreṇa sā'bhinat || 58 ||
[Analyze grammar]

tatastaccaraṇākrāntassa svakīyamukhāttataḥ |
arddhaniṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ || 59 ||
[Analyze grammar]

arddhaniṣkrānta evāsau yudhyamāno mahādhamaḥ |
mahāsinā śiro bhittvā nyapāti dharaṇītale || 60 ||
[Analyze grammar]

hāhāśabdaṃ samuccāryyāvāṅmukhāstadgaṇāstataḥ |
palāyanta raṇādbhītāstrāhitrāhīti vādinaḥ || 61 ||
[Analyze grammar]

tuṣṭuvuśca tadā devīmindrādyāḥ sakalāḥ surāḥ |
gandharvā gītamuccerurnanṛturnartakījanāḥ || 62 ||
[Analyze grammar]

evante kathito rājanmahālakṣmyāḥ samudbhavaḥ |
sarasvatyāstathotpattiṃ śṛṇu susthena cetasā || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ mahiṣāsuravadhopākhyāne mahālakṣmyavatāravarṇanaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 46

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: