Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
śrutvā śaṃbhoḥ kathā ramyā nānākhyānasamanvitā |
nānāvatāra saṃyuktā bhuktimuktipradā nṛṇām || 1 ||
[Analyze grammar]

idānīṃ śrotumicchāmastvatto brahmavidāṃ vara |
caritraṃ jagadaṃbāyā bhagavatyā manoharam || 2 ||
[Analyze grammar]

parabrahma maheśasya śaktirādyā sanātanī |
umā yā samabhikhyātā trailokyajananī parā || 3 ||
[Analyze grammar]

satī hemavatī tasyā avatāradvayaṃ śrutam |
aparānavatārāṃstvaṃ brūhi sūt mahāmate || 4 ||
[Analyze grammar]

ko virajyeta matimān guṇaśravaṇakarmaṇi |
śrīmāturjñānino yāni na tyajanti kadācana || 5 ||
[Analyze grammar]

sūta uvāca |
dhanyā yūyaṃ mahātmānaḥ kṛtakṛtyāḥ stha sarvadā |
yatpṛcchatha parāmbāyā umāyāścaritaṃ mahat || 6 ||
[Analyze grammar]

śṛṇvatāṃ pṛcchatāṃ caiva tathā vācayatāṃ ca tat |
pādāmbujarajāṃsyeva tīrthāni munayo viduḥ || 7 ||
[Analyze grammar]

te dhanyā kṛtakṛtyāḥ syurdhanyā teṣāṃ prasūḥ kulam |
yeṣāṃ cittaṃ bhavellīnaṃ śrīdevyāṃ parasaṃvidi || 8 ||
[Analyze grammar]

ye na stuvanti deveśīṃ sarvakāraṇakāraṇām |
māyāguṇairmohitāssyurhatabhāgyā na saṃśayaḥ || 9 ||
[Analyze grammar]

na bhajanti mahādevīṃ karuṇārasasāgarām |
andhakūpe patantyete ghore saṃsārarūpiṇi || 10 ||
[Analyze grammar]

gaṃgāṃ vihāya tṛptyarthaṃ maruvāri yathā vrajet |
vihāya devīṃ tadbhinnaṃ tathā devāntaraṃ vrajet || 11 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa puruṣārthacatuṣṭayam |
anāyāsena labhate kastyajettāṃ narottamaḥ || 12 ||
[Analyze grammar]

etatpṛṣṭaḥ purā medhāssurathena mahātmanā |
yaduktaṃ medhasā pūrvaṃ tacchṛṇuṣva vadāmi te || 13 ||
[Analyze grammar]

svārociṣentare pūrvaṃ viratho nāma pārthivaḥ |
surathastasya putro'bhūnmahābalaparākramaḥ || 14 ||
[Analyze grammar]

dānaśauṇḍaḥ satyavādī svadharmma kuśalaḥ kṛtī |
devībhakto dayāsindhuḥ prajānāṃ paripālakaḥ || 15 ||
[Analyze grammar]

pṛthivīṃ śāsatastasya pākaśāsanatejasaḥ |
babhūburnava ye bhūpāḥ pṛthvīgrahaṇatatparāḥ || 16 ||
[Analyze grammar]

kolānāmnīṃ rājadhānīṃ rurudhustasya bhūpateḥ |
taissamantumulaṃ yuddhaṃ samapadyata dāruṇam || 17 ||
[Analyze grammar]

yuddhe sa nirjito bhūpaḥ prabalaistairdviṣadgaṇaiḥ |
ujjāsitacca kolāyā hṛtvā rājyamaśeṣataḥ || 18 ||
[Analyze grammar]

sa rājā svapurīmetyākarodrājyaṃ svamaṃtribhiḥ |
tatrāpi ca mahaḥpakṣairvipakṣaissa parājitaḥ || 19 ||
[Analyze grammar]

daivācchatrutvamāpannai ramātyapramukhairgaṇaiḥ |
kośasthitaṃ ca yadvittaṃ tatsarvaṃ cātmasātkṛtam || 20 ||
[Analyze grammar]

tatassa nirgato rājā nagarānmṛgayā chalāt |
asahāyo'śvamāruhya jagāma gahanaṃ vanam || 21 ||
[Analyze grammar]

itastatastatra gacchanrājā munivarāśramam |
dadarśa kusumārāmabhrājitaṃ sarvatodiśam || 22 ||
[Analyze grammar]

vedadhvanisamākīrṇaṃ śāntajantusamāśritam |
śiṣyaiḥ praśiṣyaistacchiṣyaissamantātpariveṣṭitam || 23 ||
[Analyze grammar]

vyāghrādayo mahāvīryā alpavīryānmahāmate |
tadāśrame na bādhante dvijavaryyaprabhāvataḥ || 24 ||
[Analyze grammar]

uvāsa tatra nṛpatirmahākāruṇiko budhaḥ |
satkṛto munināthena suvaco bhojanāsanaiḥ || 25 ||
[Analyze grammar]

ekadā sa mahārājaściṃtāmāpa duratyayām |
aho me hīnabhāgyasya durbuddherhīnatejasaḥ || 26 ||
[Analyze grammar]

hṛtaṃ rājyamaśeṣeṇa śatruvargairmadoddhataiḥ |
matpūrvai rakṣitaṃ rājyaṃ śatrubhirbhujyate'dhunā || 27 ||
[Analyze grammar]

mādṛśaścaitravaṃśesminna kopyāsīnmahīpatiḥ |
kiṃ karomi kva gacchāmi kathaṃ rājyaṃ labhemahi || 28 ||
[Analyze grammar]

amātyā maṃtriṇaścaiva māmakā ye sanātanāḥ |
na jāne kaṃ ca nṛpatiṃ samāsādyādhunāsate || 29 ||
[Analyze grammar]

vināśya rājyamadhunā na jāne kāṃ gatiṃ gatāḥ |
raṇabhūmimahotsāhā arivarganikartanāḥ || 30 ||
[Analyze grammar]

māmakā ye mahāśūrā nṛpamanyaṃ bhajanti te |
parvatābhā gajā aśvā vātavadvegagāminaḥ || 31 ||
[Analyze grammar]

pūrvapūrvārjitaḥ kośaḥ pālyate tairnavādhunā |
evaṃ mohavaśaṃ yāto rājā paramadhārmikaḥ || 32 ||
[Analyze grammar]

etasminnaṃtare tatra vaiśyaḥ kaścitsamāgataḥ |
rājā papraccha kastvaṃ bhoḥ kimarthamiha cāgataḥ || 33 ||
[Analyze grammar]

durmanā lakṣyase kasmādetanme brūhi sāmpratam |
ityākarṇya vaco ramyaṃ narapālena bhāṣitam || 34 ||
[Analyze grammar]

dṛgbhyāṃ vimuṃcannaśrūṇi samādhirvaiśyapuṃgavaḥ |
pratyuvāca mahīpālaṃ praṇayāvanato giram || 35 ||
[Analyze grammar]

|| vaiśya uvāca |
samādhirnāma vaiśyohaṃ dhanivaṃśasamudbhavaḥ |
putradārādibhistyakto dhanalobhānmahīpate || 36 ||
[Analyze grammar]

sa vanamabhyāgato rājanduḥkhitaḥ svena karmaṇā |
sohaṃ putraprapautrāṇāṃ kalatrāṇāṃ tathaiva ca || 37 ||
[Analyze grammar]

bhrātṝṇāṃ bhrātṛputrāṇāṃ pareṣāṃ suhṛdāṃ tathā |
na vedmi kuśalaṃ samyakkaruṇāsāgara prabho || 38 ||
[Analyze grammar]

rājovāca |
niṣkāsito yaiḥ putrādyairdurvṛttairdhanagardhibhiḥ |
teṣu kiṃ bhavatā prītiḥ kriyate mūrkhajantuvat || 39 ||
[Analyze grammar]

vaiśya uvāca |
samyaguktaṃ tvayā rājanvacaḥ sārārthabṛṃhitam |
tathāpi snehapāśena mohyate'tīva me manaḥ || 40 ||
[Analyze grammar]

evaṃ mohākulau vaiśyapārthivau munisattama |
jagmaturmunivaryasya medhasaḥ sannidhintadā || 41 ||
[Analyze grammar]

sa vaiśyarājasahito nararājaḥ pratāpavān |
praṇanāma mahāvīraḥ śirasā yogināṃ varam || 42 ||
[Analyze grammar]

baddhvāñjalimimāṃ vācamuvāca nṛpatirmunim |
bhagavannāvayormohaṃ chettumarhasi sāmpratam || 43 ||
[Analyze grammar]

ahaṃ rājaśriyā tyakto gahanaṃ vanamāśritaḥ |
tathāpi hṛtarājyasya toṣo naivābhijāyate || 44 ||
[Analyze grammar]

ayaṃ ca vaiśyassvajanairdārādyairniṣkṛto gṛhāt |
tathāpyetasya mamatā na nivṛttiṃ samaśnute || 45 ||
[Analyze grammar]

kimatra kāraṇaṃ brūhi jñāninorapi no manaḥ |
mohena vyākulaṃ jātaṃ mahatyeṣāṃ hi mūrkhatā || 46 ||
[Analyze grammar]

ṛṣi uvāca |
mahāmāyā jagaddhātrī śaktirūpā sanātanī |
sā mohayati sarveṣāṃ samākṛṣya manāṃsi vai || 47 ||
[Analyze grammar]

brahmādayassurāssarve yanmāyāmohitāḥ prabho |
na jānanti parantattvaṃ manuṣyāṇāṃ ca kā kathā || 48 ||
[Analyze grammar]

sā sṛjatyakhilaṃ viśvaṃ saiva pālayatīti ca |
saiva saṃharate kāle triguṇā parameśvarī || 49 ||
[Analyze grammar]

yasyopari prasannā sā varadā kāmarūpiṇī |
sa eva mohamatyeti nānyathā nṛpasattama || 50 ||
[Analyze grammar]

rājovāca |
kā sā devī mahāmāyā yā ca mohayate'khilān |
kathaṃ jātā ca sā devī kṛpayā vada me mune || 51 ||
[Analyze grammar]

ṛṣiruvāca |
jagatyekārṇave jāte śeṣamāstīrya yogarāṭ |
yoganidrāmupāśritya yadā suṣvāpa keśavaḥ || 52 ||
[Analyze grammar]

tadā dvāvasurau jātau viṣṇau karṇamalena vai |
madhukaiṭabhanāmānau vikhyātau pṛthivītale || 53 ||
[Analyze grammar]

pralayārkaprabhau ghorau mahākāyau mahāhanū |
daṃṣdrākarālavadanau bhakṣayantau jaganti vā || 54 ||
[Analyze grammar]

tau dṛṣṭvā bhagavannābhipaṅkaje kamalāsanam |
hananāyodyatāvāstāṃ kastvaṃ bhoriti vādinau || 55 ||
[Analyze grammar]

samālokyaṃ tu tau daityau surajyeṣṭho janārdanam |
śayānaṃ ca payombhodhau tuṣṭāva parameśvarīm || 56 ||
[Analyze grammar]

brahmovāca |
rakṣarakṣa mahāmāye śaraṇāgatavatsale |
etābhyāṃ ghorarūpābhyāṃ daityābhyāṃ jagadambike || 57 ||
[Analyze grammar]

praṇamāmi mahāmāyāṃ yoganidrāmumāṃ satīm |
kālarātriṃ mahārātriṃ moharātriṃ parātparām || 58 ||
[Analyze grammar]

tridevajananīṃ nityāṃ bhaktābhīṣṭaphalapradām |
pālinīṃ sarvadevānāṃ karuṇāvaruṇālayam || 59 ||
[Analyze grammar]

tvatprabhāvādahaṃ brahmā mādhavo girijāpatiḥ |
sṛjatyavati saṃsāraṃ kāle saṃharatīti ca || 60 ||
[Analyze grammar]

tvaṃ svāhā tvaṃ svadhā tvaṃ hrīstvaṃ buddhirvimalā matā |
tuṣṭiḥ puṣṭistvamevāmba śāntiḥ kṣāntiḥ kṣudhā dayā || 61 ||
[Analyze grammar]

viṣṇu māyā tvamevāmba tvameva cetanā matā |
tvaṃ śaktiḥ paramā proktā lajjā tṛṣṇā tvameva ca || 62 ||
[Analyze grammar]

bhrāntistvaṃ smṛtirūpā tvaṃ mātṛrūpeṇa saṃsthitā |
tvaṃ lakṣmīrbhavane puṃsāṃ puṇyākṣarapravartinām || 63 ||
[Analyze grammar]

tvaṃ jātistvaṃ matā vṛttirvyāptirūpā tvameva hi |
tvameva cittirūpeṇa vyāpya kṛtsnaṃ pratiṣṭhitā || 64 ||
[Analyze grammar]

sā tvametau durādharṣāvasurau mohayāmbike |
prabodhaya jagadyone nārāyaṇamajaṃ vibhum || 65 ||
[Analyze grammar]

ṛṣiruvāca |
brahmaṇā prārthitā seyaṃ madhukaiṭabhanāśane |
mahāvidyājagaddhātrī sarvavidyādhidevatā || 66 ||
[Analyze grammar]

dvādaśyāṃ phālgunasyaiva śuklāyāṃ samabhūnnṛpa |
mahākālīti vikhyātā śaktistrailokyamohinī || 67 ||
[Analyze grammar]

tato'bhavadviyadvāṇī mā bhaiṣīḥ kamalāsana |
kaṇṭakaṃ nāśayāmyadya hatvājau madhukaiṭabhau || 68 ||
[Analyze grammar]

ityuktvā sā mahāmāyā netravaktrādito hareḥ |
nirgamya darśane tasthau brahmaṇo'vyaktajanmanaḥ || 69 ||
[Analyze grammar]

uttasthau ca hṛṣīkeśo devadevo janārdanaḥ |
sa dadarśa puro daityo madhukaiṭabhasaṃjñakau || 70 ||
[Analyze grammar]

tābhyāṃ pravavṛtte yuddhaṃ viṣṇoratulatejasaḥ |
pañcavarṣasahasrāṇi bāhuyuddhamabhūttadā || 71 ||
[Analyze grammar]

mahāmāyāprabhāveṇa mohito dānavottamau |
jajalpatū ramākāntaṃ gṛhāṇa varamīpsitam || 72 ||
[Analyze grammar]

nārāyaṇa uvāca |
mayi prasannau yadi vāṃ dīyatāmeṣa me varaḥ |
mama vadhyāvubhau nānyaṃ yuvābhyāṃ prārthaye varam || 73 ||
[Analyze grammar]

ṛthiruvāca |
ekārṇavāṃ mahīṃ dṛṣṭvā procatuḥ keśavaṃ vacaḥ |
āvāṃ jahi na yatrāsau dharaṇī payasā' 'plutā || 74 ||
[Analyze grammar]

tathāstu procya bhagavāṃścakramutthāpya sūjjvalam |
ciccheda śirasī kṛtvā svakīyajaghane tayoḥ || 75 ||
[Analyze grammar]

evante kathito rājankālikāyāssamudbhavaḥ |
mahālakṣmyāstathotpattiṃ niśāmaya mahāmate || 76 ||
[Analyze grammar]

nirvikārādi sākārā nirākārāpi devyumā |
devānāṃ tāpanāśārthaṃ prādurāsīdyugeyuge || 75 ||
[Analyze grammar]

yadicchāvaibhavaṃ sarvaṃ tasyā dehagrahaḥ smṛtaḥ |
līlayā sāpi bhaktānāṃ guṇavarṇanahetave || 78 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ madhukaiṭabhavadhe mahākālikāvatāravarṇanaṃ nāma paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 45

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: