Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| ṛṣiruvāca |
āsīcchumbhāsuro daityo niśuṃbhaśca pratāpavān |
trailokyamojasā krāntaṃ bhrātṛbhyāṃ sacarācaram || 1 ||
[Analyze grammar]

tābhyāmprapīḍitā devā himavantaṃ samāyayuḥ |
jananīṃ sarvabhūtānāṃ kāmadātrīṃ vavandire || 2 ||
[Analyze grammar]

devā ūcuḥ |
jaya durge maheśāni jayātmīyajanapriye |
trailokyatrāṇakāriṇyai śivāyai te namonamaḥ || 3 ||
[Analyze grammar]

namo muktipradāyinyai parāmbāyai namonamaḥ |
namaḥ samastasaṃsārotpattisthityantakārike || 4 ||
[Analyze grammar]

kālikārūpasaṃpanno namaskārākṛte namaḥ |
chinnamastāsvarūpāyai śrīvidyāyai namostu te || 5 ||
[Analyze grammar]

bhuvaneśi namastubhyaṃ namaste bhairavākṛte |
namostu bagalāmukhyai dhūmāvatyai namonamaḥ || 6 ||
[Analyze grammar]

namastripurasundaryyai mātaṅgayai te namonamaḥ |
ajitāyai namastubhyaṃ vijayāyai namonamaḥ || 7 ||
[Analyze grammar]

jayāyai maṃgalāyai te vilāsinyai namonamaḥ |
dogdhrīrūpe namastubhyaṃ namo ghorākṛte'stu te || 8 ||
[Analyze grammar]

mano'parājitākāre nityākāre namonamaḥ |
śaraṇāgatapālinyai rudrāṇyai te namonamaḥ || 9 ||
[Analyze grammar]

namo vedāntavedyāyai namaste paramātmane |
anantakoṭibrahmāṇḍanāyikāyai namonamaḥ || 10 ||
[Analyze grammar]

iti devaiḥ stutā gaurī prasannā varadā śivā |
provāca tridaśānsarvānyuṣmābhiḥ stūyate'tra kā || 11 ||
[Analyze grammar]

tato gaurītanorekā prādurāsītkumārikā |
sovāca miṣatāṃ teṣāṃ śivaśaktiṃ parādarāt || 12 ||
[Analyze grammar]

stotraṃ me kriyate mātaḥ samastaiḥ svargavāsibhiḥ |
niśuṃbhaśuṃbhadaityābhyāṃ prabalābhyāṃ prapīḍitaiḥ || 13 ||
[Analyze grammar]

śarīrakośādyattasyā nirgatā tena kauśikī |
nāmnā sā gīyate sākṣācchuṃbhāsuranibarhiṇī || 14 ||
[Analyze grammar]

caivogratārikā proktā mahogratārikāpi ca |
prādurbhūtā yataḥ sā vai mātaṃgītyucyate bhuvi || 15 ||
[Analyze grammar]

babhāṣe nikhilāndevānyūyaṃ tiṣṭhata nirbhayāḥ |
kāryaṃ vaḥ sādhayiṣyāmi svatantrāhaṃ vināśrayam || 16 ||
[Analyze grammar]

ityuktvā sā tadā devī tarasāntarhitā'bhavat |
cāṇḍamuṇḍau tu tāndevīmadrāṣṭāṃ sevakau tayoḥ || 17 ||
[Analyze grammar]

dṛṣṭvā manoharaṃ tasyā rūpaṃ netrasukhāvaham |
petatustau dharāmadhye naṣṭasaṃjñau vimohitau || 18 ||
[Analyze grammar]

gatvā vyājahratuḥ sarvaṃ rājñe vṛttāntamāditaḥ |
dṛṣṭā kācinmayā pūrvā nārī rājanmanoramā || 19 ||
[Analyze grammar]

himavacchikhare ramye saṃsthitā siṃhavāhinī |
samantāddevakanyābhiḥ sevitā baddhapāṇibhiḥ || 20 ||
[Analyze grammar]

kurute pādasaṃvāhaṃ kācitsaṃskurute kacān |
pāṇisaṃvāhanaṃ kācitkācinnetrāñjanaṃ nyadhāt || 21 ||
[Analyze grammar]

kācid gṛhītvā hastenādarśaṃ darśayate mukham |
nāgavallīṃ dadātyekā lavaṃgailādisaṃyutām || 22 ||
[Analyze grammar]

patadgrahaṃ kare kṛtvā sthitā kācitsakhī puraḥ |
bhūṣayatyakhilāṃgāni kācidbhūṣāmbarādibhiḥ || 23 ||
[Analyze grammar]

kadalīstaṃbhajaṃghoruḥ kīranāsā'hidaurlatā |
raṇanmañjīracaraṇā ramyamekhalayā yutā || 24 ||
[Analyze grammar]

lasatkastūrikāmodamuktāhāracalastanī |
graiveyakalasadgrīvā lalantīdāmamaṇḍitā || 25 ||
[Analyze grammar]

arddhacandradharā devī maṇikuṇḍaladhāriṇī |
ramyaveṇirviṃśālākṣī locanatrayabhūṣitā || 26 ||
[Analyze grammar]

sākṣarā mālikopetā paṇirājitakaṃkaṇā |
svarṇormikāṃgulirbhrājatpārihāryyalasatkarā || 27 ||
[Analyze grammar]

śubhavastrāvṛtā gaurī padmāsanavirājitā |
kāśmīrabindutilakā candrālaṃkṛtamastakā || 28 ||
[Analyze grammar]

taḍiddyutirmahāmūlyāmbara colonnamatkucā |
bhujairaṣṭābhiruttuṃgairdhārayantī varāyudhān || 29 ||
[Analyze grammar]

tādṛśī nāsurī nāgī na gandharvī na dānavī |
vidyate triṣu lokeṣu yādṛśī sā manoramā || 30 ||
[Analyze grammar]

tasmātsaṃbhogayogyatvaṃ tasyāstvayyeva śobhate |
nārīratnaṃ yataḥ sā vai puṃratnaṃ ca bhavānprabho || 31 ||
[Analyze grammar]

ityuktaṃ caṇḍamuṇḍābhyāṃ niśamya sa mahāsuraḥ |
dūtaṃ sugrīvanāmānaṃ preṣayāmāsa tāṃ prati || 32 ||
[Analyze grammar]

gaccha dūta tuṣārādrau tatrāste kāpi sundarī |
sā netavyā prayatnena kathayitvā vaco mama || 33 ||
[Analyze grammar]

iti vijñāpitastena sugrīvo dānavottamaḥ |
gatvā himācalaṃ prāha jagadambāṃ maheśvarīm || 34 ||
[Analyze grammar]

dūta uvāca |
devi śuṃbhāsuro daityo niśuṃbhastasya cānujaḥ |
vikhyātastriṣu lokeṣu mahā balaparākramaḥ || 35 ||
[Analyze grammar]

cārohaṃ preṣitastena sannidhinte samāgamam |
sa yajjagau sureśāni tatsamākarṇayādhunā || 36 ||
[Analyze grammar]

indrādīnsamare jitvā teṣāṃ ratnānyapāharam |
devabhāgaṃ svayaṃ bhuñje yāge dattaṃ surādibhiḥ || 37 ||
[Analyze grammar]

strīratnaṃ tvāmahaṃ manye sarvaratnopari sthitam |
sā tvaṃ mamānujaṃ māṃ vā bhajatātkāmajai rasaiḥ || 38 ||
[Analyze grammar]

iti dūtoktamākarṇya vacanaṃ śuṃbhabhāṣitam |
jagāda sā mahāmāyā bhūteśaprāṇavallabhā || 39 ||
[Analyze grammar]

|| devyuvāca |
satyaṃ vadasi bho dūta nānṛtaṃ kiṃciducyate |
parantvekā kṛtā pūrvaṃ pratijñā tānnibodha me || 40 ||
[Analyze grammar]

yo me darpaṃ vidhunute yo māṃ jayati saṃgare |
utsahe tamahaṃ kartuṃ patiṃ nānyamiti dhruvam || 41 ||
[Analyze grammar]

sa tvaṃ kathaya śuṃbhāya niśuṃbhāya vaco mama |
yathā yuktaṃ bhavedevaṃ vidadhātu tathā'tra saḥ || 42 ||
[Analyze grammar]

itthaṃ devīvacaḥ śrutvā sugrīvo nāma dānavaḥ |
rājñe vijñāpayāmāsa gatvā tatra savistaram || 43 ||
[Analyze grammar]

atha dūtoktamākarṇya śuṃbho bhairavaśāsanaḥ |
dhūmrākṣaṃ prāha sakrodhaḥ senānyaṃ balināṃ varam || 44 ||
[Analyze grammar]

he dhūmrākṣa tuṣārādrau vartate kāpi sundarī |
tāmānaya drutaṃ gatvā yathā yāsyati sātra vai || 45 ||
[Analyze grammar]

tasyā ānayane bhītirna kāryyā'surasattama |
yuddhaṃ kāryaṃ prayatnena yadi sā yoddhumicchati || 46 ||
[Analyze grammar]

evaṃ vijñāpito daityo dhūmralocanasaṃjñakaḥ |
gatvā himācalaṃ prāha bhuvaneśīmumāṃśajām || 47 ||
[Analyze grammar]

bharturmamāntikaṃ gaccha nocettvāṃ ghātayāmyaham |
puṣṭyā'surāṇāṃ sahitaḥ sahasrāṇāṃ nitaṃbini || 48 ||
[Analyze grammar]

devyuvāca |
daityarāṭpreṣito vīra haṃsi cetkiṃ karomi te |
parantvasādhyaṃ gamanaṃ manye saṃgrāmamantarā || 49 ||
[Analyze grammar]

ityuktastāmanvadhāvaddānavo dhūmralocanaḥ |
huṃkāroccāraṇenaiva tandadāha maheśvarī || 50 ||
[Analyze grammar]

tataḥ prabhṛti sā devī dhūmāvatyucyate bhuvi |
ārādhitā svabhaktānāṃ śatruvarganikartinī || 51 ||
[Analyze grammar]

dhūmrākṣe nihate devyā vāhanenātikopinā |
carvitāstadgaṇāssarve'palāyantāvaśeṣitāḥ || 52 ||
[Analyze grammar]

itthaṃ devyā hataṃ daityaṃ śrutvā śuṃbhaḥ pratāpavān |
cakāra bahulaṃ kopaṃ sandaṣṭoṣṭhapuṭadvayaḥ || 53 ||
[Analyze grammar]

caṇḍaṃ muṃḍaṃ raktabījaṃ praiṣayatkramato' surān |
tepi cājñāpitā daityā yayuryatrāmbikā sthitā || 54 ||
[Analyze grammar]

siṃhārūḍhā bhagavatīmaṇimādibhirāśritām |
bhāsayaṃtī diśo bhāsā dṛṣṭvocurddānavarṣabhāḥ || 55 ||
[Analyze grammar]

he devi tarasā mūlaṃ yāhi śuṃbhaniśuṃbhayoḥ |
anyathā ghātayiṣyāmaḥ sagaṇāṃ tvāṃ savāhanām || 56 ||
[Analyze grammar]

vṛṇīṣva taṃ patiṃ vāme lokapālādibhiḥ stutam |
prapatsyase mahānaṃdaṃ devānāmapi durlabham || 57 ||
[Analyze grammar]

ityuktamākalayyāmbā smayitvā parameśvarī |
udājahāra sā devī sūnṛtaṃ rasavadvacaḥ || 58 ||
[Analyze grammar]

devyuvāca |
advitīyo maheśānaḥ parabrahma sadāśivaḥ |
yattattvanna vidurvedā viṣṇvādīnāṃ ca kā kathā || 59 ||
[Analyze grammar]

tasyāhaṃ prakṛtiḥ sakṣmā kathamanyaṃ patimvṛṇe |
siṃhī kāmāturā naiva jambukaṃ vṛṇute kvacit || 60 ||
[Analyze grammar]

kareṇurgardabhaṃ naiva dvīpinī śaśakaṃ na vā |
mṛṣā vadata bho daityo mṛtyuvyālaniyaṃtritāḥ || 61 ||
[Analyze grammar]

yūyaṃ prayāta pātālaṃ yudhyadhvaṃ śaktirasti cet |
iti krodhakaraṃ vākyaṃ śrutvocuste parasparam || 62 ||
[Analyze grammar]

abalāṃ manasi jñātvā na hanmo bhavatīṃ vayam |
atho sthiraihi pañcāsye yuddhecchā mānase'sti cet || 63 ||
[Analyze grammar]

teṣāmevaṃ vivadatāṃ kalahaḥ samavarddhata |
vavṛṣu samare bāṇā ubhayorddalayośśitāḥ || 64 ||
[Analyze grammar]

evaṃ taiḥ samaraṃ kṛtvā līlayā parameśvarī |
jaghāna caṇḍamuṇḍābhyāṃ raktabījaṃ mahāsuram || 65 ||
[Analyze grammar]

dveṣabuddhiṃ vidhāyāpi tridaśasthitayo'pyamī |
ante'prāpanparaṃ lokaṃ yaṃllokaṃ yānti tajjanāḥ || 66 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ dhūmralocana caṇḍamuṇḍaraktabījavadho nāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 47

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: