Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śaunaka uvāca |
śrutaṃ me mahadākhyānaṃ yattvayā parikīrtitam |
sanatkumārakāleyasaṃvādaṃ paramārthadam || 1 ||
[Analyze grammar]

atohaṃ śrotumicchāmi yathā sargastu brahmaṇaḥ |
samutpannaṃ tu me brūhi yathā vyāsācca te śrutam || 2 ||
[Analyze grammar]

sūta uvāca |
mune śṛṇu kathāṃ divyāṃ sarvapāpapraṇāśinīm |
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutavistarām || 3 ||
[Analyze grammar]

yaścaināṃ pāṭhayettāṃ ca śṛṇuyādvā'pyabhīkṣṇaśaḥ |
svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate || 4 ||
[Analyze grammar]

pradhānaṃ puruṣo yattannityaṃ sadasadātmakam |
pradhānapuruṣo bhūtvā nirmame lokabhāvanaḥ || 5 ||
[Analyze grammar]

sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam |
taṃ vai viddhi muniśreṣṭha brahmāṇamamitaujasam || 6 ||
[Analyze grammar]

yasmādakalpayatkalpāntamagrāśśucayo yataḥ |
bhavaṃti muniśārdūla namastasmai svayambhuve || 7 ||
[Analyze grammar]

tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca |
namaskṛtya pravakṣyāmi bhūyaḥ sargamanuttamam || 8 ||
[Analyze grammar]

brahmā sraṣṭā hariḥ pātā saṃhartā ca maheśvaraḥ |
tasya sargasya nānyo'sti kāle kāle tathā gate || 9 ||
[Analyze grammar]

so'pi svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ |
apa eva sasarjādau tāsu vīryamavāsṛjat || 10 ||
[Analyze grammar]

āpo nārā iti proktā āpo vai narasūnavaḥ |
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 11 ||
[Analyze grammar]

hiraṇyavarṇamabhavattadaṃḍamudakeśayam |
tatra jajñe svayaṃ brahmā svayaṃbhūriti viśrutaḥ || 12 ||
[Analyze grammar]

hiraṇyagarbho bhagavānuṣitvā parivatsaram |
tadaṃḍamakaroddvaidhaṃ divaṃ bhūmi ca nirmame || 13 ||
[Analyze grammar]

adho'thorddhvaṃ prayuktāni bhuvanāni caturddaśa |
tayośśakalayormadhya ākāśamamṛjatprabhuḥ || 14 ||
[Analyze grammar]

apsu pāriplavāṃ pṛthvīṃ diśaśca daśadhā divi |
tatra kāle mano vācaṃ kāmakrodhāvatho ratim || 15 ||
[Analyze grammar]

marīcimatryaṃgirasau pulastyaṃ pulahaṃ kratuma |
vasiṣṭhaṃ tu mahatejāsso'sṛjatsapta mānasān || 16 ||
[Analyze grammar]

sapta bahmāṇa ityete purāṇe niścayaṃ gatāḥ |
tato'sṛjatpunarbrahmā rudrānkrodhasamudbhavān || 17 ||
[Analyze grammar]

sanatkumāraṃ ca ṛṣiṃ sarveṣāmapi pūrvajam |
sapta caite prajāyaṃte paścādrudrāśca sarvataḥ || 18 ||
[Analyze grammar]

atassanatkumārastu tejassaṃkṣipya tiṣṭhati |
teṣāṃ saptamahāvaṃśā divyā devarṣipūjitāḥ || 19 ||
[Analyze grammar]

prajāyante kriyāvanto maharṣibhiralaṃkṛtāḥ |
vidyuto'śani meghāṃśca rohitendradhanūṃṣi ca || 20 ||
[Analyze grammar]

payāṃsi ca sasarjādau parjanyaṃ ca sasarja ha |
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye || 21 ||
[Analyze grammar]

pūjyāṃstairayajandevānityevamanuśuśruma |
mukhāddevānajanayatpitṝṃścaivātha vakṣasaḥ |
prajanācca manuṣyānvai jaghanānnirmame'surān || 22 ||
[Analyze grammar]

uccāvacāni bhūtāni gātrebhyastasya jajñire |
āpavasya prajāsargaṃ sṛjato hi prajāpateḥ || 23 ||
[Analyze grammar]

sṛjyamānāḥ prajāścaiva nāvarddhanta yadā tadā |
dvidhā kṛtvātmano dehaṃ strī caiva puruṣo'bhavat || 24 ||
[Analyze grammar]

sasṛje'tha prajāssarvā mahimnā vyāpya viśvataḥ |
virājamasṛjadviṣṇussa sṛṣṭaḥ puruṣo virāṭ || 25 ||
[Analyze grammar]

dvitīyaṃ taṃ manuṃ viddhi manorantarameva ca |
sa vairājaḥ prajāssarvāssasarja puruṣaḥ prabhuḥ || 26 ||
[Analyze grammar]

nārāyaṇavisargasya prajāstasyāpyayonijaḥ |
āyuṣmānkīrtimāndhanyaḥ prajāvāṃścābhavattataḥ || 27 ||
[Analyze grammar]

ityevamādisargaste varṇito munisattama |
ādisargaṃ viditvaivaṃ yatheṣṭāṃ prāpnuyādgatim || 28 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāmādisargavarṇanaṃ nāma ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: