Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
saṃsṛṣṭāsu prajāsveva āpavo'tha prajāpratiḥ |
lebhe vai puruṣaḥ patnīṃ śatarūpāmayo nijām || 1 ||
[Analyze grammar]

āpavasya mahimnā tu divamāvṛtya tiṣṭhataḥ |
dharmeṇaiva mahātmā sa śatarūpāpyajāyata || 2 ||
[Analyze grammar]

sā tu varṣaśataṃ taptvā tapaḥ paramaduścaram |
bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata || 3 ||
[Analyze grammar]

sa vai svāyaṃbhuvo jajñe puruṣo manurucyate |
tasyaikasaptatiyugaṃ manvaṃtaramihocyate || 4 ||
[Analyze grammar]

vairājātpuruṣādvīrā śatarūpā vyajāyata |
priyavratottānapādau vīrakāyāmajāyatām || 5 ||
[Analyze grammar]

kāmyā nāma mahābhāgā kardamasya prajāpateḥ |
kāmyāputrāstrayastvāsansamrāṭsākṣiraviṭprabhuḥ || 6 ||
[Analyze grammar]

uttānapādo'janayatputrāñchakrasamānprabhuḥ |
dhruvaṃ ca tanayaṃ divyamātmānaṃdasuvarcasam || 7 ||
[Analyze grammar]

dharmasya kanyā suśroṇī sunītirnāma viśrutā |
utpannā cāpi dharmmeṇa dhuvasya jananī tathā || 8 ||
[Analyze grammar]

dhruvo varṣasahasrāṇi trīṇi divyāni kānane |
tapastepe sa bālastu prārthayansthānamavyayam || 9 ||
[Analyze grammar]

tasmai brahmā dadau prītassthānamātmasamaṃ prabhuḥ |
acalaṃ caiva puratassaptarṣīṇāṃ prajāpatiḥ || 10 ||
[Analyze grammar]

tasmātpuṣṭiśca dhānyaśca dhruvātputrau vyajāyatām |
puṣṭirevaṃ samutthāyāḥ pañcaputrānakalmaṣān || 11 ||
[Analyze grammar]

ripuṃ ripuṃjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam |
riporevaṃ ca mahiṣī cākṣuṣaṃ sarvatodiśam || 12 ||
[Analyze grammar]

ajījanatpuṣkariṇyāṃ varuṇaṃ cākṣuṣo manuḥ |
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ || 13 ||
[Analyze grammar]

kanyāyāṃ hi muniśreṣṭha vaiśyajanma prajāyateḥ |
pururmāsaḥ śatadyumnastapasvī satyavitkaviḥ || 14 ||
[Analyze grammar]

agniṣṭomo'tirātraścātimanyussuyaśā daśa |
pūrorajanayatputrānṣaḍāgneyī mahāprabhān || 15 ||
[Analyze grammar]

aṅgaṃ sumanasaṃ khyātiṃ sṛtimaṃgirasaṃ gayam |
aṅgātsunīthā bhāryyā vai venamekamasūyata || 16 ||
[Analyze grammar]

apacāreṇa venasya kopasteṣāṃ mahānabhūt |
huṃkāreṇaiva taṃ jaghnurmunayo dharmatatparāḥ || 17 ||
[Analyze grammar]

atha prajārthamṛṣayaḥ prārthitāśca sunīthayā |
sārasvatāstadā tasya mamaṃthurdakṣiṇaṃ karam || 18 ||
[Analyze grammar]

venasya pāṇau mathite saṃbabhūva tataḥ pṛthuḥ |
sa dhanvī kavacī jātastejasādityasannibhaḥ || 19 ||
[Analyze grammar]

avatārasya viṣṇorhi prajāpālanahe tave |
dharmasaṃrakṣaṇārthāya duṣṭānāṃ daṃḍahetave || 20 ||
[Analyze grammar]

pṛthurvainyastadā pṛdhvīmarakṣatkṣatrapūrvajaḥ |
rājasūyābhiṣiktānāmādyassa vasudhāpatiḥ || 21 ||
[Analyze grammar]

tasmāccaiva samutpannau nipuṇau sūtamāgadhau |
teneyaṃ gaurmuniśreṣṭha dugdhā sarvahitāya vai || 22 ||
[Analyze grammar]

sarveṣāṃ vṛttidaścābhūddevarṣisura rakṣasām |
manuṣyāṇāṃ viśeṣeṇa śatayajñakaro nṛpaḥ || 23 ||
[Analyze grammar]

pṛthoḥ putrau tu jajñāte dharmajñau bhuvi pārthivau |
vijitāśvaśca haryakṣo mahāvīrau suviśrutau || 24 ||
[Analyze grammar]

śikhaṃḍinī cājanayatputraṃ prācīnabarhiṣam |
prācīnāgrāḥ kuśāstasya pṛthivītalacāriṇaḥ || 25 ||
[Analyze grammar]

samudratanayā tena dharmatassuvivāhitā |
reje'dhikataraṃ rājā kṛtadāro mahāprabhuḥ || 26 ||
[Analyze grammar]

samudratanayāyāstu daśa prācīnabarhiṣaḥ |
babhūvustanayā divyā bahuyajñakarasya vai || 27 ||
[Analyze grammar]

sarve prācetasā nāmnā dhanurvedasya pāragāḥ |
apṛthagdharmācaraṇāste'tapyaṃta mahattapaḥ || 28 ||
[Analyze grammar]

daśavarṣasahasrāṇi samudrasalileśayāḥ |
rudragītaṃ japaṃtaśca śivadhyānaparāyaṇāḥ || 29 ||
[Analyze grammar]

tapaścaratsu pṛthivyāmabhavaṃśca mahīruhāḥ |
arakṣyamāṇāyāṃ pṛthvyāṃ babhūvātha prajākṣayaḥ || 30 ||
[Analyze grammar]

tāndṛṣṭvā tu nivṛttāste tapaso labdhasadvarāḥ |
cukrudhurmuniśārdūla dagdhukāmā stapobalāḥ || 31 ||
[Analyze grammar]

prācetasā mukhebhyaste prāsṛjannagnimārutau |
vṛkṣānunmūlya vāyustānadahaddhavyavāhanaḥ || 32 ||
[Analyze grammar]

vṛkṣakṣayaṃ tato dṛṣṭvā kiṃciccheṣeṣu śākhiṣu |
upagamyābravīdetānrājā somaḥ pratāpavān || 33 ||
[Analyze grammar]

soma uvāca |
kopaṃ yacchata rājānassarve prācīnabarhiṣaḥ |
anubhūtānukanyeyaṃ vṛkṣāṇāṃ varavarṇinī || 34 ||
[Analyze grammar]

bhaviṣyaṃ jānatā sā tu dhṛtā garbheṇa vai mayā |
bhāryyā vo'stu mahābhāgāssomavaṃśavivarddhinī || 35 ||
[Analyze grammar]

asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ |
sṛṣṭikartā mahātejā brahmaputraḥ purātanaḥ || 36 ||
[Analyze grammar]

yuṣmākaṃ tejasārddhena mama cānena tejasā |
brahmatejomayo bhūpaḥ prajā saṃvarddhayiṣyati || 37 ||
[Analyze grammar]

tatassomasya vacanājjagṛhuste pracetasaḥ |
bhāryyāṃ dharmeṇa tāṃ prītyā vṛkṣajāṃ varavarṇinīm || 38 ||
[Analyze grammar]

tebhyastasyāstu saṃjajñe dakṣo nāma prajāpatiḥ |
so'pi jajñe mahātejāssomasyāṃśena vai mune || 39 ||
[Analyze grammar]

acarāṃśca carāṃścaiva dvipado'tha catuṣpadaḥ |
saṃsṛjya manasā dakṣo maithunīṃ sṛṣṭimārabhat || 40 ||
[Analyze grammar]

vīraṇasya sutāṃ nāmnā vīraṇīṃ sa prajāpateḥ |
upayeme suvidhinā sudharmeṇa pativratām || 41 ||
[Analyze grammar]

haryyaśvānayutaṃ tasyāṃ sutānpuṇyānajījanat |
te viraktā babhūvuśca nāradasyopadeśataḥ || 42 ||
[Analyze grammar]

tacchutvā sa punardakṣassubalāśvānajījanat |
nāmatastanayāṃstasyāṃ sahasraparisaṃkhyayā || 43 ||
[Analyze grammar]

te'pi bhrātṛpathā yātāstanmunerupadeśataḥ |
nāgamanpitṛsānnidhyaṃ viraktā bhikṣumārgiṇaḥ || 44 ||
[Analyze grammar]

tacchrutvā śāpamākruddho munaye dussahaṃ dadau |
kutracinna labhasveti saṃsthitiṃ kalahapriya || 45 ||
[Analyze grammar]

sāṃtvito'tha vidhātrā hi sa paścādasṛjatstriyaḥ |
mahājvālāsvarūpeṇa guṇaiścāpi munīśvaraḥ || 46 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
dve caivaṃ brahmaputrāya dve caivāṅgirase tadā || 47 ||
[Analyze grammar]

dve kṛśāśvāya viduṣe munaye munisattama |
śiṣṭāssomāya dakṣo'pi nakṣatrākhyā dadau prabhuḥ || 48 ||
[Analyze grammar]

tābhyo dakṣasya putrībhyo jātā devāsurādayaḥ |
bahavastanayā khyātāstaissarvaiḥ pūritaṃ jagat || 49 ||
[Analyze grammar]

tataḥ prabhṛti viprendra prajā maithunasaṃbhavāḥ |
saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate || 50 ||
[Analyze grammar]

|| śaunaka uvāca |
aṃguṣṭhādbrahmaṇo jajñe dakṣaścoktastvayā purā |
kathaṃ prācetasatvaṃ hi punarlebhe mahātapāḥ || 51 ||
[Analyze grammar]

etaṃ me saṃśayaṃ sūta pratyākhyātuṃ tvamarhasi |
citrametatsa somasya kathaṃ śvaśuratāṃ gataḥ || 52 ||
[Analyze grammar]

|| sūta uvāca |
utpattiśca nirodhaśca nityaṃ bhūteṣu vartate |
kalpekalpe bhavaṃtyete sarve dakṣādayo mune || 53 ||
[Analyze grammar]

imāṃ visṛṣṭiṃ dakṣasya yo vidyātsacarācarām |
prajāvānāyuṣā pūrṇassvargaloke mahīyate || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: