Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

devyuvāca |
devadeva mahādeva kathitaṃ kālavaṃcanam |
śabdabrahmasvarūpaṃ ca yogalakṣaṇamuttamam || 1 ||
[Analyze grammar]

kathitaṃ te samāsenacchāyikaṃ jñānamuttamam |
vistareṇa samākhyāhi yogināṃ hitakāmyayā || 2 ||
[Analyze grammar]

|| śaṃkara uvāca |
śṛṇu devi pravakṣyāmicchāyāpuruṣalakṣaṇam |
yajjñātvā puruṣaḥ samyaksarvapāpaiḥ pramucyate || 3 ||
[Analyze grammar]

sūryyaṃ hi pṛṣṭhataḥ kṛtvā somaṃ vā varavarṇini |
śuklāmbaradharassragvī gaṃdhadhūpādivāsitaḥ || 4 ||
[Analyze grammar]

saṃsmarenme mahāmaṃtraṃ sarvakāmaphalapradam |
navātmakaṃ piṃḍabhūtaṃ svāṃ chāyāṃ saṃnirīkṣayet || 5 ||
[Analyze grammar]

dṛṣṭvā tāṃ punarākāśe śvetavarṇasvarūpiṇīm |
sa paśyatyekabhāvastu śivaṃ paramakāraṇam || 6 ||
[Analyze grammar]

brahmaprāptirbhavettasya kālavidbhiritīritam |
brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ || 7 ||
[Analyze grammar]

śirohīnaṃ yadā paśyetṣaḍbhirmāsairbhavetkṣayaḥ |
samastaṃ vāṅmayaṃ tasya yoginastu yathā tathā || 8 ||
[Analyze grammar]

śukle dharmaṃ vijānīyātkṛṣṇe pāpaṃ vinirdiśet |
rakte baṃdhaṃ vijānīyātpīte vidviṣamādiśet || 9 ||
[Analyze grammar]

vivāho baṃdhunāśassyāddvituṃḍe caiva kṣudbhayam |
vikaṭau naśyate bhāryyā vijaṃghe dhanameva hi || 10 ||
[Analyze grammar]

pādābhāve videśassyādityetatkathitaṃ mayā |
tadvicāryyaṃ prayattnena puruṣeṇa maheśvari || 11 ||
[Analyze grammar]

samyaktaṃ puruṣaṃ dṛṣṭvā saṃniveśyātmanātmani |
japennavātmakaṃ maṃtraṃ hṛdayaṃ me maheśvari || 12 ||
[Analyze grammar]

vatsare vigate maṃtrī tannāsti yanna sādhayet |
aṇimādiguṇānaṣṭau khecaratvaṃ prapadyate || 13 ||
[Analyze grammar]

punaranyatpravakṣyāmi śaktiṃ jñātuṃ durāsadām |
pratyakṣaṃ dṛśyate loke jñānināmagrataḥ sthitam || 14 ||
[Analyze grammar]

ajñeyā likhyate loke yā sarpīkṛtakuṇḍalī |
sā mātrā yānasaṃsthāpi dṛśyate na ca paṭhyate || 15 ||
[Analyze grammar]

brahmāṇḍamūrdhnigā yā ca stutā vedaistu nityaśaḥ |
jananī sarvavidyānāṃ guptavidyeti gīyate || 16 ||
[Analyze grammar]

khecarā sā vinirdiṣṭā sarvaprāṇiṣu saṃsthitā |
dṛśyādṛśyācalā nityā vyaktāvyaktā sanātanī || 17 ||
[Analyze grammar]

avarṇā varṇasaṃyuktā procyate biṃdumālinī |
tāṃ paśyansarvadā yogī kṛtakṛtyo'bhijāyate || 18 ||
[Analyze grammar]

sarvatīrthakṛtasnānādbhaveddānasya yatphalam |
sarvayajñaphalaṃ yacca mālinyā darśanāttadā || 19 ||
[Analyze grammar]

prāpnotyatra na saṃdehassatyaṃ vai kathitaṃ mayā |
sarvatīrtheṣu yatsnātvā dattvā dānāni sarvaśaḥ || 20 ||
[Analyze grammar]

sarveṣāṃ devi yajñānāṃ yatphalaṃ tallabhetpumān |
kiṃ bahūktyā maheśāni sarvānkāmānsamaśnute || 21 ||
[Analyze grammar]

tasmājjñānaṃ yathāyogamabhyasetsatataṃ budhaḥ |
abhyāsājjāyate siddhiryogo'bhyāsātpravardhate || 22 ||
[Analyze grammar]

saṃvittirlabhyate'bhyāsādabhyāsānmokṣamaśnute |
abhyāsassatataṃ kāryo dhīmatā mokṣakāraṇam || 23 ||
[Analyze grammar]

ityetatkathitaṃ devi bhuktimuktiphalapradam |
kimanyatpṛcchyate tattvaṃ vada satyaṃ bravīmi te || 24 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā brahmaputravacanaṃ paramārthadam |
prasanno'bhūdati vyāsaḥ pārāśaryyo munīśvarāḥ || 25 ||
[Analyze grammar]

sanatkumāraṃ sarvajñaṃ brahmaputraṃ kṛpānidhim |
vyāsaḥ paramasaṃtuṣṭaḥ praṇanāma muhurmuhuḥṣa || 26 ||
[Analyze grammar]

tatastuṣṭāva taṃ vyāsaḥ kāleyassa munīśvaraḥ |
sanatkumāraṃ munayaḥ suravijñānasāgaram || 27 ||
[Analyze grammar]

vyāsa uvāca |
kṛtārtho'haṃ muniśreṣṭha brahmatvaṃ me tvayā kṛtam |
namaste'stu namaste'tu dhanyastvaṃ brahmavittamaḥ || 28 ||
[Analyze grammar]

sūta uvāca |
iti stutvā sa kāleyo brahmaputraṃ mahāmunim |
tūṣṇīṃ babhūva suprītaḥ paramānaṃdanirbharaḥ || 29 ||
[Analyze grammar]

brahmaputrastamāmaṃtrya pūjitastena śaunakaḥ |
yayau svadhāma suprīto vyāso'pi prītamānasaḥ || 30 ||
[Analyze grammar]

iti me varṇito viprāḥ sukhadaḥ paramārthayuk |
sanatkumārakāleyasaṃvādo jñānavarddhanaḥ || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ chāyāpuruṣadarśanavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: